वैद्यश्रीकृष्णरामभट्टप्रणीतम्
कच्छवंशम्
विद्यावतीसुत-रमाकान्तपाण्डेयकृतया विषमपदविवृत्या सनाथितम्
प्रथम: सर्ग:
श्रीमन्नारायणस्यासीत्पद्मतो नाभिसद्मत:।
ब्रह्मदेव: श्रुतिव्याख्याचतुरश्चतुरानन:।।
विद्यावतीसुत-रमाकान्तपाण्डेयप्रणीता
विषमपदविवृति:
भारतीं वागधिष्ठात्रीं श्वेतपद्मनिवासिनीम्।
शिवं साम्बं गुरुं विप्रान् प्रणम्य मनसा मुदा।।
कच्छवंशमहाकाव्ये कृष्णरामविनिर्मिते।
विद्यावतीसुतष्टीकां रमाकान्तस्तनोत्यसौ।।
मरीचिस्तस्य समभूत्पुत्र: प्रौढमरीचिमान्।
ततोऽजनि ज्वलत्तेजा: कश्यप: काश्यपीश्रुत:।।
तस्मादजायत श्रीमान्विवस्वान्नाम धामवान्।
मनुस्तदनु विध्वस्तदनुजो मनुपारग:।।
इक्ष्वाकुस्तनयस्तस्य विकुक्षिस्तु ततोऽभवत्।
परञ्जय: सुतस्तस्मात्परं परपुरञ्जय:।।
अनेनास्तत्सुतोऽनेना: पृथु: पृथुमहास्तत:।
विश्वरन्धिस्ततश्चन्द्रश्चन्द्रोज्ज्वलयशा: श्रुत:।।
तज्जनिर्युवनाश्वोभूज्जवनाश्च परिग्रह:।
तत: शावस्ततो दावप्रतापो वृहदश्वक:।।
तत: कुवलयाश्वोऽभूद्भूप: कुवलयानन:।
दृढाश्वोऽश्वदृढस्तस्माद्हर्यश्वोऽपि दृढाश्वत:।।
हर्यश्वतो निकुम्भाह्वो बर्हणाश्वो निकुम्भत:।
कृशाश्वो बर्हणाश्वाख्यात्कृशाश्वात्सेनजिन्नृप:।।
सुत: सेनजितो जज्ञे युवनाश्व इति श्रुत:।
दैवात्तत्कुक्षिजश्चित्तं मान्धाता चक्रवर्त्यभूत्।।
१०
मान्धातृनन्दनं प्राहु: पुरुकुत्सपुरुश्रुता:।
त्रस्यद्दस्युस्ततो धीमाननरण्यनृपो रणी।।
११
तत्सुतोऽजनि हर्यश्वोऽरुणस्तस्याऽरुणप्रभ:।
निबन्धनस्तत: सत्यव्रत: सत्यपरायण:।।
१२
हरिश्चन्द्रोऽथ तस्याऽनु रोहितो हरितस्तत:।
तस्माच्चम्पस्ततो दत्तद्विषत्कम्प: सुदेवराट्।।
१३
विजयस्तत्सुतस्तस्माद्भरुकोऽत: परं वृक:।
तस्य बाहुकवर्माऽत: सगर: सत्यसङ्गर:।।
१४
ततोऽसमञ्जसस्तस्मादंशुमान्प्रांशुविक्रम:।
जगद्दीपो दिलीपोऽपि तस्य भागीरथो रथी।।
१५
श्रुतोऽथ विश्रुतो नाभो भव्या भो भवदद्भुत:।
सिन्धुद्वीपस्ततस्तस्मादयुतायुर्महामहा:।।
१६
उदभूदृतुपर्णोस्मात्सर्वकामाभिधोऽजनि।
अत: सुदासस्तत्पत्न्यां वसिष्ठादश्मक: स्मृत:।।
१७
द्विषामुन्मूलकस्तस्य मूलकोऽभवदात्मज:।
अथो दशरथो नाम तस्मादेडविडो दृढ:।।
१८
तस्माद्विश्वसहो विश्वमह: खट्वाङ्गराट् स्फुट:।
प्राहुस्ततो दीर्घबाहुमलघुं च रघुं तत:।।
१९
रघो: पृथुश्रवा: सूनुर्नूनमस्मादजोऽजनि।
अजाद्दशरथस्तस्माद्राम: साक्षाद् हरि: स्वयम्।।
२०
गुणग्रामाय नीलाब्जदलश्यामाय धन्विने।
नमो रक्षोविरामाय रामाय परमात्मने।।
२१
उदपादि गुणारामाद्रामादुङ्कुश: कुश:।
कुशादतिथिसत्कारी श्रीमानतिथिरुत्थित:।।
२२
आतिथेयो निषिद्धारिर्निषधोऽनु नभो नृप:।
पुण्डरीकोऽभवत्तज्ज: पुण्डरीकोपमेरुण:।।
२३
क्षेमधन्वा ततो देवानीकोऽनीकपुर: सर:।
ततोऽनीहस्तत: पारियात्रो यात्रोद्यम: स्मृत:।।
२४
ततो वलस्थलो जातो हारस्फुरदुर:स्थल:।
वज्रनाभो महाभागो वलस्थलसुत: श्रुत:।।
२५
खगण: सततारब्धमहामखगणो गणी।
विधृतिर्धृतिधृद्धीरैर्गणित: खगणात्मज:।।
२६
ततो हिरण्यनाभोऽभूदनूनाभो हिरण्यत:।
पुष्य: पुष्यद्युतिर्धुव: सन्धिर्ध्रुवन्मृति:।।
२७
सुदर्शनस्तदुत्पन्न: स्मरादपि सुदर्शन:।
अग्रिवर्णोऽतिरोचिष्णु: शीघ्र: शीघ्रगतिस्तत:।।
२८
अभूद्योगगुरु: शीघ्रान्मरुत्तरुनिभो मरु:।
श्रुत: प्रश्रुश्रुतस्तस्मात्सन्धि: कीर्तिसुगन्धित:।।
२९
तस्मादमर्षणो लेभे जनिं न्यायविमर्षण:।
उदपद्यत तत्पुत्रो महस्वान्महसां निधि:।।
३०
विश्वसाह्वो विश्ववित्त: सुनूस्तस्य प्रसेनजित्।
वृहद्रणो रणश्लाघी तस्मादासीदुरुक्रिय:।।
३१
बभूव तक्षक: पृथ्वीरक्षक: स्फुरदक्षक:।
तत: प्रौढबलध्वस्तखल: किल वृहद्बल:।।
३२
वत्सवृद्ध: प्रतिव्योमो भानु: पश्चाद्दिवाकक:।
वाहिनीपतिरेतस्मात्सहदेवो महीपति:।।
३३
वृहदश्वस्ततो राजा भानुमान्भानुमन्महा:।
प्रतीकाश्व: प्रतीतोऽत: सुप्रतीक: पति: क्षिते:।।
३४
मरुदेवोऽथ देवोऽस्मात्सुनक्षत्रोऽपि लक्षित:।
पुष्कर: पुष्कराक्षश्रीरन्तरिक्षोऽन्तरीक्षक:।।
३५
ततोऽपि सुतपा नाम ततोऽमित्रजिदाह्वय:।
बृहद्राजस्ततो बर्हि: कृतञ्जयनृपस्तत:।।
३६
कृतञ्जयात्मजो जज्ञे रणञ्जयनृपो जयी।
सञ्जयोऽजनि तज्जन्मा शाक्य: शुद्धोद इत्यनु।।
३७
लाङ्गलस्तदनु प्राज्ञ: प्रादुरास प्रसेनजित्।
क्षुद्रकोऽक्षुद्रसम्पत्ती रणको रणकर्कश:।।
३८
तत: सुरथभूपालो यशोगाथो महारथ:।
सुमित्रो मित्रसम्पन्नो रेजे राज्ये चिरं रुचा।।
३९
आरभ्य नारायणमासुमित्रं वंशो नृपाणां विनुत: समासात्।
सविस्तरां व्यासकृतिं विमृश्य न मे मतिर्व्यासकृतौ कृतिज्ञा:।।
४०
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे सर्गोऽभूत्प्रथमसर्गस्य।।
***
द्वितीयसर्ग:
प्राप्ते पुत्रमनुत्पाद्य सुमित्रे चित्रशेषताम्।
प्रजा: प्रजागरा राज्यं कूर्मे तद्भ्रातरि न्यधु:।।
प्राज्यं राज्यमथास्थाय कूर्म: कूर्मजखेटधृक्।
अतुच्छगुणगुच्छश्रीस्वच्छं कच्छमजीजनत्।।
आसीदच्छच्छवि: कच्छो वशी वंशप्रवर्तक:।
यतोऽनन्तरजा भूपा: कच्छशब्दं दधुर्धुरि।।
कच्छात्मजो बुधच्छायो बुधसेनो बुधोत्तम:।
बुधसेनादभूद्धर्मसेन: सैन्यचमत्कृति:।।
अजसेनस्ततो लोकसेनो लक्ष्म्यादिसेनक:।
रज:सेनस्तत: कामसेनोरव्यादिसेनक:।।
कीर्त्तिसेनो महासेनो धर्मसेनस्तत: पर:।
श्रीमानमरसेनोऽभूदजसेनोऽपि तत्सुत:।।
अभूदमरसेनोऽस्मादिन्द्रसेनोऽरिसैन्यहा।
विद्वानजमयो राजा विजयादिमयोऽप्यत:।।
तस्य पुत्र: शिवमयो दानीदेवमयस्तत:।
आसीदृद्धिमयो रेवमय: सिद्धिमयो मत:।।
ततस्त्रिशङ्कुप्रथमो मय: सिद्धिमयोदय:।
तत: श्याममयो मानी तत: खलु महीमय:।।
१०
ततो धर्ममयो धर्मकर्मा कर्ममय: पुन:।
रेजे राममयस्तस्य मय: सुरतिपूर्वक:।।
११
श्रील: शीलमयो राजा रराज विजयोर्जित:।
शूर: सूरमय: सूरतेजा: क्रूरपराक्रम:।।
१२
शङ्करादिमय: कृष्णमयोऽप्यनु यशोमय:।
गोतमोऽथ नलो ढोलो रायो लक्ष्मणपूर्वक:।।
१३
उदेति स्म ततो राजभानुर्भानुनिभप्रभ:।
अयोध्यात: सयोधो यो गवालयपुरं गत:।।
१४
जायते स्म ततो वज्रधामो वज्रधरोद्धुर:।
तस्यात्मजो मधुब्रह्मस्तस्य मङ्गलरायक:।।
१५
प्रादुर्बभूव तत्पश्चाद्वीरो विक्रमरायराट्।
मूलदेवं ततो विद्मो मूलं विद्विषदापदाम्।।
१६
अग्रिपालस्तत: पृथ्वीपाल: सुरतिपालक:।
श्रीपालोऽजनि सामन्तपाल: काल: किल द्विषाम्।।
१७
सामन्तपालभूपालाद्भीमपालोद्भव: श्रुत:।
धरां दधौ स पञ्चाशद्वर्षाणि बत हर्षत:।।
१८
गङ्गपालो महत्पालो महेन्द्रादिमपालक:।
राजपाल: पुन: पद्मपाल आनन्दपालक:।।
१९
वंशपालोऽनु विजयपालोऽत: कामपालक:।
दीर्घपाल: पदे तस्थौ वर्षाणां पञ्चविंशतिम्।।
२०
विष्णुपालस्ततो धुन्धपालोऽस्मात्कृष्णपालक:।
स विशिष्य दधावष्टाचत्वारिंशत्समा: क्षमाम्।।
२१
ततो विहङ्गपालोऽभूद्दुग्धाब्धेरिव चन्द्रमा:।
रामाब्धिमितवर्षाणि प्रजा येन प्रशासिता।।
२२
विहङ्गपालतो जातो भौमपालो महाभुज:।
त्रिंशद्वर्षाणि यो राज्ये राजराजच्छविर्बभौ।।
२३
अजपालस्ततोऽप्यासीदश्वपालोऽपि तत्सुत:।
योऽष्टादशसहस्राणि ददावश्वानिति श्रुतम्।।
२४
श्यामपालस्ततोऽप्यङ्गपाल: क्षत्रियपुङ्गव:।
गवालयमरक्षद्यस्त्रिंद्वर्षाण्यधर्षण:।।
२५
पुष्पपालस्तथा हासपाल: श्रीचन्द्रपालक:।
भुवं गोविन्दपालोऽपादष्टाविंशतिवत्सरान्।।
२६
श्रीमानुदयपालोऽस्मादुदियाय धराधव:।
जुगोप पृथिवीं पञ्चपञ्चाशद्वत्सरानसौ।।
२७
श्रीवेगपालको रङ्गपालक: पुष्पपालक:।
हरिपालो हरिस्फालस्तस्मादमरपालक:।।
२८
छत्रपालो मणिस्फूर्जन्माल: स वनपालक:।
धीरपाल: सुगन्धादिपालक: पद्मपालक:।।
२९
रुद्रपाल: पुनर्विष्णुपालो विनयपालक:।
अच्छपाल: सुतस्तस्य भूपतिर्भरुपालक:।।
३०
जज्ञे सहजपालो द्राग्देवपालस्तत: परम्।
त्रिलोचनादिपालोऽथ श्रीविरोचनपालक:।।
३१
ततो रसिकपाल: श्रीपाल: सुरतपालक:।
तत: सुगणपालोऽतिपालोऽनुगजपालक:।।
३२
योगीन्द्रपालको धर्मञ्जुपालाख्यो रत्नपालक:।
प्रादुरास हरिश्चन्द्रपालक: कृष्णपालक:।।
३३
त्रिलोकप्रथम: पालो धनपालो महाधन:।
मुनिपालो मुनिप्रीतिर्नखपालस्तत: खलु।।
३४
प्रतापपालको धर्मपालो भूपालक: किल।
देशपालोऽपि परमपालोऽतश्चन्द्रपालक:।।
३५
गिरिपाल: पुना राज्ये रेजे रेवतपालक:।
हेमपाल: सुतस्तद्वत्कृती करणपालक:।।
३६
बभूव स्वर्गपालोऽस्माद्विद्वानुरगपालक:।
शिवपाल: शिवस्फूर्तिर्मणिपालो मणिद्युति:।।
३७
राजा परुषपालाह्वो गुणपालो गुणोन्नति:।
किशोरपालक: पश्चादपि गम्भीरपालक:।।
३८
तिग्मपालस्तत: सिंहविक्रम: सिंहपालक:।
गुणपालोऽजनि ज्ञानपालस्तालोपमोन्नति:।।
३९
तस्मादासीत्कान्हपालो निजासि-
ध्वस्तद्विष्टेस्तेजसामेकराशि:।
पाति स्म क्ष्मां तस्य पुत्रो विनेता
देवानीको युद्धहेवाकिचेता:।।
४०
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे द्वितीयसर्गस्य सर्गोऽभूत्।।
***
तृतीयसर्ग:
देवानीकस्य देवी द्रागसूत सुतमुत्तमम्।
असिसिंहं विदुर्विज्ञा नाम्ना धाम्नां तमास्पदम्।।
देवानीके गते देवानीकान्त:पातितां क्रमात्।
असिसिंह: पदेऽतिष्ठत्सिंहसंहननो युवा।।
स राजा राजराजार्द्धी राजन्राज्ये जयोज्ज्वल:।
अनेकानेकपानीको दिशो गत्वा द्विषोऽवधीत्।।
पण्डितानिति पप्रच्छ स कदाचित्सदाशय:।
केन दानेन राज्यं न: स्थिरं स्याद्रुतमाचिरम्।।
इत्युक्तास्तेन ते प्राहु: पण्डिता मण्डिता धिया।
एवं तर्हि महाराज राज्यदानं प्रदीयताम्।।
विज्ञप्तिं ज्ञप्तिमांस्तेषां श्रुत्वा रोमाञ्चमञ्चयन्।
दानवीरो मनाक्तोऽन्तर्दध्यौ हर्षवशंवद:।।
विमृश्य प्रयत: किञ्चित्कारयित्वा समङ्गलम्।
सङ्कल्पं विदधे धीमान्दधत्कम्बुसमं गलम्।।
स्वस्रेयाय ददौ राज्यं जयसिंहाय स प्रभु:।
कोषं तु तोषपोषेभ्यो ब्राह्मणेभ्य: समग्रश:।।
गवालयपुरं सर्द्धि स सङ्कल्प्य महामना:।
सावरोधो यश: शृण्वन्निदारावारिमागत:।।
१०
नवम्यां कार्तिके कृष्णे वर्षे रामाक्षिखेन्दुके।
सोढदेवं सुतं तत्र स निवेश्य दिवं गत:।।
११
दशम्यामेव राजा सन्सोढदेव: पितु: क्रिया:।
क्रमाच्चक्रे स्वचक्रेण बोधितो विजहौ शुचम्।।
१२
प्रकाशयन्दिशो भासा नाशयञ्जनतातम:।
सोढदेवो यथा भानुर्दिदीपेऽथ दिने दिने।।
१३
जादिम्यां स स्मरोद्रेकी पुत्रं दुल्ल्हकरायकम्।
जनयामास पौलोम्यां जयन्तमिव जम्भजित्।।
१४
अध्याप्य युद्धविद्यां स दुल्ल्हकं कुलवृद्धये।
सुतामुद्वाहयामास चाहमानशिलारसे:।।
१५
प्रभावं सोढदेवस्य तोमर: सोढुमक्षम:।
बभूवोद्विग्रधी: पैतृस्वस्रेयो जयसिंहक:।।
१६
मातुलेयो बली राज्यमाददीत यदा पुन:।
तदा किं स्यादिति व्यग्रो जजागार निशासु स:।।
१७
स एकदा समासाद्य सोढदेवं कृतानति:।
विज्ञापयामास विभो गृह्यतां पू: पुनर्निजा।।
१८
सङ्कल्पितं न मे ग्राह्यमिति चेन्मन्यसे वरम्।
परं निर्याह्यरं राज्यात्सपुत्रबलबान्धव:।।
१९
एवं विज्ञाप्य विरते जयसिंहे कृताञ्जलौ।
प्रत्युवाच शनै: सोढ: स्मितांशुस्नपिताधर:।।
२०
भ्रात: शङ्काऽनिशं का ते मैवं ब्रूहि ममाग्रत:।
दत्तं को नाम गृह्णीयात्कीर्तयन्कुलमात्मन:।।
२१
श्रुतं त्वया न किं लङ्काऽप्यलं काञ्चनगोपुरा।
दत्ता मत्पूर्वजै: पूर्वं कलङ्काऽस्पृष्टकीर्त्तिभि:।।
२२
कियदेतत्पुरं मृत्स्नागोपुरं विद्धि वित्तम।
यास्यामोऽन्यत्र तच्चिन्तां वृथा चेतसि मा कृथा:।।
२३
इत्याश्वास्य स तं धीर: कच्छानां परमेश्वर:।
राज्यान्तरार्जनोद्योगी वरेलीं सान्वयो ययौ।।
२४
कीर्त्तिकेलिं वरेलीं स प्राप्य प्रौढपराक्रम:।
लेखं लिलेख लेखश्रीर्दुल्ल्हकश्वशुरं प्रति।।
२५
स्वस्ति श्रीपञ्चवारेन्द्रे चाहमानशिलारसौ।
नति: कच्छोपनामस्य सोढदेवस्य दीव्यतु।।
२६
अस्त्येव विदितं लोके तातेन स्वं पुरं पुरा।
अदायि भागिनेयाय सतां दानस्य नावधि:।।
२७
बहुना किं प्रपञ्चेन स्थानं र्निणीय निर्दिश।
तवैष यत्र जामाता तिष्ठेत्खड्गसख: सुखम्।।
२८
इत्थं विलिख्य लेखं स ददौ दूताय सत्वर:।
दूतोऽपि चाहमानाय निन्ये तं तूर्णगत्वर:।।
२९
चाहमाननृप: श्रुत्वा पत्रं प्रत्यक्षरं मुदा।
सभक्तिप्रणयं राज्ञे दूतद्वारा व्यजिज्ञपत्।।
३०
अस्ति द्यौसा पुरी यस्या द्यौ: साऽमानि मयोपमा।
तामुरीकुरु कूर्मेन्द्र दीव्यद्दुग्र्गोद्धुरां हठात्।।
३१
इदानीं सा पुरी द्यौसा वर्त्ततेऽर्द्धा वशे मम।
अर्द्धा त्वाभीरकस्येति द्वैराज्यं तत्र तिष्ठति।।
३२
प्रच्छन्नं गच्छ कच्छेन्द्र दुल्ल्हकं प्रेषयस्व वा।
हतेष्वाभीरकेष्वाजौ राजधानी तवैव सा।।
३३
सोढ: सम्बन्धिन: श्रुत्वा सन्देशं देशकालवित्।
व्याजहार कुमाराय कार्यं निरवशेषत:।।
३४
अश्वव्यापारिणो व्याजं प्रकल्प्य पितृशिक्षित:।
स्फारसार: कुमार: स द्राक्ससार प्रहारधी:।।
३५
द्यौसासीम्नि समागच्छन्दुल्ल्हक: कुलदीपक:।
रुद्धो घट्टकुटीयोधै राजकीयकरार्थिभि:।।
३६
तत्र येऽधिकृतास्तान्स चपेटाभिरतूतुदत्।
ते तच्चपेटिकापातोच्छूनगण्डा: प्रदुद्रुवु:।।
३७
श्रुत्वा तत्क्रन्दितं वीरा आभीरास्ते सहस्रश:।
युद्धाय समपद्यन्त क्रुद्धा: शुद्धासिपाणय:।।
३८
जघटे कटु संघट्टस्तस्य तैश्चित्रयोधिन:।
देवेन्द्रस्य यथा दैत्यैर्मांसशोणितकर्दम:।।
३९
दुल्ल्ह: क्षणात् क्षयं निन्ये सङ्कुलं तद्द्विषां कुलम्।
आहवं चाहमानेन्द्र: सम्बन्धित्वान्न चाऽऽययौ।।
४०
रक्तोऽपि द्विषतामस्त्रै: पीत: पौरैर्दृशाऽथ स:।
अभीराभीरवीरांस्तान्हत्वा द्यौसां करेऽकरोत्।।
४१
एतस्मिन्नन्तरे वल्गन्देवतीनगरीपति:।
द्यौसेशस्य परं मित्रं युद्धाय समसज्जत।।
४२
तेन साकं पुन: कुर्वन्कलहं दुल्ल्हको बली।
जयसम्पत्तिमापेदे बले हि घटतेऽखिलम्।।
४३
द्यौसादेशं समाक्रम्य कोषातिशयतोषदम्।
न्यधात्तुङ्गं प्रतापं स्वं पञ्चरङ्गध्वजं च स:।।
४४
आगम्यतां महाराज जयस्तेऽजनि नन्विति।
पत्रं स प्रेष्य सप्रेष्यं सोढदेवं समाह्वयत्।।
४५
जयं बुध्वा कुमारस्य चाहमानार्चित: पथि।
सोढदेवो धरादेवोदिताशी: शीघ्रमाययौ।।
४६
द्यौसां समेत्य दुल्ल्हं स राज्यपीठेऽभ्यसेचयत्।
पुत्रे धुरन्धरे जाते धुरमुद्धरतीह क:।।
४७
पित्रा दत्तं वशे कृत्वा द्यौसाराज्यासनं वशी।
दुल्ल्हरायो बलोच्छ्रायश्चित्ते प्रायो व्यचिन्तयत्।।
४८
समागच्छन्ति सामन्ता मम हन्त समन्तत:।
वर्द्धयिष्ये ततो राज्यं महतां महती स्पृहा।।
४९
स्वतन्त्रश्री: स मन्त्रज्ञ: समं सम्मन्त्र्य मन्त्रिभि:।
भाण्डारेजादिनगरीरुरीचक्रेऽरिचक्रहा।।
५०
दुल्ल्हो योद्धुं ययौ माचीं साचीकृतधनुर्ननु।
यत्र राज्ये विराजन्ते मीणास्तस्करवृत्तय:।।
५१
युद्धोद्योगं समाकर्ण्य मीणा: क्षीणाननत्विष:।
दुन्दुभिध्वानसङ्केता: सैन्यसन्नाहमादिशन्।।
५२
वैराठकुण्डलादिभ्यो नि:सृत्य कृतहुङ्कृता:।
प्राचीमागत्य माचीतो वप्रं क्षिप्रं समाश्रयन्।।
५३
दुल्ल्हे युध्यति नि:शङ्कं मीणा: सम्भूय सायकै:।
क्षणाच्चक्षणिरे सैन्यं दुर्गगूढा: समूढश:।।
५४
पेतुर्मीणा युधक्षीणा धुरीणा रणरीतिषु।
व्रणारीणासृजो ह्रीणा: कच्छा अच्छासु भूमिषु।।
५५
जित्वा ते तस्करा जीवघस्मरा घट्टविस्फुरा:।
माचीं प्राप्य पपु: पानं मदमुद्रितलोचना:।।
५६
इत: पुनर्निशीथे श्रीर्वृद्धमाया यदृच्छया।
आविर्बभूव कृच्छ्राब्धौ कच्छपीयति कच्छपे।।
५७
उत्तिष्ठ वत्स किं शेषे कास्मि रे पश्य मामिति।
शृण्वन्देव्या: समुत्तस्थौ हल्लं दुल्लह: क्षतोऽप्यलम्।।
५८
देव्या रूपं निरूप्याऽसौ तत्कटाक्षगतव्रण:।
प्रणम्य विस्मितो देवि कासि पप्रच्छ तामिति।।
५९
जानीहि गोत्रदेवीं मां प्रीताऽस्मि तव वीर्यत:।
अरं ब्रूहि वरं साक्षादेवं देवी तमभ्यधात्।।
६०
इत्युक्त: स तदा देवीं स्तुत्वा वब्रे परं वरम्।
सैन्यं जीवतु किं चाहं जन्ये हन्यामरीनिति।।
६१
सर्वं सम्पत्स्यते तुभ्यं दत्ता सम्पत्स्यते रिपून्।
वरं दत्वाऽऽदिशद्देवी हे वीर कुरु मे मठम्।।
६२
इत्यादिश्य नृपं चण्डी चमूममुज्जीव्य खं ययौ।
प्रमाणमत्र जनताश्रुतिरेव हि विश्रुता।।
६३
अथ तत्करुणापाङ्गपातप्रत्यागतासव:।
गर्जन्तस्ते समुत्तस्थुर्भटा युद्धकलोद्भटा:।।
६४
सैन्यं नयन्नदैन्यं स द्यौसामेत्य पितु: पुर:।
आदित: सर्ववृत्तान्तं वर्णयामास तत्त्वत:।।
६५
प्रातस्तातं नृपो नत्वा हन्त सामन्तवेष्टित:।
गन्तुं प्रचक्रमे माचीमप्राचीनवया रयात्।।
६६
पश्यन्नुच्चै: स्फुरत्कुन्त: शकुन्तशकुनानि स:।
चचाल चामरोद्वान्तवाताचान्तपरिश्रम:।।
६७
ध्वनन्धरासुनासीरनासीरपटह: पटु:।
परित: पूरयामास द्विषत्कर्णपुटीं कटु:।।
६८
प्राप्तं विज्ञाय तं मत्ता युद्धसत्तापराङ्मुखा:।
मम्रु: स्वाङ्गे च्छुरीं दत्वा तस्करा भास्करोदये।।
६९
ये केचिदवशिष्टास्तान्हत्वा माचीं विवेश स:।
सानुकूले विधौ विज्ञां किमसाध्यं शरीरिणाम्।।
७०
माचीं प्राचीनबर्हि: श्रीरित्थमाक्रम्य पार्थिव:।
चक्रे श्रीजम्बुवाहिन्या मन्दिरं चित्रचन्दिरम्।।
७१
अखर्वपर्वतप्रान्ते दुर्गं धृत्वा स दुर्गमम्।
हर्म्याण्यभ्रंलिहाग्राणि कल्पयामास शिल्पिभि:।।
७२
तत: प्रभृति सा माची प्राचीनां प्रोज्झय संस्थितिम्।
रामगढ्ढ इति ख्यातिं लेभे लोकेषु नामत:।।
७३
पुन: सन्नाह्य सैन्यानि देवतीन्द्रं निहत्य हा।
लोहवर्मा गत: खोहं सोऽहङ्कारविवर्जित:।।
७४
जघान घननिहुङ्कारश्चन्द्रं चन्द्राननो नृप:।
अहो भाग्यवतां भाग्यं न क्वापि प्रतिहन्यते।।
७५
किं बहूक्त्या महाखेटो गेटोरमभिसाध्य स:।
झोटवाटं ततो गत्वा झोटं झटिति चक्षणे।।
७६
एवमावर्ज्य स महीं निर्वाहानुगुणां गुणी।
खोहमेति स्म रंहोवान्हंहो सिंहो यथा गुहाम्।।
७७
तत्र वस्तुमलं वस्तुमति पृथ्वीपुरन्दर:।
सदिन्दिराणि बहुशो मन्दिराणि व्यचीक्लृपत्।।
७८
तत्राहूय वसन्सोढदेवं देवद्युतिर्नृप:।
अलकायामुपशिवं स्फुरन्स्कन्द इवाबभौ।।
७९
एवं स सोढदेवेन्द्रो भुवं भुञ्जन्सवैभवाम्।
खार्णवाब्दांस्त्रिवर्षांशान्दिनान्येकादशस्थित:।।
८०
हुताशरसखेन्द्वब्दे माघमासे सिते दले।
सप्तम्यां स्वर्गत: सोढ: खोहे मोहेन मुक्तधी:।।
८१
माघमासे सिते पक्षे षष्ट्यां दुल्लह: पितु: पदे।
स्थित्वाग्रिरसखेन्द्वब्दे जागरूक: प्रजास्वभूत्।।
८२
अस्य पुत्रावभूतां द्वौ ज्येष्ठस्तत्र स काकिल:।
विकलोऽप्यपरो नाम वात्र्ता मिथ्याऽत्र का किल।।
८३
अथ सोढे दिवं याते दुल्लहेन्द्रे दूरवर्त्तिनि।
दाक्षिणात्या नृपा: सैन्यैररुधुर्द्राग्गवालयम्।।
८४
जयसिंहो जयं लिक्षुस्तोमर: सोऽमरोपम:।
विलिख्य विससर्जाशु दलं दुल्ल्हकवर्मणे।।
८५
पुरं पुरु परै रुद्धं योद्धुं शक्तिर्न चास्ति मे।
तदागच्छत गृह्णीत राज्यं नैजं पुन: प्रभो।।
८६
सन्देशमागतं श्रुत्वा खोहे संस्थाप्य काकिलम्।
वाहिनीं महतीं कर्षन्नगाद् दुल्हो गवालयम्।।
८७
स भित्वा शत्रुसैन्यानि वीर: खड्गसहायवान्।
आरुरोह बली दुर्गं जयसिंहकृतादर:।।
८८
ववृधे तस्य संग्रामो दुर्गस्थस्य परै: सह।
यदाकलनमात्रेण पश्य रोमाञ्चिता वयम्।।
८९
दुर्गाग्रभाजि तडिदायितरत्नभूषे।
चापं वितत्य गुरु गर्जति दुल्हमेघे।
तत्तादृगास शरवर्षमतीव येन
स्व:स्त्रीजनस्य नवदेवसुभिक्षमासीत्।।
९०
कोटिं परामहह रोहति सम्प्रहारे
धीर: प्रवर्तितविपक्षदृगुष्णनीर:।
उत्प्लुत्य दुर्गकटकात्कटकस्य मध्ये
सिंहो मृगानिव ममर्द स वैरिवीरान्।।
९१
इत्थं निपात्य परवर्गमखर्वगर्व:
शस्त्रप्रहारशकलीकृतकायसर्ग:।
तत्रैव हन्त जयसिंहनृपोपकारी
लोकं निलिम्पकुललोकनमालुलोके।।
९२
राजा काकिलको मृते पितरि तन्मोहं क्रमात्खर्वयन्
खोहं साधु शशास यस्य विभवं को हन्त वक्तुं क्षम:।
स्थानार्थी विकल: कलास्वविकल: पाञ्चालमध्ये गुणा-
रामो रामपुरेऽध्युवास सुकृतग्रामो वदामो वयम्।।
९३
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे तृतीयसर्गस्य सर्गोऽभूत्।।
***
चतुर्थसर्ग:
रामाङ्कखविधावब्दे माघे पक्षे तमोमुषि।
सप्तम्यां तप्तहेमाभो भूपोऽभूत्किल काकिल:।।
मृते ताते रणख्याते सकले विकले गते।
इतस्तत: समुत्पेतुश्चोराश्चिछद्रप्रचारिण:।।
विचिन्त्य चोरचापल्यं चण्ड: प्रत्यर्च्य चण्डिकाम्।
अनालम्बोऽपि राजाऽलं खड्गमालम्बत क्रुधा।।
चोराणामघघोराणामुच्चाटनचिकीर्षया।
अगच्छच्छस्त्रगुच्छेषु प्रयच्छन्कच्छपो दृशम्।।
नासीरविस्फुरद्वीररिङ्गत्तुङ्गतुरङ्गमम्।
वीर्यवक्रं चमूचक्रं कच्छशक्रं तमन्वगात्।।
आघाटसीम्नि संघट्टे घटमाने कटुच्छटे।
प्रचण्डा: पट्टिशैर्जघ्रुश्चोराश्चोरसि धन्विनाम्।।
क्षतजक्षतजोद्गारा: स्वर्दाराश्लेषलोलुपा:।
लुलुठुर्लुण्ठकैर्भग्ना भूपतेरुद्भटा भटा:।।
खण्डयन्खलमुण्डानि मण्डयन्कुलमात्मन:।
मुमूर्च्छकच्छप: कृच्छ्राद्भिल्लभल्लाहतस्तत:।।
काकिले व्याकुले सा हि वाहिनीं जम्बुवाहिनी।
भूत्वा गौराययौ चौरा निर्ययुर्जयगर्जना:।।
१०
अक्षतस्तत्क्षणं स्थित्वा तत्स्तन्यपृषदुक्षि।
काकुव्याकुलवागस्तौत्काकिलस्तां कथञ्चन।।
११
सा प्रत्यक्षमुवाचैनं जयस्ते भविता ध्रुवम्।
परं त्वम्बावतीमत्र पुरीं कारय सारत:।।
१२
अत्रास्ति त्र्यम्बक: पृथ्व्यामम्बिकेश्वरशब्दित:।
तमुद्धर विधानेन मठं कमठ कल्पय।।
१३
इत्युक्त: स तया जम्बुवाहिन्या वाहिनीपति:।
समानीय करौ भक्तिप्रह्वो देवीमभाषत।।
१४
एकाकी किमहं कुर्वे गुर्वेतत्कार्यमीश्वरि।
अनन्ता मेऽद्य सामन्ता अनन्तामेत्य शेरते।।
१५
इति विज्ञापिता देवी विज्ञाननिधिनाऽमुना।
चेतिष्यति चमूरुच्चैरित्थमाभाष्य साऽसरत्।।
१६
देव्यामन्तर्हितायां सा चमूश्चित्तचमत्कृता।
सिंहनादान्विमुञ्चन्ती चिचेतेति मया श्रुतम्।।
१७
युद्धहल्लीसकाचार्यो भिल्लपल्लीमतल्लिका:।
शैलस्नुषु ललौ भल्लमल्लो दौल्हिर्ललन्नलम्।।
१८
काकिलस्य किलात्कारमाकर्ण्य किल कर्कशम्।
ते स्वतन्त्रा: सुरापानतन्द्रार्त्तास्तत्र तत्र सु:।।
१९
स्वच्छन्दं तान्समुच्छिद्य स्वच्छश्री: कच्छपुङ्गव:।
स्मरन्नम्बावचश्चक्रे परामम्बावतीं पुरीम्।।
२०
भूमिमुत्कीर्य निष्काश्य त्र्यम्बकं सोऽम्बिकेश्वरम्।
निर्ममे निर्मितिप्राज्ञो मन्दिरं स्फुरदिन्दिरम्।।
२१
यक्षेन्द्रायितकच्छेन्द्रा मानसायितमावठा।
पुष्पकायितयानश्रीरम्बावत्यलकायते।।
२२
पर्वताङ्कसमुल्लासां त्र्यम्बकाधिष्ठितान्तराम्।
अन्तिकस्थमहासेनां दुर्गामम्बावतीं स्तुम:।।
२३
जादमाञ्जर्जरीकृत्य स निर्जरनिभ: शरै:।
पुराणि मैण्ठवैराठकुण्डलादीन्यलुण्ठयत्।।
२४
अभूतां द्वे स्त्रियौ राज्ञो रूपलक्षणलक्षिते।
याभ्यां स्वशीलसम्पत्या पत्युरावर्जितं मन:।।
२५
तत्रैका चाहमानेन्द्रकन्या कुङ्कुमदा स्मृता।
या द्वितीयाऽद्वितीया सा रणस्तम्भनृपात्मजा।।
२६
स तयोर्जनयामास चतुरश्चतुर: सुतान्।
हनुं चालधरायं च रालणं किं च देलणम्।।
२७
चक्ररोचिष्णुभी राजा प्रजानामभयप्रदै:।
चतुर्भी रुरुचे पुत्रैरच्युत: स्वैर्भुजैरिव।।
२८
अदादलधरायाय मैण्ठवैराठकुण्डलम्।
यतो झामावता: कच्छा भामावित्ता बभूविरे।।
२९
काकिलेन सुतस्थित्यै तत्र वित्रस्तशत्रुणा।
दुर्गो व्यवन्धि सामोदं भामोदगिरिसानुषु।।
३०
रालणाय ददौ वस्तु राढावासं नृवासव:।
रालणोता यतो जाता भुजातापितशात्रवा:।।
३१
देलणायादिशद्देवो वैज्यनाथान्तिके भुवम्।
यतो देलणपोतास्ते पोता दु:खाम्बुधौ नृणाम्।।
३२
एवं विभज्य भागज्ञ: पुत्रेभ्यो ज्यां यथायथम्।
हनूतवर्मणे राजा ज्यायसे स्वं पदं ददौ।।
३३
रसनन्दखकावब्दे वैशाखस्याऽसिते दले
दशम्यां दशमी राजा लोकान्तरमलोकत।।
३४
वर्षाणि त्रीणि मासौ द्वौ दिनान्येकादशैव हि।
राजा राज्यासने रेजे चारुचर्याचणो रुचा।।
३५
हणूतो राज्यमास्थाय परिणिन्ये प्रयत्नत:।
वीरो वीणमहादेवकन्यकां पणहारदाम्।।
३६
उत्पाद्य जानडं राजा खेन्दुक्ष्माचन्द्रवत्सरे।
कार्तिकस्य त्रयोदश्यां शुक्ले पक्षे दिवं गत:।।
३७
जानडोऽपि पितु: पीठं प्रपद्य पृथुपाटव:।
राष्ट्रोढकुलजां सम्यगुवाह बहुरङ्गदाम्।।
३८
तस्यां कृत्वा सुतान्पञ्च जानड: प्राप पञ्चताम्।
चैत्रं शुक्लदले षष्ठ्यां सप्तद्वयेकैकवत्सरे।।
३९
जानडस्य सुता नाम प्रद्युम्न: किं च पालण:।
जैतसी कान्हजीकोऽपि पञ्चमस्तु पचायण:।।
४०
प्रद्युम्नस्तेषु राजाऽभूत्प्रद्युम्नसमविक्रम:।
चत्वार: पालणाद्यास्ते कान्यकुब्जैर्मृधे हता:।।
४१
पृथ्वीराजपितृव्यस्य चाहमानकुलस्थिते:।
कान्हस्य कन्यकां राजा पर्यणैषीत्पदार्थदाम्।।
४२
पुत्रा: पञ्चेति तस्यासन्मलेशिर्बलभद्रक:।
विष्णुनाथस्तथा भीमो लाखणस्यापि पञ्चम:।।
४३
सुदु:सह: स तैरासीत्सामन्तौघशिखामणि:।
चण्डदोर्दण्डखुरलीखण्डितारातिमण्डल:।।
४४
यं सहायं समासाद्य चाहमानपुरन्दर:।
पृथ्वीराजो हरिप्रस्थे चक्रवर्ती स्म वर्तते।।
४५
एतस्मिन्नन्तरे भोलेरावभीम: समाययौ।
अजमेरुपुरं लोभाल्लुण्ठितुं गुर्जरेश्वर:।।
४६
स समापत्य सहसा प्रयुध्यंश्चाहमानकै:।
पृथ्वीराजस्य पितरं सोमेश्वरमपोथयत्।।
४७
युद्धे सोमेश्वरं हत्वा पत्तनं विघटय्य हा।
साहसी कोशमाकृष्य गुर्जरो गुर्जरान्ययौ।।
४८
निशम्य दूतमुखतो गुर्जरेन्द्रव्यतिक्रमम्।
पृथ्वीराज: प्रजज्वाल दिल्लीपीठप्रतिष्ठित:।।
४९
द्रुतमानाय्य सामन्तान्परिश्राव्य वधं पितु:।
अत्र किं प्रतिपत्तव्यमित्युक्त्वा विरराम स:।।
५०
उद्दण्डेनाद्य दिल्लीन्द्रगुर्जरेण विजृम्भितम्।
तं हन्मो वयमित्युच्चै: प्रद्युम्र: प्राह कोपन:।।
५१
प्रद्युम्नस्य वच: श्रुत्वा दिल्लीन्द्र: प्राह सादरम्।
गच्छ कच्छ त्वमद्यैव तं पापं जहि सान्वयम्।।
५२
इत्यर्थितस्तदा तेन वीर: प्रद्युम्नपार्थिव:।
प्रतस्थे तूर्णमश्वानां सहस्रै: पञ्चभिर्वृत:।।
५३
ग्रामान्संग्रामसङ्कल्प: पश्यन्नस्यन्हयान्गतौ।
मार्गमुल्लङ्घ्य सोऽकस्माद्गुर्जरेन्द्रमतर्जयत्।।
५४
यच्छन्नुपायनान्युच्चै: कूटकर्मणि कोविद:।
गुर्जरेन्द्रोऽथ कच्छेन्द्रपादयोर्निपपात ह।।
५५
प्रणमन्तमिति प्रेक्ष्य शरणागतवत्सल:।
प्रद्युम्न: स तमाश्वास्य न्यवर्त्तत शनै: शनै:।।
५६
परावृत्य भटै: साकं गव्यूतिद्वयमेत्य च।
तामवारोपयत्सेनामनेना जानडात्मज:।।
५७
सोलङ्खी गुर्जरो भोलेरावभीम: कृतच्छल:।
आपपात कलेर्मूर्त्ति: प्रद्युम्नस्य बले खल:।।
५८
हत गृह्णीत वघ्नीत श्रुत्वा शब्दमिति द्विषाम्।
चुक्षुभे प्रोच्छलत्कच्छ: प्रद्युम्नस्य बलोदधि:।।
५९
ब्रह्माण्डभाण्डविस्फोटविधिदक्ष: समन्तत:।
वीराणां रणधीराणां सुश्रुवे तुमुलो ध्वनि:।।
६०
प्रद्युम्नो द्युम्नदीप्तश्रीरा: किमेतदिति ब्रुवन्।
जगर्ज गुर्जरं वीक्ष्य कुञ्जरं मृगराडिव।।
६१
एवं सति रणारम्भे कच्छप: क्रोधमूर्च्छित:।
गुर्जरेशस्य खड्गेन मस्तकं निरकृन्तत।।
६२
इत्थं प्रमथ्य तं पापं स्वायत्तीकृत्य तत्पदम्।
विवेश देशविजयी भल्ली दिल्लीं स जानडि:।।
६३
जित्वाऽरीन्प्राप्तमावुत्तं पृथ्वीराज: समर्च्य तम्।
दिनानि कतिचिद्दिल्ल्यां सम्बन्धित्वान्न्यवासयत्।।
६४
एवं दिनेषु गच्छत्सु मिथ्याहारविहारत:।
पृथ्वीराजस्य बलवानस्रव्याधिरजायत।।
६५
स्रावयास्रमिति प्रेर्य गतेषु गदवेदिषु।
पृथ्वीराजोऽपि रुग्जीर्णस्तत्तथैवान्वपद्यत।।
६६
रुग्णं पृथ्वीशमाकर्ण्य जयचन्द्रेण हृष्यता।
चेत दिल्लीं विलुण्ठेति गौरीसाह: प्रबोधित:।।
६७
उद्वेलाब्धिनिभं कर्षन्सैन्यं लक्षद्वयोन्मितम्।
गौरीसाहो बली दिल्लीं वेष्टयामास नेष्टधी:।।
६८
निशम्य चाहमान: स्वान्सामन्तानाह यद्ध्यताम्।
ते तु विभ्युर्भृशं योद्धुं प्राणा: केषां न वल्लभा:।।
६९
पृथ्वीराज: प्रियाभ्राता भूपतिं तं पतिं स्वसु:।
युद्धाय प्रेरयामास सोऽपि वीरोऽन्वमोदत।।
७०
तामुच्य कवचं कूर्म: खड्गचर्मकरो ययौ।
परं पञ्चसहस्राणि योधा यन्तं तमन्वयु:।।
७१
मलेशिर्बलभद्रश्च द्वौ सुतौ शस्त्रशिक्षितौ।
नासीरे कच्छराजन्यसुनासीरस्य रेजतु:।।
७२
एवं विरलसैन्योऽपि परान्प्रतिपफाण स:।
सिद्धि: सत्त्वे वरीवर्त्ति महतां न परिच्छदे।
७३
युगबाहुर्युवा वीरो बद्ध्वा परिकरं द्विषाम्।
बलं विलोडयामास मन्दराद्रिरिवार्णवम्।।
७४
खड्गप्रहारविच्छिन्ना रुधिरोद्गारिणो गजा:।
कम्पयन्तो महीं पेतुर्वज्रभिन्ना इवाद्रय:।।
७५
कच्छेन्द्रो म्लेच्छवीराणां प्रसह्याऽसह्यविक्रम:।
मुण्डानि खण्डयामास शतशोऽथ सहस्रश:।।
७६
भूमघोनि ससंरम्भं शस्त्रवृष्टी: समुज्झति।
चतुरस्रं द्विषामस्रप्रस्रविण्य: प्रसुस्रुवु:।।
७७
तेजसा प्रज्ज्वलन्नम्बावतीन्द्रो यावनं बलम्।
क्षणेन क्षपयामास तूलराशिमिवानल:।।
७८
तं निघ्रन्तमभिप्रेक्ष्य साध्वसी साध्वसिस्फुरम्।
पलायितुं मतिं चक्रे गौरीसाहो रणाङ्गणात्।।
७९
बद्ध्वा पलायमानं तं स्वप्रभामुद्रितेक्षणम्।
द्विषच्छस्त्रक्षत: क्ष्मेन्द्रो दिल्लीन्द्राय समर्पयत्।।
८०
पृथ्वीराज: स राजानमभिनन्द्य मुहुर्मुहु:।
मोचयामास तं गौरीसाहं साहङ्कृतिर्हसन्।।
८१
अथ शुकगिरा हृत्वा पद्मावतीं लघु गच्छत:
समरधरणौ द्विल्लीभर्तु: क्षता: पथि ये भटा:।
प्रसभमवपद्बीजं जन्यद्रुमस्य निवारितोऽ-
प्युदलसुहृदा हत्वा तान्हा नृप: परमालक:।।
८२
निजभटवधं श्रुत्वा सोमेश्वरस्य स नन्दन:
कमठपतिना प्रास्थाज्जेतुं महोबपुरप्रभुम्।।
यदजनि जयोऽजन्ये मन्ये स केवलमुच्चकै:
कमठपतिदोर्दण्डद्वन्द्वप्रचण्डिमहेतुक:।।
८३
सञ्जाप्येति निजं स्वसुर्यमुदयी कृत्वा महोबं वशे।
द्राग्जग्राह भुजाविघट्टितमहानाग: स नागोरकम्।।
८४
प्रद्युम्नोऽथ बलं समर्थ्य विकलं कृत्वाहवं साहसी
बद्ध्वा म्लेच्छपतिं प्रसह्य स हरिप्रस्थं प्रतस्थे जयी।
पृथ्वीराजनृपो निशम्य जयिनं स्वावुत्तमभ्यागतं
सत्कृत्य द्रविणैर्जहर्ष यवनं हृीणं ततोऽमोचयत्।।
८५
इत्थं गच्छत्स्वह:सु प्रतिभटकटकव्यूहविक्षोददक्ष:
पृथ्वीराजानुमत्या दुरधिगमविलं काबिलं मंक्षु जित्वा।
गच्छन्दिल्लीं स कच्छो यवननृपतिना घेवराघाटमध्ये
गौरीसाहेन रुद्ध: पुनरधिसमरं तं गृहीत्वा मुमोच।।
८६
जेतुं चन्द्रं जयाद्यं चलति रणचणे, चाहमाने तदुक्तो
नासीरं द्राग्ग्रसिष्ये वरमिति वितरन्कच्छदेवोऽप्यगच्छत्।
योद्धा योऽद्धा व्यधत्त प्रधनभुवि समुत्पाट्य दन्तीन्द्रदन्तौ
हं हो हुंकृत्य रंहो दधदितमितखाँखण्डनं खड्गचण्ड:।।
८७
नष्टे द्विष्टास्त्रवृष्ट्याऽर्वति समिति समुत्प्लुत्य सर्पन्परेषां
पिष्ट्वा षष्टिं सहस्राण्यहह परपुरीगोपुरं प्राप्य पत्ति:।
पश्यत्यारान्मलेशौ विशकलिततनुर्ज्येष्ठमासे प्रजेष्ठ:
कृष्णे पक्षे तृतीयाऽहनि कुशरकुकौ हायने हा व्यरंसीत्।।
८८
योऽजैषीदाजिषष्ठिं यवनपमसकृद्यो गृहीत्वाप्यमुञ्चद्-
य: क्ष्मां वेदाक्षिवर्षाण्यवनियुगदिनान्यच्छशोचि: शशास।
भङ्क्ता षष्ठिं सहस्राण्यधिसमरमरेर्यो भटानां गत: स्व-
स्तस्य प्रद्युम्ननाम्नो नुतिमिह न कुत: कूर्मदेवस्य कुर्म:।।
८९
एवं प्रद्युम्नदेवे निपतति प्ररतो जैतसी लाखणाख्य:
कान्हश्चेति त्रयोऽमी मथितरिपुवला भ्रातरोऽप्यस्य पेतु:।
भीमो भद्रो वलाद्य: समरसमरसौ द्वौ सुतौ तातपार्श्वे
कृत्ताङ्गौ पेततुर्द्रागपरिमितचमूं चूर्णयित्वा भुजाभ्याम्।।
९०
सामन्तैर्वारितोऽपि प्रबलभुजबल: श्रीमलेशिस्तदानीं
प्रोत्प्लुत्याशीतिलक्षोन्मितविमतवलं वारयित्वैकयामम्।
दृष्ट्वा पृष्ठं परेषां व्रणशतविगलच्छोणशोणायिताङ्ग:
साकूतं नाकनारीनयनचुलुकितप्रौढमूर्त्तिर्मुमोह।।
९१
भ्राम्यद्भैरवभूतभैरवरवं नृत्यत्कबन्धोद्धवं
चण्डीचर्वितवीरमुण्डमुदयच्छोणापगादुर्गमम्।
उच्चैर्दन्तिशवव्यवस्थितभटं व्याकीर्णरत्नोत्कर-
द्योतद्योतितदिङ्मुखं खलु चिरं भाति स्म जन्याऽजिरम्।।
९२
वल्गद्गृदृध्रगरुन्मरुद्गुरुतरव्यासङ्गमन्दीभवद्-
व्यामोह: क्षतजोक्षित: क्षतपरव्यूहो दुरूहक्रम:।
पृथ्वीराजमहीभुजा जय जयेत्यारब्धसत्यस्तवो
दध्मौ शङ्खमपद्रुतेषु रिपुषु प्रद्युम्नराजात्मज:।।
९३
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे चतुर्थसर्गस्य सर्गोऽभूत्।।