एकादश: सर्ग:
अथाजग्मुर्जयेन्द्रेण वाजिपेयं चिकीर्षता।
समाहूता दिगन्तेभ्यो ब्राह्मणा वेदपारगा:।।
ब्राह्मणेषु समेतेषु समे तेषु शुचौ स्थले।
यज्ञोपयोगिसम्भारा: कल्पयाञ्चक्रिरे भृशम्।।
विष्णोर्वरदराजस्य करदीकृतपार्थिव:।
मूर्तिमानाययामास मीणकैर्दक्षिणापथात्।।
द्विजेषु दाक्षिणात्यानामासीद्यज्ञे प्रधानता।
रत्नाकरस्य तत्रापि पौण्डरीकावटङ्किन:।।
प्रापु: शेषोपनामानो व्रज्रटङ्कादयो द्विजा:।।
केचिद्भीमपुरोपाख्या: केचिद् द्रोणोपनामका:।
चयनीत्युपनामाऽपि श्रोत्रिय: कमलाकर:।
दूरादभ्याययौ साक्षाद्वेदो विग्रहवानिव।।
श्रीमान्गोकुलनाथार्यो गोस्वामी वल्लभानुग:।
आययौ गोकुलग्रामाद्गोकुलेशपदाश्रय:।।
एवमन्येऽपि विद्वांस: पञ्चद्रविडचुञ्चव:।
समन्तत: समागत्य सपर्यां लेभिरे नृपात्।।
ददद्दीनारजातानि दीनेभ्य: स दिने दिने।
प्रतिष्ठां परमामाप देवो दीनदयालुषु।
१०
अथोऽपि यक्षमाणेन राज्ञा कूर्ममरुत्वता।
वेष्टित: श्रेष्ठधानुष्कै: श्रीमानुत्ससृजे ययु:।
११
वर्षे चन्द्राङ्कशैलेन्द्रो श्रावणे धवले दले।
बभूव हयमेधस्य प्रारम्भो नवमीतिथौ।।
१२
अध्वर्युमोडजातीयो यज्ञे यज्ञकरोऽभवत्।
ब्रह्मा तु तत्र चयनी हरिकृष्ण इति श्रुत:।।
१३
होताहोतारविस्फूर्त्तिदीक्षितो रामचन्द्रजित्।
उद्गाता गीतगी: सम्राड् जगन्नाथो जगन्नुत:।।
१४
प्रस्तोता व्रजनाथार्यो दीक्षित: शिक्षित: श्रुतौ।
मैत्रावरुण इत्यासीत्काले केशवदीक्षित:।।
१५
वाजपेयीति विख्यातो यारोपन्तोद्विजोत्तम:।
बभूव ब्राह्मणाच्छंसी ब्राह्मणावधिवेदवित्।।
१६
पोता पवित्रचरित: पौण्डरीक: सुधाकर:।
नेष्टा पुनरभूत्तत्र मार्कण्डेयो द्विजाग्रणी:।।
१७
अच्छावाकोऽच्छधिषण: श्रीकण्ठ: कानडाह्वय:।
प्रतिप्रस्थात्त्रिपदभाग्द्रविडो रामचन्द्रक:।।
१८
त्रिवाडी प्रतिहर्त्ताभून्नाम्रा योऽनन्तदेवक:।
मार्कण्डेयसुत: कोऽपि सुब्रह्मण्यपदे स्थित:।।
१९
आग्निध्र: किञ्च सप्तर्षिहरिदत्ताभिधो द्विज:।
प्रह्लादोऽभवदुन्नेता पुरोहितकुलोद्भव:।।
२०
जामाता पौण्डरीकस्य पुण्डरीकाक्षभावन:।
ग्रावस्तोता द्विजश्रेष्ठो नीलकण्ठो व्यवस्थित:।।
२१
प्रांशूदवसिता जालनिर्यद्धूमौघधोरणि:।
यज्ञशाला विशालासीत्कारुकल्पितवेदिका।।
२२
कलावपि बलादेव देवेन सुकृते कृते।
मख: सुखेन ववृते राजा बीजमनेहस:।।
२३
स यज्वा हयमेधेन मेधावी शास्त्ररीतित:।
यजते स्म यजुर्वेदी सुखेन मखपूरुषम्।।
२४
वेदविद्भिर्वलयित: स दीक्षाप्रयत: प्रभु:।
आसीद्दुरासदस्तत्र त्र्यक्षैकांशप्रवेशत:।।
२५
मखोत्थधूमशबलं सुशुभे गगनाङ्गणम्।
अनेहसं विनाऽप्यब्दघटाच्छन्नमिवोच्चकै:।।
२६
व्यालोलहेतिरसनो द्विजपाणिहुतं हवि:।
चिराय क्षुधितो वेगात् गृह्णातिस्म हुताशन:।।
२७
गीयमानमनुप्रीतद्विजं मोदकदुर्दिनम्।
दीयमानधनं राज्ञो यज्ञवाटस्थलं बभौ।।
२८
यदध्वरे हवींष्यत्तुं क्ष्मां सर्पत्सु सुपर्वसु।
आसीत्स्व: पाकशालाऽलं लूताली तन्तुदन्तुला।।
२९
जयेन्द्रेऽजस्रसत्रान्तर्हुताज्यावर्जिताजिरे।
तल्पानि नाकनारीणामभजन्नर्द्धशून्यताम्।।
३०
अथो पशुं समिद्धाग्रौ चिक्षिपु: क्षिप्रमृत्विज:।
तेनैष सहसा वृद्धोऽलिक्षत्खं हेतिजिह्वया।।
३१
त्रीणि लक्षाणि गृष्टीनामिष्ट्यन्तरयुतानि षट्।
कनकाङ्कितशृङ्गीणां पस्पर्श प्रयतो नृप:।।
३२
भाद्रे भद्रयशा: शुक्लद्वादश्यां द्वादशात्मभू:।
सस्नौ तीर्थाम्बुसंपृक्तैर्मानसागरसंवरै:।।
३३
विहितावभृथ: श्रीमान्विश्वकल्याणवर्द्धन:।
ग्रामन्पारे सहस्रं स द्विजातिभ्यो मुदा ददौ।।
३४
चतु:शतानि दासीनां राशीनां रूपसम्पदाम्।
स विष्टरसमासीनो द्विजेभ्यो व्यतरत्तराम्।।
३५
सत्तायुतोत्तरं लक्षत्रयं रूप्यमयं वसु।
ऋत्विग्भ्यो जयसिंहेन दक्षिणाऽदायि कृत्स्नश:।।
३६
आरम्भादन्तपर्यन्तं हयमेधीयकर्मण:।
प्राय: समग्रसामग्रीलक्षरूप्योन्मिता मता।।
३७
ऋत्विजो दक्षिणाराशीन्निधाय शकटेष्वलम्।
प्रशंसन्तो महाराजं निकायानयुरुत्सुका:।।
३८
बभूव जयसिंहस्य यादृग्यज्ञमहोद्धव:।
पुरा युधिष्ठिरादीनामपि तादृङ् न स श्रुत:।।
३९
इत्थं तुरङ्गमेधेन राजा कूर्मकुलेश्वर:।
विष्वग्विख्यातिमापेदे दिक्षु भिक्षुगणै: स्तुत:।।
४०
गुणौघराजितो राजा संस्कारेण समुज्ज्वल:।
विकृतिं शमयामास प्रकृतेरिव पारद:।।
४१
अथो मयस्मयहरशिल्पचित्रे पुरे वसन्।
प्रशशास प्रजा यद्वदिन्द्रप्रस्थे युधिष्ठिर:।।
४२
नदीषु सिन्धुषु नृषु गहनेषु गुहास्वपि।
प्रतापो यस्य सततं तपति स्म यथा रवि:।।
४३
अनुरक्तीकृता: सन्तो द्विषां श्यामीकृतास्त्विष:।
सितीकृता हरिद्भागा यदीययशसां गणै:।।
४४
एकत्रिंशद्वभुर्भार्या भूपते: शीलशीतला:।
तासां या चावड़ी कापि त्रीण्यपत्यान्यसूत सा।।
४५
अभूतां कृष्णकवरविचित्रकवरे सुते।
हड्डाय प्रथमाऽदायि राष्ट्रोढाय द्वितीयका।
४६
सुतस्तु शिवसिंहोऽभून्महाबलपराक्रम:।
दापयित्वा विषं हन्त पित्रा जयपुरे हत:।।
४७
सुखादिकंवरा सेयं राज्ञी खीचीन्द्रधीरजा।
कुमारमीश्वरीसिंहं सुषुवे श्रीरिव स्मरम्।।
४८
वत्सरे वसुशैलाद्रिचन्द्रे चन्द्राननश्रिय:।
जनी राजकुमारस्य कुमारोपमसम्पद:।।
४९
भू: सस्यसम्पदमपद्यत काञ्चनाङ्गे
जाते नृपस्य तनये ननु काञ्चनाङ्गे।
आबालवृद्धमजनि प्रमद: प्रजाना-
माबालवृद्धमलमम्बु पपुर्विहङ्गा:।।
५०
तत्तच्चतु:षष्टिकलाकलापवित्
तथा समुच्छृङ्खलभूमिभृत्पवि:।
सौधे चतुष्के करिणां महारय-
श्च्छत्रच्छविं चीनिकया चकार य:।।
५१
जजाप मन्त्रान्निगमान्पपाठ
तास्ता: कला य: सकलाश्चिकाय।
दधार शस्त्राणि विवेद नीती
र्जिगाय षड्वर्गमपि प्रसह्य।।
५२
राणावती सूनुमसूत नाम
श्रीमाधवं क्ष्माधववंशभूत्यै।
यमीश्वरीसिंहभिया कथञ्चि-
न्निनाय मातामहसद्म माता।।
५३
अगाधबोधो घनमुग्धमञ्जिमा
करस्फुरच्चक्रगदाब्जपेशल:।
यो वै नतेऽयं परिपोषयंश्चिरा-
दुवास मातामहसद्मनि स्वयम्।।
५४
ददौ विवेकी पदमृद्धमीश्वरी-
सिंहाय हंहो युवराजशब्दितम्।
क्षमाधवो माधवसिंहवर्मणे
स्वशर्मणे रामपुराभिधं पुरम्।।
५५
अथेश्वरीसिंहमुदञ्चदोजसं
सहायमासाद्य जयेन्द्रभूमिप:।
प्रतापमाविष्कुरुते स्म दु:सहं
घनव्यपायो महसामिवेश्वरम्।।
५६
गयां यियासुर्निजसार्थगुप्तये
स पौण्डरीक: क्षितिपं व्यजिज्ञपत्।
न्ययुङ्क्त कञ्चित् क्षितिपोऽपि ठाकुरं
कियद्भिरर्वद्भिरनुद्रुतं दु्रतम्।।
५७
सार्थ: स रत्नाकरशर्मणोऽध्वसु
विश्रम्य विश्रम्य गयां रयादयात्।
यो यात्रिणां रत्न्विभूषणैस्तदा
दधार रत्नाकरतां पदे पदे।।
५८
सार्थेन गच्छन्पथि पौण्डरीक:
समाशदद् द्वादशदुर्गसीमाम्।
तत्रत्यपाटच्चरराडुपेत्य
प्रसह्य सार्थं सहसा रुरोध।।
५९
सन्धाय चापेऽथ शरं स ठाकुर-
स्तं तस्करेन्द्रं विदधे शरव्यम्।
शरप्रहारव्यथितस्तुरङ्गमात्
पपात पापी विलुठन्ममार।।
६०
शेषा विशेषाद्भयशुष्यदानना:
सार्थेन यष्ट्यादिभिरीषदर्दिता:।
निलिल्यिरे दुर्गतटीषु सत्वरम्
तिष्ठन्ति सार्थेऽवहिते न दस्यव:।।
६१
तृणेऽपि धूते स्मृतचोरचङ्क्रम:
प्रतिक्षणं ठाकुरदत्तसान्त्वन:।
सार्थ: ससार्थश्लथनीविनिष्पतद्-
रम्यग्रहव्यग्रमुपासदद्गयाम्।।
६२
हते प्रधानेऽथ विमृश्य दस्यवो
विलुण्ठितुं सार्थमनु प्रतस्थिरे।
तथा तदुत्थानमवेत्य ठाकुरो
लेखं लिखित्वा विससर्ज भूभुजे।।
६३
स्वस्तिश्रीकमठबिडौजसि प्रणामा
मार्तण्डत्विषि विलसन्तु ठाकुरस्य।
आस्ते शं समधिकमत्र, तत्र चास्ताम्
तिष्ठाम: सुखमधुना वयं गयायाम्।।
६४
यस्याहो पथि पथिकौघलुण्ठनाय
धावन्ति क्षितिवलये सहस्रशोऽश्वा:।
साहाय्यं वितर न चेत्स दस्युवर्गो
गर्वोग्रो द्रुतमिव न: पुरा निहन्ति।।
६५
श्रुत्वा श्रीकमठसमाजचक्रवर्ती
वृत्तान्तं दलगतमित्थमिद्धकोप:।
सामन्तैरुपलकलास्त्रबन्धुरांसै-
रन्वीत: क्षपयितुमुच्चचाल चौरान्।।
६६
पन्थानं तरलतुरङ्गमैर्निकृन्तन्
लुण्टाकान् प्रतिभटकीर्तिलुण्ठकोऽलम्।
संपेदे सपदि गृहीतसार्थमार्गान्
मार्गान्तर्मृगपतिविक्रम: क्रमेण।।
६७
संवृत्त: क्षतगलितासृगुक्षिताध्वा
संग्राम: कमठपते: पटच्चरौघै:।
यत्राऽसिप्रहृतिनिकृत्तवीरमुण्डै-
र्योगिन्यस्त्रिपुरजिते स्रजो जुगुम्फु:।।
६८
सोत्साहं वलितबलोऽवलम्बितासि-
स्तान् हत्वाऽऽहवभुवि षट्सहस्रसंख्यान्।
कृत्वा द्रागवनिसमांस्तदीयदुर्गान्
सीदन्तं सपदि स सार्थमुद्दधार।।
६९
कृत्वैवं सरणिमतस्करां गयाया:
सार्थेनाकलितनति: सठाकुरेण।
संशृण्वन् पथि चरितानि तस्कराणा-
मापेदे जयनगरं जयी जयेन्द्र:।।
७०
बीकानेरं जेतुमभीयुष्यभयेन्द्रे
पत्रं राज्ञे तत्पतिना प्रैषि विलिख्य।
ग्राहाद् विष्णुर्यद्वदिभं विष्णुजवीर!
मां द्रागस्मान्मोचय भक्तोऽस्मि तवेति।।
७१
मन्त्रिभ्यस्तत्पत्रमुपाकर्ण्य शरण्यो
जामात्राऽद्धा योद्धुमभीप्सन्नभयेन।
लक्षोन्मानां कूर्मचमूमध्वनि कर्षन्
दुर्गोदग्रं योधपुरं प्राप जयेन्द्र:।।
७२
शुण्डादण्डस्फारविस्तारवन्तो
दन्तद्वन्द्वोत्खातविद्वेषिदुर्गा:।
दानासारैर्मारवाटं सृजन्त:
कच्छप्रायं कच्छनागा जगर्जु:।।
७३
अश्वक्षुण्णक्षोणिधूलीपिनद्धे
दूरोदरता व्योम्नि भल्ला भटेन्द्रै:।
मार्गे मार्गे मारवीदृक्षु दत्त-
शम्पाडम्पातङ्कमन्वङ् निपेतु:।।
७४
विप्रोषितप्रभु स योधपुरं प्रपद्य
श्रीमाननेकविधयुद्धविधाविदग्ध:।
आवेष्टयत्परिसरोपवनीघनद्रु-
भङ्गोद्यतद्विपघटाभिरनीकिनीभि:।।
७५
संयोज्य तोपनिवहानधिदुर्गमुच्चै:
प्रक्रान्तसाहसमरं समरं दधाना।
राष्ट्रोढराजमहिषी ननु सा तदानीम्
साक्षादमुष्य दुहिताऽप्यहितायते स्म।।
७६
एवं सति द्रुतबल: स परीक्षिताऽसि
सत्यं ममासि तनुजेति सुतां प्रशस्य।
गव्यूतिमात्रमपसृत्य कृतावतारो
हन्त! श£थोद्यममयुद्ध्यत शुद्धभाव:।।
७७
जयचरितमशेषं चारत: प्राप्य योध-
पुरविघटनशङ्कालुप्तसङ्कल्पजात:।
मरुवलयधरित्रीवासवो हन्त होलाऽ-
हनि जितमपि बीकानेरमुज्झाञ्चकार।।
७८
विपुलगतिभिरुष्ट्रै: सैनिकाकृष्टनासा-
गुणविवलितवक्त्रप्रस्खलत्फेनपुञ्जै:।
कथमपि पथि तांस्ताञ्जङ्गलान् गाहमानो
दृढपिहितकपाटामासदद्राजधानीम्।।
७९
स योधपुरगोपुरं क्रमविमुक्तगाढार्गलम्
प्रविश्य मरुभूधवो ध्वनिततोपयन्त्रोत्करम्।
न्ययुंक्त युधि सप्तभिर्बखतसिंहमुद्रंहसा-
मभिश्वशुरमर्वतामनुगतं सहस्रैस्तदा।।
८०
सपदि बखतसिंहोऽप्युच्चकै: सज्जसेना-
मुखगतगिरिधारिप्रौढवेतण्डचण्डम्।
दृढतरपदघातोत्कूर्ददश्वेन्द्रपृष्ठो-
त्पतनजनितरागप्रोथबिम्बं प्रतस्थे।।
८१
गङ्गवाणपुरमेत्य स स्मयी
क्वाऽस्ति भो: कमठराडिति ब्रुवन्।
अध्यनीकमसिभिस्तुदन् भटान्
सप्तवारमतनोद्गतागतम्।।
८२
बखतमिह निहन्तुं कोशत: कर्षितासी-
नहह समवलोक्य स्वीयसामन्तवीरान्।
अपि विरुजति वीरा मा प्रहत्र्तव्यमस्मि-
न्नसकृदिति जयेन्द्रो बन्धुभावान्न्यषेधीत्।।
८३
अथ कमठनिषिद्धास्तं मृषा योधयित्वा
तुरगकटकमुच्चैरस्य दूरात्ततक्षु:।
क्षतशिथिलशरीरो नूनमुन्नुन्नपक्षो
रणभुवमपहाय प्राद्रवत्सोऽपि भीत:।।
८४
रणाद्द्राग्विद्राणे सति वखतसिंहे सरभसम्
प्रसह्य स्वायत्तं व्यधित गिरिधारिद्विपमहो।
दिनेषु क्रामत्सु त्रिषु स गिरिधारिप्रभुमृते
प्रताम्यन्तं बुद्ध्वा व्यतरदमुमस्मै स्मयहर:।।
८५
रणव्याजादित्थं भयमभयसिंहेऽपि विदधद्
व्यधाद्बीकानेरं नरपतिरलीकायितभयम्।
अनुक्रामन्नश्वैर्मरुमयतरुच्छायसरणिम्
शरण्य: स्व:स्वच्छच्छवि जयपुरं प्राप विजयी।।
८६
अथ श्रीमद्दिल्लीपरिवृढदृढादेशवशत:
पराजेतुं मैत्रावरुणिदिशमुच्छृङ्खलनृपाम्।
अमात्यै: सम्मन्त्र्य प्रधनविधिहेवाकिनमसौ
न्ययुङ्क्त प्रेक्षावाञ्झटिति युवराजं जयनृप:।।
८७
ततोऽसौ कुमार: कुमारप्रभाव:
समादाय सेनामनेनाविशेषात्।
निदेशाद् गुरोर्दाक्षिणात्यान् विनेतुम्
ध्वनद्दुन्दुभि क्षिप्रमेव प्रतस्थे।।
८८
खमर्वद्भिरापूरि टापक्षतक्ष्मा-
समुड्डीनधूलीघटाभिर्हठेन।
पुन: कुञ्जरैरुच्चकैस्तद्व्यशोधि
समुत्क्षिप्तशुण्डोच्छलच्छीकरौघै:।।
८९
अकारि द्विपेन्द्रैरनन्तातलं यन्-
मदप्रस्रवै: सान्द्रजम्बालजालम्।
तुरङ्गै: कुरङ्गैरिव प्रोच्छलद्भि:
खुरैस्तन्मुहु: क्षोदितं शोषितं च।।
९०
समन्तात्ततं वप्रमाग्रेययन्त्रै:
समातन्वता तेन मार्गेषु नित्यम्।
चमूसन्निवेश: शात्रवैर्दुष्प्रवेश:
समानीयत प्रोच्चकैर्दुर्गभावम्।।
९१
प्रयाणोद्भटानां भटानां निनादै-
र्वियच्चत्वरं सत्वरं संस्पृशद्भि:।
ललत्पुष्पपुञ्जेषु कुञ्जेषु सुप्ता
व्यबुद्ध्यन्त हंहो महाकेशरीन्द्रा:।।
९२
बलैरीश्वरीसिंहवर्मा सुवर्मा
दिशं दक्षिणां हन्त सद्य:प्रपद्य।
विधातुं पुरो युद्धरूपां मृगव्या-
मवर्तिष्ट तत्राभितो दाक्षिणात्यान्।।
९३
समित्सीम्नि तूर्येषु तारं नदत्सु
विमुक्ताश्ववल्गेषु वीरव्रजेषु।
गजेन्द्रेषु गर्जत्सु कच्छेन्द्रसूनू
रणोत्साहमुत्तालमालम्बताऽलम्।।
९४
तदग्रेसराग्रेययन्त्रास्यनिर्य-
दयोगोलदम्भोलिघातै: पुरस्तात्।
मदोत्तुङ्गनासीरनागा नगाभा:
प्रसह्य द्विषां पातयाञ्चक्रिरे द्राक्।।
९५
बृहद्भानुरंहश्चलच्चण्डबाणा-
वलीविक्षता: शोणशोणायिताङ्गा:।
परं रेजिरे सम्परायाजिरे द्विण्-
महाकुञ्जरा व्योम्नि सान्ध्या इवाब्दा:।।
९६
तदानीमहो घोटकोद्धूतधूली-
तमोधोरणीदु:प्रवेशे प्रदेशे।
समुत्तम्भिता बाहुजेन्द्रै: कृपाणी-
तडित्सन्तति: सन्ततं नृत्यति स्म।।
९७
कमठपतिपदातिभि: प्रसर्प्य
विशकलिता: परपत्तय: कृपाणै:।
क्षतगलदसृगुक्षितप्रदेशा
युधि रदननिपीडिताधरं निपेतु:।।
९८
समरपरिसरे परस्परासि-
व्यतिकरकृत्तपरस्परोत्तमाङ्गा:।
त्रिदिवगतिमनुत्तमां प्रपद्य
सपदि भटा ययुरप्सरोऽतिथित्वम्।।
९९
इति समजनि सङ्गरो गरीयान्
रुधिरधुनीतटबद्धपंक्तिगृध्र:।
कलयितुमिव कौतुकं भटानां
रविरपि वासरमध्यमेत्य तस्थौ।।
१००
अथ खलु युवराज: एष वीर:
करटिनमुन्नतमास्थित: पुरस्तात्।
स्वकटककदनं निरीक्ष्य रोषा-
रुणनयनो ज्वलदग्रिदुर्निरीक्ष:।।
१०१
स्वयमहह रदक्षताधरोष्ठो
रिपुसुदृशामधरं क्षताद्रिरिक्षु:।
अधिसमरमिभं कुरुष्व मेऽद्य
द्रुतमिति हस्तिपकं मुहुब्र्रुवाण:।।
१०२
हृदि रुधिरझरान्द्विषां वितन्वं-
स्ततरवचापघनाशुगोऽग्रवर्षै:।
सरभसरणितानको रणान्त-
र्झटिति विवेश पराक्रमं चिकीर्षु:।।
१०३
अथ वीक्ष्य विशन्तमाहवे
युवराजं सचिवोत्तम: पितु:।
इति हन्त स राजमल्लको
हितगर्भां गिरमभ्यभाषत।।
१०४
ननु भो नृपनन्दन क्रुधा
कुरुषे किं सहसाऽद्य साहसम्।
मयि जीवति वैरिघस्मरे
तव योग्यो न भृशं परिश्रम:।।
१०५
निपतन्ति पुन: पुन: पुरो
ज्वलिता: सम्प्रति लोहगोलका:।
अधिपावकवर्षमाग्रहाद्
विशतस्ते किमिव प्रयोजनम्।।
१०६
निभृतं क्वचिदत्र विश्रम
क्षणमस्मद्भुजवैभवमिष।
भवदीयभटैद्विषद्बलं
विजितप्रायमवेहि सम्प्रति।।
१०७
इति वादिनि राजमल्लके
युवराज: समुपात्तकार्मुक:।
रणमुग्रकबन्धताण्डवं
प्रविवेशैव विशिष्य साहसी।।
१०८
अनुवलति बलेऽपि कोदण्डमेकं सहायं वहन्
सुहृदमिव महागुणं पञ्चशाखे विशाखोपम:।
द्विपपतिगतिरीश्वरीसिंहवर्मा स वर्मावृत:
समिदुदरमबीभरन्मुण्डखण्डै: प्रचण्डैद्र्विषाम्।।
१०९
समधिकतरमुच्चकैरुच्छलत्केतुपुच्छच्छटो
विकटनिनदनादिताशेषदिक्चक्रवालान्तर:।
असिनिशितनखो महानीश्वरीसिंह एष स्यदा-
दरिकरटिघटासु हंहो जिघांसुन्र्यपतत्तदा।।
११०
तोपस्तोमस्तिमितवरणं वारितारिप्रहारे
भित्त्वा व्यूहं प्रविशतितमामीश्वरीसिंहवीरे।
निस्त्रिंशाग्रप्रहृतिनिपतद्विद्विषन्मुण्डमुच्चै-
रन्वाकूर्दन्समिति सचिवा राजमल्लादयोऽपि।।
१११
व्यापन्नद्विपकूटनिर्गलदसृक्स्रोत:शतैरुक्षिते
भूतप्रेतपिशाचराक्षसघटाप्रोत्तालकोलाहले।
चक्रे शत्रुचमूचमूरुकदनव्यापारवानीश्वरी-
सिंहो हन्त रणाटवीपरिसरे शार्दूलविक्रीडितम्।।
११२
इत्येवं क्रूरकोलाहलमुखरितदिक्कूलमाजानुबाहु:
सोत्साहं निर्ममन्थ प्रधनजलनिधिं खड्गमन्थेन वीर:।
शत्रुस्त्रीदृक्षु दिक्षु प्रसृमरकिरण: सिन्धुमुद्वेलखेलं
तन्वानोऽमुष्य तस्मात्पुनरजनि यशश्चन्द्रमा निष्कलङ्क:।।
११३
सुनिबिडतया व्यातन्वन्ति प्रसह्य दरं दृशो-
ररिबलतमांस्यावृण्वन्ति क्रमात्समराङ्गणम्।
स्फुरदसिकरै: संहृत्य द्रागमुष्य भुजोदय-
क्षितिधरशिरस्युच्चैस्तस्थौ प्रतापदिवाकर:।।
११४
यवनसमादेशाद्देशान्तरे द्विषतां बलं
प्रबलमलमप्याजौ जित्वा धनञ्जयविक्रम:।
रणभुवमलङ्काराकीर्णां वगाह्य वहन्धनं
जयपुरगत: पादद्वन्द्वं जयस्य ददर्श स:।।
११५
विजयिनमुपप्रह्वं पवित्रनयो जय:
सदसि खलु भो योग्योऽसीति प्रशस्य पुन: पुन:।
जयपुरपदे धृत्वा तस्थौ वतारितधू:सुखं
स्थितवति सुते यूनि ह्येषा प्रथा गृहमेधिनाम्।।
११६
विषयविमुख: श्रावं श्रावं पुराणकथास्तथा
सुकृतमनिशं कारं कारं फलाननुरोधत:।
स्मरगुरुपदं स्मारं स्मारं विशिष्य विशुद्धधी-
र्द्विजकुलमसौ नामं नामं निनाय दिनान्यसौ।।
११७
गोविन्दस्य मुखारविन्दमनिशं पश्यंस्तदाख्या गृणं-
श्छृण्वंस्तस्य गुणांस्तदङ्घ्रितुलसीं जिघ्रंस्तदग्रे लुठन्।
प्रातस्तच्चरणामृतं परिपिबन्भक्तांस्तदीयान्स्पृश-
न्नित्येवं स तदेकतानहृदयो जीवन्विमुक्तोऽजनि।।
११८
राज्यं वर्धितमाहवेषु विजितं स्वच्छं यशोऽप्यर्जितं
शिल्पक्षुष्यमयस्मयं जयपुरं निर्माय विख्यापितम्।
येनाऽयाजि तुरङ्गमेधविधिना द्रव्यं द्विजेभ्योऽर्पितम्
सोऽयं श्रीजयसिंहवीरनृपति: स्यात् कस्य वाग्गोचर:।।
११९
ऋग्वेदप्रवण: प्रभाकरभव: शांतस्वभावो महा-
राष्ट्र: श्रीव्रजनाथ इत्यभिधया य: कश्चिदासीद्द्विज:।
गीतं तेन वृषीगतेन भगवन्नाम्रां सहस्रं नृप:
शृण्वन्विष्णुपदीपय:प्लुतवपुर्लिल्ये परब्रह्मणि।।
१२०
इह खलु चतुश्चत्वारिंशत्समा: कुसुमायुध-
प्रतिममहिमा राज्यं प्राज्यं प्रशास्य यथाविधि।
खखवसुविधावब्दे पक्षे तथाश्वयुजोऽर्जुने
स्वरुषसि चतुर्दश्यां पुण्यैरपद्यत विष्णुज:।।
१२१
अथ बत तदा देव्यस्तिस्र: सतीत्वचमत्कृता:
प्रणतजनतामाशीर्वादै: प्रतप्र्य यथायथम्।
द्रुतमधिचितं स्वाङ्के राज्ञो निधाय तनूमहो
तदनुगमनोद्युक्ता दध्यु: पदं परमेष्ठिन:।।
१२२
सत्स्वप्युत्तमवाहनेषु बहुश: पद्भ्यां प्रपद्येश्वरी-
सिंहो हन्त तथा निरीक्ष्य पितरं हाहेति चुक्रोश हा।
निर्मथ्याऽरणिमाशुशुक्षणिमरं सम्पादयद्भिद्र्विजै-
रस्य क्षिप्रमकारयच्च महितामन्त्यक्रियां यज्वन:।।
१२३
राजेन्द्रस्य निमीलनाज्जयपुरं जातं तदानीं महा-
शोकोद्रेकविविग्रया जनतया प्रक्रान्तहाहारवम्।
ब्रूमो हन्त पुनस्त्रिविष्टपपदं मुद्धेतुकेतुस्फुर-
त्सौधश्रेणि तदागमोत्सुकसुरप्रक्रान्तहाहारवम्।।
१२४
सश्रद्धं समनुष्ठितासु नृपते: श्राद्धक्रियासु क्रमा-
दुत्क्रान्तेषु कतिष्वह: सुशनकै: शोके बहिर्नश्यति।
विज्ञप्त: सचिवोत्तमै: कथमपि श्रीमानसावीश्वरी-
सिंहेन्द्रो द्रुतमन्वभूज्जयपुरे पट्टाभिषेकोत्सवम्।।
१२५
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे समाप्तिमेकादशो ययौ सर्ग:।।
***
द्वादश-त्रयोदशसर्गौ
अथाऽयमीश्वरीसिंहो राजा सञ्जाय दिद्युते।
मुक्ताक्षताक्तघुसृणतिलकालंकृतालिक:।।
रत्नसिंहासनगतश्चामरद्वयवीजित:।
राज्यलक्ष्मीस्मितच्छत्रस्वच्छच्छायप्रतिष्ठित:।।
अमुष्य राजतिलके विरेजु: पुरगोपुरा:।
अशोकपल्लवस्रग्भिर्दूर्वाङ्काभिरलङ्कृता:।।
परिमृष्टचतुष्कानि लिप्तालिन्दानि गोमयै:।
उत्पताकगवाक्षाणि गृहाणि गृहिणां बभु:।।
शर्कराबुद्बुदानुच्चैरन्त:पुरपुरन्ध्रय:।
परस्परं तदा प्रीता: सादरं ददुराददु:।।
द्विपैरश्वै रथैर्लोकैर्गतागतविधायिभि:।
व्यधत्त राजतिलकोद्धव: पन्थानमाकुलम्।।
उपायनार्थमाजग्मुर्भूरिशो भूभुजां जना:।
विस्तीर्णमपि सङ्कीर्णं यैर्जज्ञे राजमन्दिरम्।।
मेवाडमघवामुष्मै प्रजिघाय द्विपादिकम्।
तेनासावतलस्पर्शं हर्षसिन्धुमगाहत।।
दत्तराज्यो जयेन्द्रेण दलेलो व्रजपार्थिव:।
एष व: किंकरोऽस्मीति ब्रुवन् प्रादादुपायनम्।।
१०
बदनो नाम जट्टेन्द्रो वीरसंघट्टवन्दित:।
प्रेषयामास मातङ्गमुपदाभि: सह स्वयम्।।
११
कोटेन्द्रस्तत्प्रभावज्ञ: प्रत्यर्प्य विविधोपदा:।
चकांक्ष तस्य करुणाकटाक्षक्षेपमात्मनि।।
१२
गोपाल इत्यभिधया भूपतिर्यदुवंशज:।
नैकरत्नद्विपप्रायामुपदां समढौकयत्।।
१३
प्रेष्य कामवनीभूपो जैत्रसिंहोऽप्युपायनम्।
राजेन्द्र इव न: पाहि राजन्नित्यलिखद्दलम्।।
१४
दिल्लीदुश्च्यवन: श्रीमान् मुहम्मद इति श्रुत:।
तुरङ्गपंचकोपेतं कुञ्जरेन्द्रं ददौ मुदा।।
१५
कच्छवाहा: ससन्नाहा: कच्छवाहबिडौजसम्।
नेमुर्ननु नमन्मौलिस्रग्गुलच्छं सहस्रश:।।
१६
श्रुत्वेश्वरविलासं स काव्यं काव्यविचक्षण:।
श्रीकृष्णभट्टकवये ग्राममेकं ददौ तदा।।
१७
न केवलमनेनाऽऽशा: सुराणां यशसा भृता:।
भूसुराणामपि पुन: संभृता द्रविणेन ता:।।
१८
चतसृभ्य: स आशाभ्यो धनान्याहृत्य भूरिश:।
अतिथीनामसंख्येयास्तैराशा: समपूरयत्।।
१९
राज्यार्द्धमीप्सता भ्रात्रा माधवेन कनीयसा।
आसीद्विद्वेष एवाऽस्य मातृपक्षसहायिना।।
२०
कश्चिद् विद्याधरो नाम बंगो गौडद्विजाग्रणी:।
आसीदमुष्य सचिवश्चाणक्य इव चारुधी:।।
२१
यद्बुद्धिवैभवेनैव सवाई जयराडपि।
चक्रे पुरं जयपुरं कमनीयविकल्पनम्।।
२२
सन्त्वेकतो बुधा: सर्वे सर्वा: सन्त्वेकत: श्रिय:।
एकतोऽसौ महाबुद्धिर्मन्त्री विद्याधर: स्थित:।।
२३
विद्यानां पारदृश्वानमीश्वरीसिंहवर्मणे।
राजेन्द्रो मन्त्रिणममुमर्पयामास शर्मणे।।
२४
राजेन्द्र: स्वान्तसमयं निकषा निकषो धियाम्।
कुमारमीश्वरीसिंहं व्यधाद्विद्याधराङ्कगम्।।
२५
स मन्त्री स्वीयधिषणापरास्तधिषणस्तदा।
राजेन्द्रवाक्यवशग: श्रीश्वरीसिंहमाश्रयत्।।
२६
अन्येऽपि हरगोविन्दराजमल्लादिमन्त्रिण:।
भेजुस्तमीश्वरीसिंहमीश्वरीसिंहविक्रमम्।।
२७
प्रोत्साहित: स तै राजा सैन्यं संग्राह्य षड्विधम्।
कल्पान्तमिव कुर्वाण: प्रतस्थे दिग्जिगीषया।।
२८
गण्डोदि्गरन्मदासारै: सम्प्रवर्तितनिम्नगा:।
द्विपा बिडम्बयामासुरुच्चै: कादम्बिनीं तदा।।
२९
उद्धूतपांशुभि: पादघातैरायासिता हयै:।
मेदिनी कर्श्यमापेदे श्रम: स्थौल्यं व्यपोहति।।
३०
अश्वटापक्षतक्षोणीतलात्स्यां प्रकटोऽधुना।
इत्याकुलो भिया शेष: शङ्के पातालमावसत्।।
३१
साग्रेयचूर्णपेटीनि पताकाभिर्लिखन्ति खम्।
तुरगैस्तोपयन्त्राणि यत्नाच्चकृषिरेतराम्।।
३२
पत्तय: प्रौढचर्मासिचापतूणीरकङ्कटा:।
पीत्वा पादार्कवं फेनं धावन्ति स्म रणेच्छया।।
३३
यथा यथा पताकिन्या: पताकाभि: प्रकम्पितम्।
तथा तथा सपत्नानां पंक्तिभिश्च प्रकम्पितम्।।
३४
विष्वग्बलेषु वल्गत्सु नागिन्य: प्राहुरित्यहिम्।
याति कार्याय कच्छेन्द्रो धार्या भूरद्य यत्नत:।।
३५
इमे दन्ता: पंक्तिर्न बकमिथुनानां पुनरियम्
मदानामश्रान्तं परिपतति धारा न पयसाम्।
इयं भूषा गोधे: स्फुरति न हि शम्पा, विरहिण!
द्विपानेतान्नाब्दान्कलय सुतरामीश्वरपते:।।
३६
वेगात्प्रतिष्ठमानानां कच्छानामच्छतेजसाम्।
सिंहनादेन महता सिंहनादोऽधरीकृत:।।
३७
विक्षुण्णायां क्षितावश्वै: खमावृण्वत्सु केतुषु।
शेषश्च त्रिदशेशश्च बिभ्यतुर्वलतीश्वरे।।
३८
द्विषत्पुरसमुद्वासी दिग्दन्तिमदमर्दन:।
महादुन्दुभिधूङ्कारधारध्वनिरभूत्पुर:।।
३९
विद्विषस्तर्जयदिव मरुदेजद् ध्वजाञ्चलै:।
कोणघातध्वनन्नैकानर्कैर्नादितदिङ्मुखम्।।
४०
अश्वोद्धूतरज:पुञ्जरैरारब्धमुदिरच्छटम्।
तरवारचमत्कारैरुल्लासिततडिल्लतम्।।
४१
निश्च्योतद्भिर्मदं मत्तमातङ्गैर्मन्दगर्जिभि:।
नयदावारिधितटं महीं जम्बालजालताम्।।
४२
दानवर्षैरिभैर्मार्गं नयज्जम्बालजालताम्।
तमेव पुनरश्वौघै: क्षुण्णमाश्यानपङ्कताम्।।
४३
वल्गत्पदातिमालाभि: समाकुलमितस्तत:।
उच्चकैर्लोलदुल्लोलमनुकुर्वाणमम्बुधिम्।।
४४
प्रौढोष्ट्रव्यूहसम्भारं सामन्तै: परिरक्षितम्।
वल्गति स्म बलं राज्ञश्चतुरङ्गं समं चितम्।।
४५
बहुयोजनविस्तारनिवेशा वेगवाहिनी।
वाहिनी बाहुजग्राहा द्विषामजनि दुस्तरा।।
४६
सुवर्णरत्नशृङ्गारा: सुवर्णकुथसंवृता:।
रेजु: सुवर्णचित्राङ्गा: सत्सुवर्णस्रजो गजा:।।
४७
प्रचण्डोद्दण्डशुण्डाग्रगण्डच्योतन्मदापगा:।
दन्तभग्रद्विषद्दन्तावलदन्ता द्विपा बभु:।।
४८
उद्यच्छुण्डाविधुतिभि: स्वर्नदीकञ्जकर्षिण:।
उच्चैर्गण्डस्थलीशि£ष्टताराजग्मुर्मतङ्गजा:।।
४९
अधो निह्नुत्य पातीयं द्विजिह्वेन्द्रानिति क्रुधा।
चख्नु: खुरै: किमु क्षोणीं क्षोणीन्द्रस्य तुरङ्गमा:।।
५०
इति सज्जबलव्यूहे कच्छपे राज्ञि गच्छति।
नृणां निरुद्यमानामप्यासीदुद्यम उच्चकै:।।
५१
एक एव गुणग्राही ननन्द स तदा नृप:।
प्रात्तानपि श्रिया श्रीमान्गुणिनोऽत्र पुपोष यत्।।
५२
अन्वग्रहीत्स काव्यज्ञांस्तांस्ताञ्ज्योतिर्विदोऽपि च।
वैद्यानश्वादिशास्त्रज्ञान् रत्नराजपरीक्षकान्।।
५३
अपि प्रवीणान्वीणासु गानदक्षान्महानटान्।
बलोद्भटान्भटांश्चापि समृद्धिभिरभीभरत्।।
५४
कांश्चिद्दृष्ट्या शिशिरया कांश्चित्स्मितरुचा नृप:।
कांश्चिद् गिरा पुन: कांश्चित्करेण समभावयत्।।
५५
भू्रसंज्ञयाऽपरानन्यान्मस्तकान्दोलनेन च।
प्रीणयामास नीतिज्ञो परान्सन्निधिदानत:।।
५६
समृद्धं राजसैन्यं तद् यत्र यत्रोषितं पथि।
तत्र तत्रैव सामन्ता विसस्मरुरलङ्कृती:।।
५७
तास्ता नद्यो नगास्तेने तानि तानि वनान्यपि।
गच्छता कच्छसैन्येन विष्वग् व्यानशिरे तरी।।
५८
दुर्गमं मानवव्यूहैर्वनं श्वापदगर्जनम्।
ईश्वरेणैव विदधे ध्वनद्दुन्दुभिमङ्गलम्।।
५९
खड्गोद्भटभटप्रौढसिंहनादै: प्रबोधिता:।
सिंहाश्चक्षुभुरुत्फालप्रोच्छलत्पुच्छगुच्छका:।।
६०
दुर्जीवं वासदानेन सापराधा व्यभेद्यत।
कुठारिभिररण्यानी श्रीश्वरस्य निदेशत:।।
६१
समन्तात्पटपस्त्यानां विरेजु: सितभित्तय:।
परित: सान्ध्यमेघानां सिताभ्रततयो यथा।।
६२
उच्चैर्हस्तिनमारूढ: श्रीमानीश्वरपार्थिव:।
वृद्धश्रवा इव बभावास्थितोऽभ्रमुवल्लभम्।।
६३
उद्यद्धूलीतमस्तोमस्तिमितासु दिशास्वभु:।
शक्तयो वीरदोर्दण्डप्रचण्डा दीपिका इव।।
६४
उच्चैरालोकशब्देन दिशोऽष्टौ पाश्र्ववर्तिनाम्।
समपूर्यन्त शिविराद् गच्छतीश्वरपार्थिवे।।
६५
माद्यन्मतंगजघटा प्रास्थादर्वद्घटोत्कटा।
दत्तद्विट्संकटाच्छन्नदिक्तटा सुभटा चमू:।।
६६
ईश्वरीसिंहसौभाग्यं सम्भाव्य महदद्भुतम्।
स एकलिङ्गविषयक्षोणीन्द्रो बिभ्यदभ्ययात्।।
६७
स कालोचितमालोच्य भूपाल: कच्छभूपते:।
चक्रे महान्तमातिथ्यं वक्त्रेणाऽपि हृदा स्वयम्।।
६८
प्रविश्य मेदपाटेन्द्रो पटमन्दिरमैश्वरम्।
संव्यधत्त व्यवहृतिं जयस्वर्गतिहेतुकाम्।।
६९
शोचन् साश्रुक्षणं स्थित्वा व्यवहारविदां वर:।
जगाम हर्म्यमात्मीयमीश्वरेण विसर्जित:।।
७०
स निशायां निशान्तस्थस्तादृगीश्वरवैभवम्।
स्मारं स्मारं जजागार निद्रा मत्सरिणा कुत:।।
७१
दधदुत्यब्धिगाम्भीर्यमेष गाम्भीर्यतोऽवति।
धीरताऽस्य पुन: कापि कलाशास्त्रेषु धीरता।।
७२
मन्येऽमुष्य यशो जन्ये जयत्यर्जुनमर्जुनम्।
विभा विभासतेऽतीत्य विभाकरविभामपि।।
७३
योजनव्यापिपृतनं साहसैकप्रयोजनम्।
क: स यो जन एनं हि धर्षयेद्धीरयोजनम्।।
७४
तप्तं किमप्यनेनोच्चैस्तप: परमदुष्करम्।
जयपत्तनसाम्राज्यश्रियं साधु भुनक्ति यत्।।
७५
एनां तनूमनूनां स्वां कीर्तिनाम्नीमिहापराम्।
धृत्वा राजाधिराज: स्व: प्रास्थात्तन्वा तृतीयया।।
७६
कश्चिदस्य कुलस्याहो विशेषो दुर्लभ: परै:।
य: पुरो जायते प्राचां यशोभावुक एव स:।।
७७
श्रीमानेष गुरौ नम्रो हरौ भक्तिपर: परम्।
बलवानचिरादेव दिशां जेता भविष्यति।।
७८
इत्थं विमृश्य राणेन्द्रो राजेन्द्रतनयेन स:।
मैत्रीं कर्त्तुं नयेनैच्छीन्न येन सदृशोऽपर:।।
७९
धन्येऽहनि ततोऽन्यस्मिन्सैन्येन महता वृत:।
धृत्त्वा पाणावसिं सज्जो राणाकस्य गृहान्ययौ।।
८०
गजा: सिन्दूरशृङ्गारा वर्षन्तो मदविप्रुष:।
सन्ध्यांशुच्छुरितोच्छन्ना जीमूता इव रेजिरे।।
८१
धातुरागैर्विचित्राङ्गा: कम्पमानकुथाञ्चला:।
नवोन्मिषितपक्षाग्रा: शैला इव गजा बभु:।।
८२
घटाटंकारिणो ध्वान्तसतीर्थ्या: पिप्पलाशना:।
चातकैरीडिता मेघा: प्रावृषेण्या इवास्फुरन्।।
८३
सकुथा: शृङ्खलैर्बद्धा भूशक्रेण मतङ्गजा:।
अकृत्तलक्षगरुतो विचेलुर्गिरयो यथा।।
८४
आजानुवाटसंव्याना: समुन्मिषितशेखरा:।
चेतयन्तो द्विपाञ्जग्मुर्मदान्धान्पथि भल्लिन:।।
८५
भूसुनासीरनासीरे पञ्चरङ्गध्वजा गजा:।
ततेन्द्रचापतडितो मेघा एव बभासिरे।।
८६
वर्मजालोज्ज्वला नागा: सेनाऽऽननमभूषयन्।
छन्नाभोगास्तडित्वद्भिर्जङ्गमा इव पर्वता:।।
८७
सुवर्णमणिमुक्ताभि: प्रोतपल्याणपेशला:।
ननृतुरुच्चकैरश्वा मूर्तिमन्त इवानिला:।।
८८
गरुत्मन्तो गरुद्धीना: पवमाना: शरीरिण:।
विवर्त्ता मनसां स्थूलास्तदातर्क्यन्त सप्तय:।।
८९
जग्मुराजानदेशोत्था: पारसीका वनायुजा:।
सप्तसप्तेर्यतो हृीणा: सप्तयस्तेऽस्य सप्तय:।।
९०
तेज: प्रचण्डवर्ष्माणो वल्गाचर्वणतत्परा:।
अर्वन्तश्चर्वयन्तोऽहीन् गरुडा इव लक्षिता:।।
९१
उच्चर्मकच्छविस्फूर्त्तौ तरलोत्तुङ्गपंक्तय:।
तुरङ्गा: सैन्यपाथोधौ तरङ्गा इव रेजिरे।।
९२
मुक्तागुच्छोज्ज्वला: स्वच्छरत्नजालचमत्कृता:।
रथा रेजु: सुमनसां विमाना इव पंक्तिश:।।
९३
मारवैर्गौर्जरै: स्वर्णमालिभिर्दर्पशालिभि:।
अनुद्घातं चकृषिरे बलीवर्दवरै रथा:।।
९४
युद्धोपयोगिन: केचित् स्यन्दना: सज्जहेतय:।
पलाशवस्त्रसंवीता मृगयार्हा बभु: परे।।
९५
उष्ट्रैरश्वैर्गजैर्वाह्या: कषत्काञ्चनशेखरा:।
वरूथिनो रथा: सैन्यं भूषयन्ति स्म नैकश:।।
९६
कलक्वणितसौवर्णकिङ्किणीका महारथा:।
उत्कन्धरं मयूरीभिरुत्सुकत्वाद्विलोकिता:।।
९७
बाणौघपूर्णतूणीरा: स्कन्धासक्तशरासना:।
कक्षालम्बीन्यभेद्यानि चर्माणि दधतोऽधिकम्।।
९८
शक्तिमन्त: परिकरप्रत्युप्तस्फीतशक्तय:।
स्वर्णसूत्राञ्चलश्मश्रुवेष्टना: क्रूरचेष्टना:।।
९९
शूलिनोऽपि निरुद्वेगा: सगदा अपि नीरुज:।
अतिसारा: पुनरहो शतशोऽथ सहस्रश:।।
१००
हन्त निमंक्तुमगच्छं सखीसमक्षं न्यमांक्षमपि सहसा।
न हि जातु चेन्न्यमंक्ष्यं तदा न्यमंक्ष्यं न किं मंक्षुं।।
१०१
ज्वलत्कालानलज्ज्वालाक्रूरप्रकृतय: परम्।
बाहुकोशशयान्खड्गान् बिभ्रतश्चित्रमुष्टिकान्।।
१०२
सैन्यसिन्धुमहापूरनृत्यत्कल्लोलविभ्रमा:।
मूर्तिमन्तो यथा गर्वा रणकण्डूलबाहव:।।
१०३
वेगोद्रेकेण धावन्त: प्रौढा झञ्झानिला इव।
पदातय: प्रभोरग्रे प्लवन्ते स्म मुहुर्मुहु:।।
१०४
सैन्यसन्नाहमालोक्य सीदन्सीसादपार्थिव:।
व्यवस्यति किमद्यैष ढुण्ढारोऽपृच्छदित्यहो।।
१०५
तं भीतं मन्त्रिण: प्राहुरस्थाने नाथ भीर्वृथा।
अयं स्वाभाविकोऽमुष्य सन्नाहो विकृतिर्न हि।।
१०६
इत्याश्वस्तमनास्तत्र राणाको रणितानक:।
सभामास्थाय सामन्तै: प्रत्यैक्षिष्ट तदागमम्।।
१०७
राजेन्द्रपरलोकाप्तिप्रहृष्ट: कुटिलाशय:।
तदानीं प्राह तत्रैत्य कोटेन्द्रो मेदपाटपम्।।
१०८
राजेन्द्रेण दलेलाय दत्तं बुन्दावतीपदम्।
तद्दापय प्रभो तस्मै य: पुरा तत्र भूपति:।।
१०९
मतिमानीश्वरीन्द्रोऽद्य समभ्येति गृहांस्तव।
तदेनं हिन्दुसुत्रामं शनकैरिति शिक्षय।।
११०
प्रगासीद्यस्य वा बुन्दी स एवास्तु तदीशिता।
दलेल: पुनरुद्दण्ड: स्थानान्तरमुपेतु स:।।
१११
एवमद्धा त्वदुक्तं स स्वीकुर्यादपि जातुचित्।
श्रेयस्कामो न कुर्वीत को नाम महतां वच:।।
११२
एवं सिद्ध्येदभिप्राय: प्राय: कल्याणमप्यलम्।
न किञ्चिद् दुर्घटं राजन्ननुकूले सतीश्वरे।।
११३
अस्मिन्नेवान्तरेऽकस्मादुदस्थात्तोपनिस्वन:।
कच्छेन्द्रनिर्गमाशंसी रोदसीभेदभीषण:।।
११४
यावद्राणाभिधो राजा दध्याविति किमेतदा:।
तावदेव रयादागाद्बलैर्वल्गद्भिरीश्वर:।।
११५
मत्तेभदानधाराभि: क्लिन्नं राजसभाङ्गणम्।
तदेव घोटकव्यूहै: क्षुण्णत्वात्प्रकृतिं दधौ।।
११६
रेजे राणेन्द्रशिविरं सध्वजैरीश्वरद्विपै:।
उद्भिन्नेन्द्रायुधैरब्दैर्व्योमेव निभृतान्तरम्।।
११७
मुक्तागुलच्छच्छविभि: स्वर्णलेपचमत्कृतै:।
राणेन्द्रशिविरद्वारं राज्ञो गजरथैर्बभौ।।
११८
खड्गचर्मोद्धुरैरंसव्यतिषक्तशरासनै:।
उद्भटैरीश्वरभटै: पुपूरे तच्चतुष्ककम्।।
११९
बभौ भृत्यकरामृष्टपुच्छैस्तुच्छेतरक्रमै:।
कच्छवाहेन्द्रवाहौघै राणेन्द्रशिविराजिरम्।।
१२०
वेत्रबाहुभिरुद्घुष्टजयशब्दै: समन्तत:।
स्तूयमानावदानादि: श्रीमानागच्छदीश्वर:।।
१२१
मत्तं गजं समारूढो महान्तं स्वर्णमालिनम्।
पश्चादारूढसचिवसमुच्छालितचामर:।।
१२२
स्वच्छरत्नच्छटोच्छूनच्छत्रविच्छित्तिविच्छुर:।
पार्श्ववर्तिद्विपासीनैर्धूतपिच्छो मुहुर्नृपै:।।
१२३
प्रौढवेषमनोहारी मुक्ताहारैरलंकृत:।
चर्ममण्डलविन्यस्तबाहुर्बाहुजवन्दित:।।
१२४
समुल्लासितनिस्त्रिंशैरुल्लद्वर्हशेखरै:।
वीरसाधुभिराबद्धं प्रेक्षमाणो मृषा मृधम्।।
१२५
एकलिङ्गक्षितीन्द्रोऽपि समुत्थाय निजासनात्।
अनुद्रुत: स्वसामन्तैर्ययावीश्वरसम्मुखम्।।
१२६
आस्थानमण्डपद्वारमुपेत्य विनयान्वित:।
मिमेल कच्छवाहेन प्रचेता इव वज्रिणा।।
१२७
ज्वलिताग्रेयचूर्णानि दीप्तवत्तिनिपातत:।
तत्क्षणं दध्वनुर्धीरं तोपयन्त्राणि नैकश:।।
१२८
उपगम्य मिथ: प्रह्वौ दृग्भ्यां संयोज्य तौ दृशौ।
उपनीय करौ प्रेम्णा सस्वजाते मुहुर्मुहु:।।
१२९
राणेन्द्र: स्वाग्रत: कृत्वा कच्छवाहबिडौजसम्।
प्रवेशयामास सद: स्नेहनिर्भरमानस:।।
१३०
उच्चैस्तस्य सद:सौधं सदुपस्करसज्जितम्।
विशति स्म प्रताप: प्राक्समनन्तरमीश्वर:।।
१३१
शनै: शनै: सह प्राप्य तुङ्गमास्थानमण्डपम्।
सिंहासनं समध्यासामासतुस्तौ नृपावुभौ।।
१३२
शुभालापेऽथ विरते मेवाटपरमेश्वर:।
कोटेन्द्रप्रेरित: प्राह ढुण्ढारपरमेश्वरम्।।
१३३
विज्ञाप्यमद्य रहसि किमप्यस्ति भवत्सु मे।
तेनान्तश्चलतु भवान्मन्त्र: स्याद्यत्र नौ सुखम्।।
१३४
इत्युक्त्वा स समुत्थातुं यावदिच्छति संसदि।
तावद्विज्ञातहार्द्देन प्रत्यूचे श्रीश्वरेण स:।।
१३५
उक्तं वा श्रीमता नोक्तं सर्वं तत्स्वीकृतं मया।
मत्पित्रा दत्तमेकस्य बुन्दीराज्यं विना प्रभो।।
१३६
अस्माभी राज्यमन्यस्य प्रसह्य जगृहे यथा।
तदीयोऽपि तथाऽस्माकं गृह्णातु बलवान्यदि।।
१३७
न कस्यापि पितु: पृथ्वी पृथिवीशक्र! दृश्यते।
समामनन्ति वीरस्य केवलं वशवर्तिनीम्।।
१३८
शक्तोऽद्य यदि कोटेन्द्रो बुन्दीं गृह्णातु युद्ध्यत:।
कोऽर्थ: प्रश्रे समर्थस्य न तावदिति विद्महे।।
१३९
तदानीं स गत: क्वाभूद्यदा बुन्दी जिता बलात्।
कच्छैस्तदर्थमुप्तं स्वं शिरो बीजमिव क्षितौ।।
१४०
प्रगल्भमैश्वरं वाक्यं श्रुत्वा राणाह्वयो नृप:।
पश्यन् कोटेन्द्रवदनं ह्रिया मौनमपद्यत।।
१४१
ततो वार्त्तान्तरव्याजात्तत्सर्वं निह्नुते स्म स:।
मानहानिं तु निह्नोतुं नाशकन्म्लायदाकृति:।।
१४२
नाज्ञापयत्स सीसादो वैमनस्यं समुत्थितम्।
अवहित्थं दधौ किन्तु व्याहरन् कृत्रिमस्मितम्।।
१४३
इत्यन्योन्यमुभौ तत्र दर्शयन्तौ बहिर्मुदम्।
विप्रतिपत्तिमात्मीयां व्यंजयामासतुर्न हि ।।
१४४
एकलिङ्गक्षितिपतिर्भव्यं ताम्बूलभाजनम्।
ईश्वरस्य पुरो न्यस्य गृह्यतामित्यवोचत।।
१४५
अथेश्वरोऽपि ताम्बूलमुपादाय शुचिस्मित:।
राणेन्द्रं सम्यगामन्त्र्य गत: सद्म यथागतम्।।
१४६
इति सङ्गम्य राणेन्द्र: श्रीश्वरेण गतस्मय:।
दधावमर्षविक्षोभभयाश्चर्यपरम्पराम्।।
१४७
दर्शयन्बहिरामोदं द्वेषमन्तर्विवर्द्धयन्।
विचित्रभावसंकीर्णस्वान्तो राणाजिदाबभौ।।
१४८
हन्त कोटेन्द्रकौटिल्यं वितक्र्य कमठाधिप:।
चिरं विचिन्तयामास स्वयमित्थमनेकश:।।
१४९
अहो असौ स्वयं लाव: स्पर्द्धते किं गरुत्मता।
जम्बुक: सिंहमुज्जृम्भं किमाक्रमितुमिच्छति।।
१५०
शश: स्पृशन्पदा गण्डं वेतण्डस्य बिभेति नो।
इत्येवं बहुधामृश्य चुकोप भृशमीश्वर:।।
१५१
गच्छन् विवृत्य कच्छेन्द्र: षष्टिसाहस्रसप्तिभि:।
सत्वरं लुण्ठनोत्कण्ठी कोटाख्यं पुटभेदनम्।।
१५२
त्वरितं त्वरितन्त्रज्ञश्छन्नमन्त्र: स कच्छप:।
प्रापत्कोटापुरं रुष्टो विप्रकृष्ट: किमश्विनाम्।।
१५३
उष्ट्रपृष्ठोढचण्डास्त्रस्तुष्टपुष्टभटोद्भट:।
कुण्ठितारिर्लुलुण्ठ द्राक्कमठो हठनिष्ठुर:।।
१५४
कोटेन्द्रं दुर्जनं नाम स्वभावादपि दुर्जनम्।
निहन्तुं चकमे राजा महानासीत्तदा रण:।।
१५५
निशम्य युद्धवृत्तान्तं राणाक: सन्नसंमद:।
आजगाम स्वयं कच्छहड्डयो: सन्धिकाम्यया।।
१५६
सहसैव तयोर्भूत्वा सेनयोरन्तरे द्वयो:।
क्षम्यतां नैष हन्तव्यो न्यषेधीदित्थमीश्वरम्।।
१५७
अरे इत: पलायस्व प्राणितुं यदि ते स्पृहा।
भत्र्सयन्निति राणाको दुर्जनं तमनीनमत्।।
१५८
इत्येवमीश्वरीसिंहग्रस्तं नि:सार्य दुर्जनम्।
ययौ पुनस्तमापृच्छ्य राणाकोऽपि स्वपत्तनम्।।
१५९
तत: करमुपादाय कोटापत्तनत: प्रभु:।
राणेन्द्रस्यानुरोधेन दुर्जनं न जघान तम्।।
१६०
अभयोऽपि भयस्पर्शी श्रीश्वरस्य सखाऽजनि।
के पुनर्नाऽत्र मित्राणि बुभूषन्ति बलीयस:।।
१६१
अनुरागान्मरोरागादभयेन्द्र: क्रमेलकै:।
मेलनादनयोश्चित्तं प्रीतिवित्तं मिथोऽभवत्।।
१६२
तावुभौ हन्त राजानौ लोकस्थितिनिबन्धनौ।
पुष्पवन्ताविव परं दिदीपाते परस्परम्।।
१६३
सङ्गतौ कच्छराष्ट्रोढौ श्रुत्वा दिल्लीपतेरपि।
आतङ्कशङ्कुभिश्चित्तं शतभिन्नमजायत।।
१६४
तदा तत्र समेतौ तौ राजानौ राजदोजसौ।
इन्द्रोपेन्द्राविव चिरं रुचिरां प्रीतिमापतु:।।
१६५
अथानुजोऽभयेन्द्रस्य स्मरन्वैरं पुरातनम्।
खलताख्यलतागुल्मो बखताख्यो ह हाऽऽययौ।।
१६६
श्रीसवाईजयेन्द्रेण बीकानेरं रिरक्षुणा।
आस्कन्दता मरूद्देशान्य: पुराजौ पराजित:।।
१६७
ईश्वरीसिंहमाह स्म पुंसा मध्यगतेन स:।
राजेन्द्रैर्मरुदेशश्रीर्लुण्ठिता सा प्रदीयताम्।।
१६८
तदुत्तरमितो दातुं प्रहित: प्रहिताशय:।
कश्चित्फकीरदासाख्य: श्रीश्वरेण विचक्षण:।।
१५९
उक्तिदक्ष: स्वपक्षस्थ: प्राप्य राष्ट्रोढसंसदम्।
स तत्र प्राह तन्त्रज्ञ: श्रीश्वरस्य वचो यथा।।
१७०
कियद्गतं धनं ब्रूत भवतां बलशालिनाम्।
तत्सर्वं वयमद्यैव शक्ता: स्म: पुनरर्पितुम्।।
१७१
किन्त्वेकमिन्दुविशदं राजेन्द्रैर्वो यशो हृतम्।
दातुं नाऽद्य तदस्माभिरुदारैरपि शक्यते।।
१७२
मतङ्गा: परमोत्तुङ्गास्तरलाश्च तुरङ्गमा:।
महार्घमणिमुक्ताढ्या: सम्पत्तिर्व: पुरोऽर्पिता।।
१७३
यत्र यत्र जिघृक्षा वस्तत्तद्वस्तु प्रगृह्यताम्।
मा शोचत चलां लक्ष्मीं यशोलुब्धा हि मानिन:।।
१७४
युद्धं कृतं जयेन्द्रै: स्वयशोऽर्थं वित्त वित्तमा:!।
वित्तमात्राय वो बुद्धि: प्रधने जातु यातु मा।।
१७५
इत्युक्तिनामिताराति: स्वपक्षोत्कर्षकारक:।
निर्व्यूढस्वामिकार्यत्वात् सुप्रसन्नमुखमुखच्छवि:।।
१७६
आदौ युत: फकारेण कीरदासो महामति:।
प्रणम्य पुनराचख्यौ प्रभोरग्रे समग्रश:।।
१७७
षष्टिसाहस्रसंख्याकैर्बाढव्यानद्धकङ्कटै:।
ऐश्वरं तद्बलं वल्गज्जगर्ज हयसादिभि:।।
१७८
प्रबलेन बलेनोच्चैर्भीषयन् वखतं नृप:।
आत्मभावेन भावेन युयुजेऽभयवर्मणा।।
१७९
अर्द्धराज्यर्द्धिभाजं तमुग्रं भ्रातरमात्मन:।
शङ्कते सोऽभयेन्द्रोऽपि स्वर्भानुमिव भानुमान्।।
१८०
अभूत्कमठराष्ट्रोढराजयो: प्रीतिसङ्गम:।
भीतिमेकाकिभावेन बभार बखतस्तदा।।
१८१
ऐश्वरं बलमुद्वेलं समुद्रमिव दुस्तरम्।
न सेहे द्रष्टुमपि स तीक्ष्णांशुमिव कौशिक:।।
१८२
सङ्गतौ कच्छराष्ट्रोढौ हन्यातां जातु मां रुषा।
इति संशयमापन्नो बखतो द्राक्पलायत।।
१८३
श्रीश्वरेन्द्रे तडिन्मौर्वीधनुर्विस्फार्य गर्जति।
जनेषु जीवनेच्छुर्ना नारभेत नमांसि क:।।
१८४
आस्फोटयत्सु दोर्दण्डानीश्वरस्य पदातिषु।
आशङ्क्य बखतो भीरुर्ययौ नागपुरं निजम्।।
१८५
इति राष्ट्रभृतां मध्ये जैत्रपत्रं पितेव स:।
अर्जयित्वा यश: शुभ्रं गोपयामास भूपतीन्।।
१८६
ईश्वर: पृथिवीशानामीश्वर: कमठेश्वर:।
निग्रहानुग्रहं कर्त्तुं स साक्षादीश्वर: स्वयम्।।
१८७
शेषराजाद्वराहाच्च गां दधावधिकं स यत्।
तत: प्रख्यातिमापेदे कमठेन्द्र इति स्फुटम्।।
१८८
विरराज प्रकृतित: कृतितोऽपि मनोहर:।
यश:श्रिया लसितया सितया कमठोद्वह:।।
१८९
स दिद्युते नरमणी रमणीगणमन्मथ:।
क्रतुप्रचरणेषूच्चैर्दक्ष: किं च रणेष्वपि।।
१९०
दुधाव सुहित: स्वेषां परं वसुहित: परान्।
सहितो मुख्यसामन्तै: स हि तोषितसैनिक:।।
१९१
क्षत्रव्यापाररुचिरो रुचिरोचितविग्रह:।
कदापि नैव कलित: कलित: किल पार्थिव:।।
१९२
इति जित्वा दिश: सर्वा गर्वाध्मातमहाभुज:।
स विवेश विशेषश्रीर्जवाज्जयपुरं जयी।।
१९३
देव्य: श्रीकच्छदेवस्य नवासन्नवयौवना:।
ज्येष्ठा राणावती तत्र सलूमरसुता श्रुता।।
१९४
द्वितीया यादवी नाम सा करोलीपते: सुता।
तृतीया वीरपुरिका तुर्या कापि बनेडजा।।
१९५
अन्या बीकावती धन्या किं च शक्तावती परा।
काचित् सुजाणसीगोत्रा तथाऽन्या गोडजाऽप्यभूत्।।
१९६
पुत्रौ कल्किप्रसादौ द्वौ बालकावेव तौ मृतौ।
दुहिता दीपकुँवरा दीप्त्या दीपशिखोपमा।।
१९७
सा दत्ता समलंकृत्य श्रीश्वरेणेश्वरर्द्धिना।
राष्ट्रोढरामसिंहाय योधपत्तनभूभुजे।।
१९८
अभये स्वर्गते रामो बखतेन निराकृत:।
वसञ्जयपुरे हन्त कालधर्ममुपेयिवान्।।
१९९
सुखेन वर्तमानोऽपि दारैर्नवभिरीश्वर:।
चकमे हरगोविन्ददुहितारं प्रसह्य हा।।
२००
तदर्थमेव निरमायि स्व:सूचीसौध उच्चकै:।
द्युव्यधक्षममूर्द्धा यो यौगिकीं ख्यातिमृच्छति।।
२०१
तमारूढ: कदाऽप्येनां पश्यन्तीं स्वकुचौ रह:।
दृष्ट्वा सम्बोधयन्नुच्चैरार्यामेतां पपाठ स:।।
२०२
अक्षिभ्रुवं नततया तुङ्गतया निस्तलौ स्तनौ सुतनो:।
चिकुरा विचकिलरुचिभिर्व्यतिराते दीप्तिमपरिमिताम्।।
२०३
बाले द्विफाललम्बितचिकुरदशाचारुचूचुकौ स्वकुचौ।
उत्फणफणीन्द्रपुच्छच्छन्नमुखाविव निबोध निधिकुम्भौ।।
२०४
क्रुद्धोऽजनि तदारभ्य श्रीश्वरे राज्ञि तत्पिता।
माधवेन्द्रेण निभृतं चक्रे सन्धिमिति श्रुतम्।।
२०५
जगत्सिंहेन्द्रराणाको नासीरे न्यस्य माधवम्।
जयपत्तनमुच्छेत्तुमाययौ दुर्जनोक्तित:।।
२०६
तमुपागतमाकर्ण्य प्रतिजेतुमना नृप:।
बलेन महता साकं निश्चक्राम पुराद् बहि:।।
२०७
ईश्वरे चलति प्रौढो जज्ञे नि:साननिस्वन:।
हृदयानि सपत्नानां ततोऽवेपन्त निर्भरम्।।
२०८
तत्तादृगुद्धतारोपं विलोक्य बलमैश्वरम्।
राणेन्द्रस्य मनो मम्लौ धौतान्त:स्रवदम्भस:।।
२०९
तत: प्रववृते युद्धं परस्परजिगीषया।
शीर्षोदकच्छवाहानां सिंहनादान्विमुञ्चताम्।।
२१०
संग्रामचत्वरे रक्तशीकरै रुक्षितोदरे।
क्षुरप्रै: क्षत्रवीराणां प्राणद्यूतमवर्तत।।
२११
प्रारम्भ एव युद्धस्य भीत: शीर्षोदनायक:।
निन्दन् दुर्जनसिंहेन्द्रं पलायत यथागतम्।।
२१२
किमागतं किमारब्धं किं मतं किं प्रतिश्रुतम्।
इत्थमीश्वरवाद्यानि दध्वनुस्तत्पलायने।।
२१३
योद्धुं यदा यदा यात: शीर्षोदो माधवान्वित:।
प्रसह्य द्रावयामास श्रीश्वरेन्द्रस्तदा तदा।।
२१४
पैतृस्वस्रीयमाधातुं कच्छनीवृति माधवम्।
मल्लारराववीरेण युयुजे मेदपाटप:।।
२१५
जयपत्तनसाम्राज्ये स्थापयिष्यामि माधवम्।
इति मल्लाररावोऽपि बलवानन्वमोदत।।
२१६
ईश्वरीसिंहमल्लाररावयोर्बद्धवैरयो:।
बगरूप्रभृतिष्वाजि: स्थलेष्वसकृदैधत।।
२१७
मन्त्रिभी राजमल्लाद्यैर्दृष्टराजेन्द्रदृष्टिभि:।
ईश्वरो गुप्तपर्यन्तस्तृणवन्मनुते स्म तम्।।
२१८
कदाचिदथ राजानं दिल्लीदेवो मुहम्मद:।
युद्धाय प्रेषयामास शतलञ्जनदीं प्रति।।
२१९
साहाय्येऽयुङ्क्त नव्वाबं महाबलपराक्रमम्।
ईश्वरं सोऽप्यनुययौ पवमान इवानलम्।।
२२०
जिजीविषुर्गृहानेतु रिरंसुर्गच्छतु स्त्रियम्।
अनुयातु युयुत्सुर्मां कच्छानित्याह कच्छप:।।
२२१
ईश्वरीसिंहनव्वाबौ विशिष्य मिलितौ मिथ:।
बभतुर्वासवबली ऐकमत्यमिवास्थितौ।।
२२२
प्रतस्थे बलमादाय नृपो नव्वाबसङ्गत:।
प्रकम्पनप्रकम्पेण केतुना खं खनन्निव।।
२२३
हयव्यूहखुरोदञ्चद्धूलीधोरणिधूसरम्।
रुद्धार्कं व्योम बिभ्राजे यद्वन्मुदिरमेदुरम्।।
२२४
वहन्त: प्रस्तरकलामधिस्कन्धं परेशया:।
मूर्तिमन्त: इवोत्साहा: कच्छवाहास्तमन्वयु:।।
२२५
अथ युद्धविधिर्वृत्त: शतलञ्जतटे महान्।
ईश्वरस्य समद्वन्द्वो मुहम्मदविरोधिभि:।।
२२६
सम्पराये जितप्राये राज्ञा हन्त चराननात्।
अश्रावि माधवोऽभ्येति जवाज्जयपुरीमिति।।
२२७
जन्यं प्रोज्झ्य जितप्रायं न्यवर्तत पुरं नृप:।
स्वकार्याण्यनुकार्याणि भवन्ति व्यवहारिणाम्।।
२२८
वेष्टित: पञ्चसाहस्रैर्घोटकै: कमठो निशि।
पन्थानं हा विसस्मार भ्रमन्नासीदितस्तत:।।
२२९
आलो नाम तदा जट्टो भ्रमन्तं पथि पार्थिवम्।
अम्बावतीपरिसरमानिनाय कथञ्चन।।
२३०
विशन्नम्बावतीदुर्गं विशिष्य श्रान्तवाहन:।
मल्लाररावमायान्तं शुश्राव पुनरीश्वर:।।
२३१
अविश्रम्यैव मल्लारमभ्यवर्तत साहसी।
रिपौ वल्गति वीरेन्द्रा विश्राम्यन्ति न जात्वपि।।
२३२
श्रान्तोऽप्युद्वेल्लदुत्साहो नग्रासिर्नद्धकङ्कट:।
आप मानी यथा श्येन: स मल्लारजिघृक्षया।।
२३३
अथ प्रचेलुरन्योन्यं तरलास्तरवारय:।
बालार्ककरसम्पर्कसहस्रगुणरोचिष:।।
२३४
अधिपृष्ठमभेद्येन संवीतो बाढचर्मणा।
कच्छो मल्लारसैन्याब्धिं जातभङ्गमगाहत।।
२३५
संरम्भमैश्वरं वीक्ष्य मल्लारो भयविह्वल:।
अनीकेनावशिष्टेन पलायत जिजीविषु:।।
२३६
लुलोकिषालोलजनं समन्तत:
समन्तत: स्फारगवाक्षतोरणम्।
विद्राव्य मल्लारमुदारविक्रम:
क्रमेण पेदे जयपत्तनं नृप:।।
२३७
कथानिबन्धानवलोक्य नैकश:
पुन: समापृच्छ्य पुराविदो विद:।
यथायथं श्रीश्वरसिंहभूपते-
र्दिग्जैत्रयात्राक्रम एष वर्णित:।।
२३८
स राजमल्लादिषु मन्त्रिचुञ्चुषु
यथाक्रमं कालगतिं गतेषु।
व्यधत्त धीमन्तममात्यमुच्चकै-
र्धुरन्धरं केशवदासमीश्वर:।।
२३९
मल्लाररावो बत माधवोदितो
बिभेद सामन्तसमाजमैश्वरम्।
स्यादन्यथा भाविनि हन्त भाविनी
दुर्भेद्यमप्यत्र सुभेद्यमञ्जसा।।
२४०
निरन्तरं माधवगूढवेतनै:
समेत्य सर्वैरपि राजपूरुषै:।
राज्ञ: कथञ्चिद् विमनस्कता शनै-
रुत्पादिता केशवदासमन्त्रिणि।।
२४१
अहो अयं दास्यति माधवाय मा-
मिति भ्रमं तत्र दधौ सुमन्त्रिणि।
आसन्नपाता भवितव्यताबला-
द्धितं विपर्येण विदोऽपि मन्वते।।
२४२
अथो तमाहूय स पक्वकल्मषो
विलुप्तबुद्धि: प्रतिकूलदैवत:।
चेदस्मदीयोऽसि तदेदमापिबे-
त्युच्चार्य तस्मै गरलं हहा ददौ।।
२४३
स्वयं समर्थोऽपि स साधुरैश्वरी-
माज्ञामुरीकृत्य पपौ तदामृतम्।
साध्वीमसाध्वीमपि वा गिरं प्रभो:
कुलप्रसूता न विलंघयन्ति हि।।
२४४
सयत्ननिघ्रस्वसमाजवञ्चितो
विपाद्य भूजानिरमात्यतल्लजम्।
न केवलं राजपदे निराशतां
दधौ विशेषेण निजेऽपि जीविते।।
२४५
निशम्य वृत्तान्तमिति प्रहर्षितो
मल्लारराव: पुनरप्यपद्यत।
प्रचण्डमुच्छ्रङ्खलसैन्यचङ्क्रमो
लुलुण्ठ ढुण्ढारमनायकं यथा।।
२४६
मल्लाररावस्य निशम्य तादृशं
व्यतिक्रमं कु्रद्धमना: पुन: पुन:।
सेनापतीन्माधवपक्षतन्त्रितान्
युद्ध्यध्वमित्याह स माधवाग्रज:।।
२४७
सर्वेऽपि सेनापतय: प्रभूदितं
शृण्वन्त आरादपि नैव शुश्रुवु:।
पृष्ठं प्रदर्श्य स्थितवत्यहो विधौ
पुंस: स्वपक्षोऽपि विपक्षतामियात्।।
२४८
आसीद् द्विज: कश्चिदमुष्य पार्श्वग:
स द्रागमुं प्राह पुर: कृताञ्जलि:।
राजन्नृते मामिह कोऽपि नास्ति व:
सर्वेऽधुना माधवमाश्रिता इति।।
२४९
निशम्य तादृक्स्वमनिष्टमुच्चकै-
र्धीरोऽप्यकस्मात्स्फुटिताम्बर: शुचा।
रुरोद हा हन्त कुतो गतोऽसि भो
हित्वा सखे केशवदास मामिह।।
२५०
विलप्य कष्टं बहुधाऽभिचारवि-
दावाह्य कृत्यां कलशे नियम्य स:।
अमुं बले न्यस्य रिपोरुपेहि मा-
मित्यन्वशासद् द्विजमन्तिकस्थम्।।
२५१
द्विजस्तमादाय घटं नृपोदित:
कृत्यासमावेशवशेन दुर्वहम्।
सैन्ये निधातुं द्विषतामशक्रुवन्
न्यधत्त भीत: पुरगोपुरान्तरे।।
२५२
राजा पुनर्व्यर्थमवेत्य कार्मणं
मल्लारमाकण्र्य पुरोपकण्ठगम्।
निपीय शिश्ये विषमुग्रमीश्वर:
प्रख्यायपयन्नीश्वरतामिवात्मनि।।
२५३
निपीय हालाहलमित्थमुच्चकै:
समासजन्माधववर्मणि श्रियम्।
दुर्गाधिपत्वेन विशिष्य विश्रुत:
स ईश्वर: प्राणितुमप्यनीश्वर:।।
२५४
सप्तैव वर्षाणि विमर्शकोविदो
द्विषष्टिमह्नामवनीमवन्सुखम्।
अब्देऽद्रिखाष्टेन्दुमितेऽथ कृष्णगाम्
स द्वादशीं प्राप्य विषेण संस्थित:।।
२५५
हरादिगोविन्दमुखा: कुमन्त्रिण:
समेत्य दृष्ट्वा नृपमस्तजीवनम्।
विधाय गुप्तिं नगरस्य सङ्गता:
कथं दहेमैनमिति व्यचिन्तयन्।।
२५६
मल्लाररावेण निरुद्धनिर्गमा:
पुन: प्रजाक्षोभविशुष्यदानना:।
दाहक्रियां तालकटोररोधसि
प्रभोरकुर्वन्नुपराजमन्दिरम्।।
२५७
अद्यापि यच्छत्रिरजस्रदीपक-
ज्योति: स्वभव्याय जनै: समर्च्यते।
गतेषु निष्ठामपि सिद्धिशालिषु
सिद्धिर्ह्यमीषामधिचैत्यमेधते।।
२५८
मल्लारकोऽप्यवगतक्षितिपप्रवृत्ति-
र्भूयो भिया मनसि संशयमादधान:।
सेनां शनैरहह मौक्तिकदुर्गत: स्वा-
मुत्थाप्य पत्तनलुलुण्ठिषया प्रपेदे।।
२५९
आगच्छतोऽस्य पुरगोपुरमश्वटापै:
पुस्फोट हन्त स घट: कमठप्रणीत:।
तत्कालमेव सहसा जगदण्डभेदी
बध्रीत गृह्णत हत ध्वनिरित्युदस्थात्।।
२६०
ब्रह्माण्डसम्पुटभिदा कलशादकस्मा-
दुद्गच्छता धृतिमुषा ध्वनिना विचेता:।
मल्लार आ: किमिदमित्यवलोकमानो
भीत: पलायत मिथो हतनैजसैन्य:।।
२६१
मुद्राविमर्दरभसेन सहुङ्कृतेन
केनापि कुम्भजनुषा महसा प्रसह्य।
आचम्य चण्डचरितेन महागभीरो
मल्लाररावधृतिसिन्धुरकारि रिक्त:।।
२६२
कृत्याचमत्कृतिबलेन मिथस्तदानीम्
खड्गायितान्यधिसपत्नबलं तृणानि।
वज्रायितानि शकलान्यपि मार्तिकानि
नो शक्यते कलयितुं कमठाभिचार:।।
२६३
एवं सति द्रुतमुदित्वरसम्मदोऽसौ
स्वैरेत्य रामपुरत: खलु माधवो यत्।
राजा बभूव जयपत्तनसम्पदस्त-
न्मार्जारभाग्यविभवादिह शिक्यपात:।।
२६४
अब्देऽद्रिविष्णुपदनागविधौ सहस्ये
पक्षे पुनर्धवलरोचिषि रोचमान:।
श्रीमाधवो मनुतिथावतिथिस्तुताऽर्थो
राज्याभिषेकमहमन्वभवन्महान्तम्।।
२६५
श्रीमाधवस्य तुरगैर्द्रुतमागतस्य
यज्जायते स्म जयपत्तनराज्यलाभ:।
हा हन्त सोऽयमभवद्वृषदंशकस्य
भाग्यप्रभाववशत: खलु शिक्यपात:।।
२६६
ते ते गदाधरमुखा: खलु पल्लिवाला:
औदुम्बरा अपि सदाशिवभट्टमुख्या:।
प्राक्सेविताङ्घ्रिमधुना फलदानदक्ष-
मन्वीयुरेनमृभुवृक्षमिव द्विजौघा:।।
२६७
दिल्लीभुजाऽप्यरिभिरुद्विजितेन नत्वा
श्रीमाधवक्षितिभृतेऽधिगृहं स्थिताय।
प्रत्यर्पि हन्त रणितभ्रमर: स दुर्ग:
प्रत्यर्जयन्ति वसु भाग्यवतां हि भूता:।।
२६८
तं प्राप्य दुर्गमतिदुर्गममुच्चसाल-
श्रीशालिमाधवपुरं निरमाय्यनेन।
तैस्तैश्चतुष्पटिमुखैर्विशिखाविशेषै-
र्यत् प्रायशोऽनुकुरुते जयपत्तनद्र्धिम्।।
२६९
जीवातुर्जन्मभाजां कमठकुलभुवां क्षत्रियाणां प्रणेता
नाथोऽनाथव्रजानां सुगुणमणिखनिर्भाग्यभूर्भूसुराणाम्।
संहर्त्ता दुर्जनानां कविकलितवसुर्वासवस्पर्द्धिसार:
स्फारश्रीर्माधव: क्ष्मां शशिविशदयश:पूरिताश: शशास।।
२७०
संग्रामामन्दमाद्यद्विमतमदगिरिध्वंसदम्भोलिकेलि-
र्लोलल्लालित्यलीलालहरिविलुलितोल्लासिकन्दर्पदर्प:।
तेज: प्राग्भारखर्वीकृतनिखिलनृपश्रेणिरुर्वीं स गुर्वीम्
धर्मात्मा माधवश्री: सुचिरमिह दधौ माधवक्ष्माधवेन्द्र:।।
२७१
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे पफाण पूर्तिं त्रयोदश: सर्ग:।।