चतुर्दश: सर्ग:
ईश्वरानन्तरं राज्यं प्राज्यं शासति माधवे।
जट्टो जहार मल्लाख्यो व्याजहार स्पशं स्मयी।।
गच्छ कच्छपतिं नत्वा ब्रूहि मद्वचनं यथा।
भवन्त: शर्मकामाश्चेत्कामा जट्टाय दीयताम्।।
इत्युक्तो जट्टराजेन स प्राप्य जयपत्तनम्।
प्रणम्य माधवेन्द्राय जट्टोक्तं सर्वमुक्तवान्।।
निशम्य जट्टसंदेशं माधवो धीरमानस:।
दृशं व्यापारयामास स्वीयसामन्तमण्डले।।
मौनमालम्ब्य तिष्ठत्सु तदा कच्छेषु कृत्स्नश:।
दलेल: खड्गमामृश्य जट्टदूतमभाषत।।
कामां न जातु दास्यामो युद्धकामा वयं स्थिता:।
श्वस्त्वया यत्प्रकर्त्तव्यं क्रियतेऽद्यैव किं न तत्।।
नेदं दिल्लीपदं मूढ किं त्वेत्तज्जयपत्तनम्।
यत्र ते पूर्वजै: पूर्वं भृत्यभावतया स्थितम्।।
दलेलेनेति संदिष्टश्चारश्चारुक्रम: क्रमात्।
जुहारमल्लमासाद्य व्याचख्यौ तद्यथायथम्।।
जट्ट: साटोपमाकण्र्य कच्छवाहविनिश्चयम्।
क्रोधेन महताविष्टो जज्वाल च चचाल च।।
१०
अथ प्रास्थादुपन्यस्य पुष्करस्नानकैतवम्।
प्रोत्साहित: समरुणा वह्नियन्त्राधिकारिणा।।
११
त्रिशतीं तुङ्गतोपानां पुरस्कृत्य परिष्कृताम्।
ढुण्ढार प्रान्तमुद्दण्ड: पीडं पीडमहिण्डत।।
१२
प्रपद्य पुष्करं तत्र स्नात्वा पुष्कलवैभव:।
विजयेन्द्रेण युयुजे योधपत्तनभूभुजा।।
१३
जट्टाद्राष्ट्रोढ राजस्य समुद्भावयितुं भिदाम्।
श्रीसदाशिवभट्टेन्द्रं प्रेषयामास माधव:।।
१४
सदाशिवेन विजयस्तैस्तैरुच्चावचक्रमै:।
बोधितो विजहौ जट्टं बलिपुष्टं यथा पिक:।।
१५
ततो विजयसिंहेन प्रत्याख्यात: स जट्टप:।
गर्जं गर्जमनीकौघैरुपावत्र्तत पुष्करात्।।
१६
इत: पुनर्जयपुरान्माधवेन्द्रनिदेशत:।
जट्टमुद्दिश्य कच्छानां प्रातिष्ठत पताकिनी।।
१७
गच्छन्तमनुगच्छन्ती कृत्स्नश: कच्छवाहिनी।
जग्राह हन्ततरसा माँवडासीम्नि जट्टपम्।।
१८
हरसायमुखा वीरा: पुरस्कृत्य दलेलकम्।
अधिजट्टेन्द्रपृतनं चुकूर्दुश्चण्डसाहसा:।।
१९
अथ दुन्दुभिधुङ्कारमुखरीकृतदिङ्मुखम्।
बम्भ्रम्यमाणनाकस्त्रीविमुक्तवरमालिकम्।।
२०
नलिकास्त्रघटानिर्य्यद्गोलकैर्लोलदग्रिभि:।
विकीर्यमाणवेतण्डचण्डकङ्कालदन्तुर:।।
२१
योगिनीभिस्तृषार्त्ताभी रक्तसम्भृतखर्पर:।
हतवीररथारूढोत्तालवेतालभीषण:।।
२२
क्षतजक्षतजोद्गारै: प्रवर्त्तित नदीशत:।
विशिष्य विस्रगन्धेन विमूर्च्छितमहाभट:।।
२३
विजृम्भितान्धतमसो रजोभिस्तुरगोद्धतै:।
विकीर्णानेकनेपथ्यैश्चतुरस्रं चमत्कृत:।।
२४
समुत्थितकबन्धौघैर्विष्वगारब्धताण्डव:।
पुन: पुनर्दलेलेन कृत्तकृत्रिमजट्टप:।।
२५
अन्योन्यं भट्टहस्त्यश्वै: शकलीभूय विच्युतै:।
निरुद्धवीरसामन्तचक्रस्वच्छन्दचंक्रम:।।
२६
क्रव्यादै: क्रव्यमादाय भीतैर्वीरविमर्दत:।
आरुह्य कुञ्जरशवान् समारब्धभुजिक्रिय:।।
२७
वीरमुण्डानि संगृह्य भैरवेण विवल्गता।
साकूतं सह भैरव्यारब्धकन्दुककौतुक:।।
२८
वञ्चयद्भि: समरुणा गोलासारान्विसर्जितान्।
धीरैर्दन्तात्तनिश्त्रिंशै: कृतभूमिविसर्पण:।।
२९
निखातशङ्कुभिर्जट्टतोपश्रुतिषु कृत्स्नश:।
व्यापारितासिरुत्प्लुत्य कच्छवाहैर्जिगीषुभि:।।
३०
संग्रामतारतम्यज्ञैर्नभ:स्थैर्नारदादिभि:।
सविस्मयैरिव चिरं निर्निमेषैर्निरीक्षित:।।
३१
दर्शयन्पुत्रपौत्राभ्यां दलेलाय त्रिविष्टपम्।
जघटे जट्टकमठसंघट्ट: कल्पसोदर:।।
३२
समुच्छलत्सु सोत्साहं कच्छेषु जितकासिषु।
तत्रास तत्र समरे समरुर्बलवानपि।।
३३
पलायस्व जितास्तावत्कच्छैर्वयमिति ब्रुवन्।
जट्टेन्द्रं कम्पयामास भूकम्प इव भूधरम्।।
३४
प्रबोधित: समरुणा स मरुक्षितिपं क्षपन्।
विहाय तोपयन्त्राणि पलायत जिजीविषु:।।
३५
यदि क्षणं धृतिं धृत्वा जट्टेन्द्रोऽस्थास्यदाहवे।
तर्हि कृच्छं गता: कच्छा: पलायिष्यन्त निश्चितम्।।
३६
पृष्ठं दिशति जट्टेन्द्रे गर्जन्ती कच्छवाहिनी।
आवर्ज्य सङ्गरक्षेत्रं जयवाद्यमवादयत्।।
३७
जयं निकाम्य तदनु दलेलादिवलक्षयम्।
माधवक्ष्माधवो हन्त जहर्ष च शुशोच च।।
३८
जिग्ये दिल्लीभुजा भूमि: सोऽपि जट्टैरजीयत।
माधवेन जितास्तेऽपि सैन्यमात्रं प्रयुञ्जता।।
३९
तदारभ्य प्रतापाग्निर्माधवस्य व्यजृम्भत।
यस्मिञ्ज्वलति सर्वेऽपि शत्रव: शलभायिता:।।
४०
माधवस्य प्रतापेन दूनो न किमुमाधव:।
अन्यथा स कथं धत्ते गङ्गां शिरसि पादयो:।।
४१
अपीन: प्राप्य वैयर्थ्यं यत्प्रतापेन धिक्कृत:।
क्षमापनाय बभ्राम प्रतिलोकमितस्तत:।।
४२
यत्प्रतापानलेऽहौषुर्हवींष्यङ्गानि विद्विष:।
तदुत्थपुण्यनिचयादासन्वन्द्या दिवौकसाम्।।
४३
प्रतापग्रीष्मभीष्मांशौ प्रतपत्यस्य सर्वत:।
शुष्यन्ति स्म रिपुस्त्रीणां सर्वे सरसविभ्रमा:।।
४४
अस्थानेऽपि कृते ग्रीष्मे यत्प्रतापविवस्वता।
दिनानि सुहृदामीयुर्वृद्धिमुच्चै: समृद्धिभि:।।
४५
प्रचारे सति सर्वत्र यद्यशश्चन्द्ररोचिषाम्।
पेतु: प्रत्यर्थिचक्रेषु दु:सहा विरहात्र्तय:।।
४६
सन्तानश्रेणिसङ्कीर्णैर्नैकरम्भाचमत्कृतै:।
जहसे वैजयन्तश्रीर्यदमात्यगृहाङ्गणै:।।
४७
देवानां मेरुरावासो वितीर्णेऽस्मिन्क्व ते पुन:।
स्थास्यन्तीति स तर्केण राज्ञाऽसौ नार्थिसात्कृत:।।
४८
अस्ति क्वापि दयासिन्धुस्तदुत्थो माधवदु्रम:।
पाणिपादसुमो दीनैरात्तसम्पत्फलो बभौ।।
४९
महिमा माधवेन्द्रस्य शक्य: कलयितुं कथम्।
बभूव यस्य सचिवो द्विभुजोऽपि चतुर्भुज:।।
५०
दु:खानि न स शुश्राव कस्यापि करुणाकर:।
तूष्णीं न श्रुतवांस्तस्थौ ये ते तदपनुत्तये।।
५१
स्थाने रत्नाकरं जाने जयपत्तनमुच्चकै:।
यदुवास श्रियाऽशेषभोगभागिह माधव:।।
५२
उल्लोलदुल्लोलसहस्रघट्टना
वाचालसोपानपरं परम्परम्।
अनल्पशिल्पं जलसौधमूर्च्छित-
च्छत्रिव्यधासीदधिमानसागरम्।।
५३
चतुर्भुजेन क्षितिवासवाज्ञया
सोपानपंक्तिस्थितनैकनागरम्।
उच्चै: शिलोत्कीर्णकरीन्द्रचन्दिरं
चतुर्भुजस्य व्यरचीह मन्दिरम्।।
५४
अथ जातु जयी राजा वीरै राजानुबाहुभि:।
ऊनयारेन्द्ररावस्य प्रातिष्ठत जिगीषया।।
५५
ऊनयारेन्द्ररावोऽपि नरूककुलनायक:।
दुर्गे निलीय युयुधे चिराय नलिकायुधै:।।
५६
रावमायतमानोऽयं यतमानोऽपि नित्यश:।
न निस्सारयितुं दुर्गात्सिंह: शशमिवाशकत्।।
५७
तदानेन विनिर्दिष्ट: श्रीकृष्णो मिश्रपुङ्गव:।
व्याजं कञ्चिदुपन्यस्य दुर्गस्थं रावमासदत्।।
५८
सहसा साहसी मिश्र: प्रसह्य विनिपात्य तम्।
आरुह्य वक्षसि च्छुय्र्या हनिष्यामीत्यभीषयत्।।
५९
मुञ्च मामेष गच्छामि दुर्गं हित्वेति वादिनम्।
एवं विमुच्य दिव्येन दुर्गाद् द्राङ् निरकासयत्।।
६०
इति निष्कास्य रावं तं मिश्रराजो महाबल:।
माधवायोपदीचक्रे चक्रे सैन्यस्य तस्थुषे।।
६१
ऊनयारपदं तस्मै राजा प्रणमते ददौ।
श्रीकृष्णं नाम मिश्रेन्द्र प्रशसंस पुन: पुन:।।
६२
अथ कालान्तरे वृत्ते कोटेन्द्रेण नियोजित:।
अभिदुद्राव मल्लाररावो रावं युयुत्सया।।
६३
रावोऽपि सिंहसंरावस्त्वरा बोधितमाधव:।
सिंहानूकैर्नरूकेन्द्रैर्मल्लारारिमपद्यत।।
६४
माधवेन्द्रेण रावाय साहाय्यं दातुमिच्छता।
गजाश्वभटसम्पन्ना प्रेषिता निजवाहिनी।।
६५
सम्प्रवृत्तेऽथ समरे रावमल्लाररावयो:।
जयश्रीर्हन्त संदिग्धा क्षणमात्रमजायत।।
६६
हन्ताऽथ माधवेन्द्रस्य वाहिनी वेगवाहिनी।
क्षीयमाणबलं रावं बृंहयन्ती समासदत्।।
६७
आप्यायित: स वाहिन्या राव: सरावभीषण:।
क्रमेण कर्तुमारेभे परभङ्गप्रकाशनम्।।
६८
ध्वंसयन्ध्वजिनीं शत्रो रुषाक्रान्तमना मृधे।
अनिरुद्ध एव रुरुचे स माधवबलोद्धत:।।
६९
सम्मर्दे तत्र महती गुलिकास्त्रप्रहारत:।
पुत्रो मल्लाररावस्य भिन्नवक्षा व्यपद्यत।।
७०
एवं सति स मल्लारो धैर्यदत्तजलाञ्जलि:।
पलायत बलै: शेषैर्म्रियतेऽनुमृतं हि क:।।
७१
न व्यधास्यद्यदा राजा साहाय्यं राववर्मण:।
तदा बली व्यलुण्ठिष्यन्मल्लारोऽप्यूनयारकम्।।
७२
इति जित्वा द्विष: सर्वान्सर्वराजनमस्कृत:।
माधवो यौवनोल्लासी बुभुजे विषयांश्चिरम्।।
७३
चतस्रोऽस्य प्रियास्तत्र ज्येष्ठा राष्ट्रोढवंशजा।
इन्द्रदुर्गेन्द्रदुहिता विष्णो: श्रीरिव दिद्युते।।
७४
सुषुवे मानसिंहं या भवानीसिंहमप्यनु।
अप्राप्तयौवनावेव मम्रतुस्तावुभावपि।।
७५
द्वितीयाऽप्यद्वितीयैव देवीसीसोदनी श्रुता।
तृतीया काऽपि भट्याणी बभूव शुभलक्षणा।।
७६
तुर्या चौडावती ख्याता राज्ञी रावतवंशजा।
त्रीन्पुत्राञ्जनयामास राजानं समुपास्य या।।
७७
तत्र ज्येष्ठो रघुवर: कान्त्या रघुवरोपम:।
यो बाल एव ह ह हा! कालधर्ममुपेयिवान्।।
७८
द्वितीय: पृथिवीसिंह: प्रतापोऽपि तृतीयक:।
यथाब्दश्चैत्रराधाभ्यां तथा ताभ्यां नृपो बभौ।।
७९
दास्य: पुनश्चतस्रोऽस्य कृपापात्रमिति श्रुतम्।
तासु काचिदसूत द्वौ सुतावेकां च दारिकाम्।।
८०
तन्नामनि यथा रामदासोऽथ शिवदासक:।
तस्थौ दण्डाधिकारे य: सुचिरं रुचिरोदय:।।
८१
यन्नाम गृणतां प्रातर्भोजनं न मिलत्यहो।
भवत्येवेदृशी शक्तिर्नाम्नि कस्याऽपि पापिन:।।
८२
उदारवृत्तिरमृतकँवरा नाम या सुता।
योधपत्तनभूपालदासीपुत्राय साऽर्पिता।।
८३
वर्षाणि सप्तदशमासयुगं प्रशास्य
क्ष्मामेकविंशतिदिनानि स माधवेन्द्र:।
राज्ये यथाविधि सुतं प्रणिधाय पृथ्वी-
सिंहं जगाम हरिसद्म हरिप्रभाव:।।
८४
तस्मिन्ननेहसि समिद्धहुतांशहेतौ
कृत्वा वपूंषि सहसैव ह हा हवींषि।
दासीचतुष्टयमनुक्षितिपं ससार
दासीकृतत्रिदशदारमुदारपुण्यम्।।
८५
संवत्सरे जलधिदृग्वसुशीतभानौ
चैत्रे तमिस्रशकलेऽहनि किं च गौर्या:।
श्रीमाधवस्मृतिविमुद्रितमोहमुद्र:
श्रीमाधवो वत मुमोच शरीरबन्धम्।।
८६
पित्र्यं तत: समधिगम्य पदं स पृथ्वी-
सिंह: प्रतापकलया कलितप्रताप:।
स्थानानुकूलधृतचण्डमृदुस्वभावो
ढुण्ढारदेशवलयं वलयी जुगोप।।
८७
पृथ्वीसिंहजनुर्माघे दशम्यां तिमिरत्विषि।
सा पुनर्नन्दशीतांशुवसुभूवर्षवर्तिनी।।
८८
इन्दुदृग्वसुभूवर्षे पौषपक्षे शशिद्विषि।
द्वितीयायां प्रतापस्य जन्म जज्ञे प्रतापिन:।।
८९
अथो पृथुश्रीर्धरदृग्वसुक्षितेरब्दात्परं किञ्चिदुदीतकूर्चक:।
द्विषत्प्रहारी विजहार निर्भरं पृथ्वीनरेन्द्र: पृथिवीपरिग्रह:।।
९०
बीकादिनेरपतिरात्मसुतां प्रदित्सु-
रह्वास्त कच्छपपतिं प्रहिताप्तदूत:।
दोलायमानहृदयोऽभवदेष पृथ्वी-
राजोपपादितनिषेधनिषिद्धवाञ्छ:।।
९१
बीकानेरं वीरबलैरीयुषि पृथ्वी-
राजे पूर्वं तन्नृपपुत्रीं परिणेतुम्।
मम्रुर्मार्गे वारि विनाऽमुष्य बलानि
तत्सम्बन्धोऽवर्जि ततस्तेन तदादि।।
९२
ततस्तदारभ्य परेऽपि कच्छपा:
पृथ्वीमहाराज निषेधमन्त्रिता:।
विवाहसम्बन्धमनीरविप्रुषो
बीकादिनेरस्य जहुर्मुहुर्मुहु:।।
९३
अयं तु पृथ्वीनृपति: पुन: प्रभु:
सम्बन्धसङ्कोचमुदीक्ष्य मन्त्रिभि:।
बीकापुरं प्राप विवाहलोलुप:
क्व वंशशैली चिरमीक्ष्यते स्थिरा।।
९४
बीकाधिपेनाऽपि कथञ्चिदम्बुभि-
र्मार्गे नदीमातृकतामवापि ते।
विवाहतृष्णोऽपि स तृष्णयोज्झितो
जगाम केतुस्थगितां वरो वर:।।
९५
बीकापुरं प्राप वर: पताका
पीतातपं प्रोच्छ्रिततोरणाङ्कम्।
बीकावतीपाणिमधत्त पाणिना
स्विन्नान्तरं कण्टकदन्तुरेण।।
९६
बीकाधिपोऽपि धृतिमान्प्रतिरथ्यमात्म-
शक्त्या नवीनघृतसम्भृतनैककुण्ड:।
सर्वत्र पुञ्जितवलक्षसितोपलास्नु-
र्जन्यानतर्पयदनुत्तमभोज्यकल्पै:।।
९७
महार्हनेपथ्यचमत्कृताकृति:
समृद्धिभिर्धिक्कृतगुह्यकाधिप:।
बीकावतीं तां परिणीय पार्थिवो
लक्षावधित्यागमवर्षदर्थिषु।।
९८
बीकाधिपेनाहरणीकृतं धनं
स्वीकृत्य बीकावतिकाद्वितीय:।
विवेशसौधस्थितनागरीगण-
प्रवृत्तगीतं जयपत्तनं नृप:।।
९९
गच्छत्यनेहसि कियत्यपि सा नृपस्य
बीकावती प्रियतमा द्रुतमाप निष्ठाम्।
आलम्बतायमपि तद्विरहेण दुखं
क्वास्ते चिरं स्थितभिद: पुरुषस्य सौख्यम्।।
१००
अमात्यसार्थेन विशिष्य शिक्षित:
शुचं तनूकृत्य महीपुरन्दर:।
नवीनतारुण्यतरङ्गितस्मरो
बभूव भूप: परिणेतुमुत्सुक:।।
१०१
बाघोरराजतनुजां ननु जातरूपरूपां
निरूपितरति: परिणीयभूप:।
राष्ट्रोढकृष्णगढराजबहादुरस्य
कन्यां स धन्यविभवां विधिनोपयेमे।।
१०१
विशिष्य देवीद्वयतत्परस्य सुतावपि द्वौ नृपतेरभूताम्।
भिषग्भिरभ्यस्तकुमारतन्त्रैरुपास्य मानावपि संस्थितौ तौ।।
१०२
नृपो युवाप्यात्मजशोकजीर्ण: प्रतापसिंहं स्वपदे निवेश्य।
जगाम धाम त्रिदशाधिपस्य प्रेत्याऽपि यन्त्युच्चपदं महान्त:।।
१०३
पृथ्वीसिंह: शत्रुनागान्विनिघ्रन्
स्थित्वा क्ष्मायां क्ष्मेन्दुवर्षाणि हर्षात्।
मालाजापे हायने हा प्रपेदे
स्वाराद्यस्य ध्वान्तभित्ते चतुर्थ्याम्।।
१०४
भ्रातु: पश्चात्प्राप्य राज्यं प्रतापो
दर्पोद्दण्डै: क्षत्रियैरादृताज्ञ:।
द्विष्टध्वान्तोच्छित्तये दिक्षु दिक्षु
प्रोन्मीलद्भि: स्वै: प्रतापैर्दिदीपे।।
१०५
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे पफाण पूर्तिं चतुर्दश: सर्ग:।।
***
पञ्चदश: सर्ग:
राज्यासनमथाक्रम्य क्रमादुदयमीयुष:।
प्रताप: श्रीप्रतापस्य सूरस्येव व्यवद्र्धत।।
प्रजा गोप्तरि कच्छेन्द्रे सुखायैव ददुर्मन:।
यतो न हि विदुर्भानोरुदयास्तमयावपि।।
आनन्दमङ्कुरयति राज्ञि माधवनन्दने।
शोक: क: कुत्र कीदृग्वा जानाति स्म न कश्चन।।
राजा स्वयं कविरपि गुरु: कवयतां मत:।
प्रकाशितप्रतापोऽपि शिशिरीकृतसज्जन:।।
स्वकल्पितैरहरहो वृत्तबन्धैर्घनाक्षरै:।
तुष्टाव श्री ब्रजनिधिं स कवित्वनिधिर्नृप:।।
शृण्वतां स चमत्कारां यत्कवित्वपरम्पराम्।
स विस्मयानामगलत्कवीन्द्राणामपि स्मय:।।
पताकाकलशोत्तंसै: सोद्ग्रीवै: स्वरिवेक्षितुम्।
पतत्रिपत्रपवनस्फालवाचालजालकै:।।
च्छत्रच्छविभिरुत्तङ्गं शिखरावयवोच्छ्रयै:।
अन्तश्चतुष्कमाबद्धगाधकुण्डललज्जलम्।।
उपर्युपरिसन्नद्धं शुभ्रकादम्बिनीच्छटम्।
विचित्रचित्ररुचिरचन्द्रशालाचमत्कृतम्।।
१०
द्वारस्फारपुरोभागक्लृप्तसुन्दरमन्दुरम्।
व्यरचि स्वच्छविच्छित्ति येन मारुतमन्दिरम्।।
११
सीमानं शिल्पिशिल्पानां जयपत्तनशेखरम्।
जयन्तं वैजयन्तं क: स्तोतुमिष्टेऽनिलालयम्।।
१२
पाणिव्यापृतरुद्राक्षवलयं पार्वतीसखम्।
प्रताप: श्रीप्रतापेशं स्थापयामास भक्तित:।।
१३
साग्रेयचूर्णमञ्जूषमुत्पताकमयोमयम्।
प्रतापबाणमग्रयस्त्रं य: शिल्पिभिरकारयत्।।
१४
प्रतापध्वस्तविपदि प्रतापे बिभ्रति प्रजा:।
ददृशे विप्रयुक्तत्वं विधिषु स्त्रीषु न क्वचित्।।
१५
श्रिया श्रीदं धिया जीवं रुचा सूर्यं रुषा यमम्।
क्षमया क्ष्मां स धैर्येण पारावारं व्यडम्बयत्।।
१६
देव्यो द्वादश देवस्य षड्भुजिष्या मनोमुष:।
मान्या कलास्वसामान्या सा मान्याऽप्यस्य काऽप्यभूत्।।
१७
वर्षे भल्लजये पृथ्वीं पृथ्वीसिंहे प्रशासति।
परिणीता प्रतापेन रत्नलामेन्द्रकन्यका।।
१८
शराग्रिवसुभूवर्षे हर्षेण महता नृप:।
व्युवाह यादवीं या तु जज्ञे माणिक्यपालत:।।
१९
अस्यां पुन: प्रतापेन्द्रान् त्रीण्यपत्यानि जज्ञिरे।
अप्राप्तयौवनान्येव पञ्चत्वं तानि लेभिरे।।
२०
राणावतीति विख्याता महिषी भीमवंशजा।
राजानं रञ्जयामास या शचीव विडौजसम्।।
२१
तोमरान्वयसम्पत्तिसिंहजा सिंहमध्यमा।
प्रिया प्रतापसिंहस्य क्रियासु पटुधीरभूत्।।
२२
भट्याणीं कामपि जयसरमेरपते: सुताम्।
स सुलतानसिंहस्य परिणिन्ये यथाविधि।।
२३
कूर्मवंशाब्धिचन्द्रस्य चन्द्रावत्यावपि प्रिये।
प्रथमा राजनाथस्य परा संग्रामसिंहजा।।
२४
चन्द्रावत्यां कनीयस्यामपत्ये द्वे बभूवतु:।
ते हन्त दैवयोगेन देवभावमवापतु:।।
२५
रसाब्धिवसुचन्द्राब्दे गौडी शिवपुरेन्द्रजा।
भाद्रे वलक्षयं चम्पां व्यूढा कच्छमरुत्वता।।
२६
उपयेमे युगाम्भोधिवसुभूवत्सरे शुचौ।
झालीं हारिद्रदुर्गेन्द्रजसवन्तसुतां नृप:।।
२७
हड्डान्त:पातिपरणिदीपसिंहसुताऽमुना।
व्यूढाऽऽश्वसितपञ्चम्यां बुन्द्यां स्तम्भजयाब्दके।।
२८
राजा राघवदुर्गेन्द्रबलवन्तनृपात्मजाम्।
व्युवाह यौवनाध्मात: खीचणीं जयपत्तने।।
२९
पुत्रीं विजयसिंहस्य फतेसिंहस्य पुत्रिकाम्।
राष्ट्रोढीं योधपुरजां सुषुमामिव रूपिणीम्।।
३०
शैलेषु वसुचन्द्राब्दे शुचौ खण्डे सितेतरे।
परिणिन्ये नवम्यां स निकषा ब्रह्मपुष्करम्।।
३१
काचिच्छ्यामतरङ्गाख्या दासी भूपमनुव्रता।
तनयां नन्दकँवरां सुषुवे गुणनन्दिनीम्।।
३२
सा प्राप्तयौवनानन्दकँवरा कूर्मभूभुजा।
राणावताय प्रददे कस्मैचिद्विष्णुवर्मणे।।
३३
दासी रसप्रवीणाऽस्य प्रवीणा रसनर्मणि।
नामतो जेतृकँवरां जनयामास कन्यकाम्।।
३४
दासी दीदारवक्षीति कृपापात्रममुष्य या।
असोष्ट कान्हदासं सा तथा मोहनदासकम्।।
३५
रङ्गरायभुजिष्यायां द्वेऽपत्येऽस्य बभूवतु:।
बलभद्र: सुत: किञ्च मुक्तादिकँवरा सुता।।
३६
कस्तूर्यामपि कस्याञ्चित्कस्तूरीतिलको नृप:।
पुत्रीमुत्पादयामास गुलाबकँवराभिधाम्।।
३७
अपरा काचन गतिसरसा सरसा नृपे।
जनयामास विजयकँवरां प्रवरां गुणै:।।
३८
रह:प्रसङ्गमासाद्य राज्ञो रङ्गतरङ्गिका।
असूत राजकँवरां ज्यौत्स्नी चन्द्रकलामिव।।
३९
नृपस्य परिवारोऽयं यथावदिति कीर्तित:।
कियन्त्यथ चरित्राणि यथामति निरूपये।।
४०
प्रतापे सालसे कश्चिद्रावो माचेडिकापति:।
देशचिक्रंसया दूरं धावति स्म तुरङ्गमै:।।
४१
प्रताप: श्रीप्रतापेन्द्रं नरुक: स्वामिनं द्विषन्।
कियत: साहसग्रामो ग्रामान्निघ्रीचकार स:।।
४२
औद्धत्यं तस्य तच्छ्रुत्वा प्रतापेन्द्र: प्रतापवान्।
उच्चचाल रुषाध्मात: प्रवलैर्वलितो बलै:।।
४३
मांसशोणितजम्बाल: श्रीप्रतापप्रतापयो:।
सम्पराय: प्रववृते निकषा राजदुर्गकम्।।
४४
नरुके विजितप्राये तदन्त: पक्षपातिना।
जगदे श्रीप्रतापेन्द्र: कुशालीराममन्त्रिणा।।
४५
किमनेन वराकेण जितेन भवतां यश:।
मनस्विनां न घटते क्षुद्रेण सह सङ्गर:।।
४६
क्वैष पञ्चाश्वनिर्वाहक्षमग्रमटिकापति:।
क्व यूयं सम्पदुद्रिक्तढुण्ढारपरमेश्वरा:।।
४७
तद्यात यूयमधुना शनैर्जयपुरं प्रति।
वयं प्रतिविधास्यामो नात्र कार्या विचारणा।।
४८
इत्युक्त्वा वञ्चित: स्वामी कुशाली रामशर्मणा।
जितप्रायं तमुन्मुच्य पेदे जयपुरं जयी।।
४९
तदारभ्य नरूकेण कुशालीरामशिक्षया।
राजदुर्गादिविषया वशयाञ्चक्रिरे क्रमात्।।
५०
बीजमुच्चैरलवरराज्यस्यैतदिहोदितम्।
इदमेव क्रमादापदधुना बद्धमूलताम्।।
५१
इत: पुनर्युगाम्बोधि वसुभूवर्षभाज्यगात्।
मार्गकृष्णनवम्यां वै योद्धुं राजाभिसिन्ध्यकम्।।
५२
उपत्तुङ्गाभिधक्षेत्रं शोनलग्रामसीमनि।
प्रतापसिन्ध्ययोरासीद्रण: परमदारुण:।।
५३
आनिन्ये योधनगराद्धलदो दोलताभिध:।
नैकसाहस्रराष्ट्रोढभटासिन्ध्यजिगीषया।।
५४
आटोपभीषणाकारा राष्ट्रोढानां महाचमू:।
द्विषां भीत्यै समजनि नक्तं भूतकथेव सा।।
५५
महाजीबीरखाँ कश्चित्सेनानी सिन्ध्यभूपते:।
पुर: प्रतापसिंहेन युयुधे युद्धदुर्मद:।।
५६
तदीयतोपयन्त्राणि प्रतापेन प्रचोदिता:।
निगृहीतुं समुत्पेतू राष्ट्रोढा राष्ट्रविश्रुता:।।
५७
महाजीबीरखाँ वीक्ष्य राष्ट्रोढानभिवल्गत:।
तोपैरुड्डाययामास तूलराशीनिवानिल:।।
५८
यावन्महाजिवीरेण राष्ट्रोढा भस्मसात्कृता:।
तावदेव प्रतापेन्द्र: प्रापप्तत्तोपपंक्तिषु।।
५९
उद्दिश्य तोपयन्त्राणि प्रतापे युधि कूर्दति।
प्राद्रवत्सह सिन्ध्येन महाजि: स महाजित:।।
६०
नाऽनापयिष्यद्यदा मन्त्री राष्ट्रोढान्युधि दोलत:।
न कदापि तदा सिन्ध्य: पलायिष्यत युद्धत:।।
६१
पृष्ठं प्रलोक्य सिन्ध्यस्य जितकाशी प्रतापराट्।
स दोलतो निववृते लोलदश्वपट: पुरम्।।
६२
कच्छस्यागच्छतोऽध्यध्यं रेवाडीस्थानमीयुषा।
दिल्लीनाथेन महता मेलापोऽभूद् यदृच्छया।।
६३
प्रतापेन्द्रस्य दिल्लीन्द्रं नन्तुमध्वनि गच्छत:।
धीरं दध्वान नासीरे बालानन्दीयदुन्दुभि:।।
६४
स महान्दुन्दुभिध्वानो रोदसी जठरम्भरि:।
परित: पूरयामास कर्णौ दिल्लीशतक्रतो:।।
६५
तच्छ्रुत्वा चकितस्वान्त: स्वान्तिकस्थानुवाच स:।
कस्याऽयं दुन्दुभिध्वानो भवद्भिर्वार्यतामिति।।
६६
इत्युक्तास्तस्य ते भृत्या: समेत्य नृपसम्मुखम्।
दुन्दुभिं वादयत मा न्यसेधन्निति साग्रहम्।।
६७
बालानन्दगुरोरद्धा स्मृत्वा लेख्यं पुरातनम्।
व्याजहार प्रतापस्तान् मेघगम्भीरया गिरा।।
६८
अत: परं दुन्दुभिर्वो ध्वनिष्यत्यनिवारित:।
काप्यत्र विचिकित्सा चेल्लेखं निष्काश्य दृश्यताम्।।
६९
इति कूर्मोक्तिकलनं पतितश्रुतिकीटकै:।
तद्दूतैरेत्य विज्ञप्तो मौनमाधाय स स्थित:।।
७०
अत्रान्तरे प्रतापेन्द्रो जेता सिन्ध्यक्षमापते:।
कोणाघातध्वनद्बालानन्ददुन्दुभिराययौ।।
७१
सशङ्क इव दिल्लीन्द्र: प्रतापस्य प्रतापत:।
आगच्छागच्छ कच्छ द्रागागच्छन्तं तमभ्यधात्।।
७२
प्रपद्य श्रीप्रतापेन्द्र: पुरं किञ्चिदिवानत:।
युवतीव धवं वृद्धं तं सावज्ञमवन्दत।।
७३
दिल्लीपतेरभिमुखं स्थितो मरकतद्युते:।
क्षत्रेश: सोऽभिजलदं नक्षत्रेश इवाबभौ।।
७४
मिथोऽथ कुशलालापे विरते सादपुङ्गव:।
कृतप्रीतिरुवाचैनं करिष्णुरधिकारिणम्।।
७५
प्रताप: स्वप्रतापेन हरिप्रस्थं धुरं वह।
पप्रच्छ मह्यमपि भो वसनाशनमात्रकम्।।
७६
हरिप्रस्थव्यवस्थाद्य मया नियमिता त्वयि।
गरीयसी करिकुथा करिण्येव निधीयते।।
७७
अद्धा प्रतापमित्युक्त्वा हरिप्रस्थहरिर्हहा।
किं वक्ष्यतीत्यस्य मुखे दृशं व्यापारयन्स्थित:।।
७८
राजाऽपि गौरवात्तस्य तद्वचो रचिताञ्जलि:।
वदन्नोमिति जग्राह शिरसा न हृदा पुन:।।
७९
यथा तथा समाधाय पुनरादाय सत्कृतिम्।
विसृष्ट: सादरं तेन जयपत्तनमासदत्।।
८०
कियत्यपि गते काले भट्टारककुलर्द्रये।
भट्याणी नाम महिषी सुतं सूते स्म विश्रुतम्।।
८१
विषद्रसवसुक्ष्माब्दे चैत्रे पक्षे तमस्तते।
द्वादश्यामस्य जननं जननन्दप्रकारणम्।।
८२
यतोऽस्य भावि जगति सिंहत्वमिति बुद्धिमान्।
विमृश्य भूपतिर्नाम्ना जयसिंहमिति व्यधात्।।
८३
लखवाख्योऽथ दुष्टात्मा युद्धाभिप्रायदुर्द्धर:।
समाजगाम सहसा सैन्यै: पदजिघृक्षया।।
८४
शत्रुमाकर्ण्य सन्नद्धं स सेनां समनाहयत्।
युयुत्सया रिपौ प्राप्ते ह्युपेक्षा कस्य जायते।।
८५
कृपीटयोनियन्त्रौघैर्ध्वानध्वनितदिङ्मुखै:।
उभयो: सेनयोर्जन्यमजनिष्ट भयानकम्।।
८६
क्षणात्सस्रुरसृङ् नद्यो यासु भैरवचेष्टिका:।
यथारुचि पपु: सस्नुर्विजहु: श्रममुज्जहु:।।
८७
लखवाख्यमथोद्दिश्य खड्गमाकृष्य कोशत:।
अश्वमुत्तेजयामास प्रताप: प्रियमानस:।।
८८
श्रुत्वा प्रतापमायान्तं भीत: स लखवाह्वय:।
संस्थाप्य पत्तिपटलीं निलीय क्वचिदास्थित:।।
८९
तदानीमेत्य केनापि धूर्तेन धरणीधव:।
परैरघानि न: सैन्यमिति मिथ्या निवेदित:।।
९०
धूर्त्तोक्तिवञ्चितो हन्त धैर्यमुत्सृज्य पार्थिव:।
पलायत निरुच्छ्वासं पृथग्जन इवाहवात्।।
९१
प्रागेव लखवाख्यस्तु चापलेन पलायित:।
मां चेत्पृच्छत कस्यापि न जयो न पराजय:।।
९२
अस्वस्थोऽजनि लज्जालुस्तदारभ्य महीपति:।
प्रतिष्ठा प्राणिनां प्राणास्तद्ध्रासे स्वस्थता कुत:।।
९३
गोविन्दसौधत: पश्चाद्धारायन्त्रालिदन्तुरम्।
चकार स चतुष्कोणं कुण्डं गाधमगाधधी:।।
९४
इति प्रतापं शिथिलप्रतापं
बुद्ध्वा नरूकेण विवल्गताऽलम्।
आस्कन्दि, भानौ शिथिलस्वभानौ
तम:कुलेनेव कियत्यपि क्ष्मा।।
९५
क्ष्मामेकपञ्चविंशतिसमा: पुनरग्निमासान्।
भुक्त्वा नृप: सुकृतदृच्छरदृग्दिनानि।।
९६
अब्दे स्वरभ्ररसनागविधौ लुलोके
चैत्रस्य चन्द्ररुचि चित्तजदैवतेऽह्नि।
द्वे चानु तं जयपुरे विभवं भुजिष्ये
हित्वा चुकूर्दतुरुदारचिताचिताग्नौ।।
९७
देवीषु या मरुपतेर्विजयस्य पौत्री
सा हन्त योधपुर एव विवेश वह्नौ।।
९८
पृष्ठं यल्लखवाद्विषे युधि ददौ पञ्चद्विषभ्य: स्वयम्।
धृत्वा हन्त वजीररल्लिमपि तं विश्वस्तमग्राहयत्।।
९९
इत्येतद्द्वयमेतदीययशसि प्राय: कलङ्कायते।
लोके कुत्र चिरं कलङ्कविरह: सर्वात्मना वर्त्तते।।
१००
जगत्सिंहो राजा धनदमदसन्दोहदलनं
पदं लब्ध्वा पित्र्यं दधदधिकमैश्वर्यमभित:।
समन्तात्सामन्तैरुपरचितसेवाञ्जलिपुट:
प्रजाचक्रं शक्रच्छविरहह पाति स्म पितृवत्।।
१०१
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे पञ्चदश: प्राप पूरणं सर्ग:।।
***
षोडश: सर्ग:
अथ राजा जगत्सिंह: सिंहासनमधिष्ठित:।
उपप्लवरुजो निघ्नन्स जुगोप निजा: प्रजा:।।
समयेनैव कियता परं प्रागल्भ्यमास्थित:।
परिणेतुं समारेभे स मारेण समो नृप:।।
वक्त्रं चन्द्रोपमं बाहू व्यायतौ परिघादपि।
वक्ष: कपाटकठिनं कमठस्य मनस्विन:।।
श्रीजगत्सिंहदेवस्य देव्य: पञ्चदश श्रुता:।
सामान्ये द्वे कलामान्ये दास्यश्चैकोनविंशति:।।
अन्त:पुरे समुद्रस्य मुख्या मन्दाकिनी श्रुता।
न मन्दा नाकिनी काचित्पुनरस्य निशान्तगा।।
प्रथमा तत्र राष्ट्रोढ योधपत्तनभूपजा।
द्वितीया काचिदुदयभानोतकुलनन्दिनी।।
अध्यूषुर्नव भट्याण्यो जगत्सिंहस्य मन्दिरम्।
स्थैर्यमास्थाय संवेता मूर्तिमत्य इव श्रिय:।।
मान्या मेडतनी नाम परा चापावतीत्यपि।
सुजाणोतभवाऽप्येका ततस्तोमरवंशजा।।
रसकर्पूरिका वेश्या रसकर्पूरभासुरा।
राजानं रञ्जयित्वाऽभूदर्द्धराज्यार्द्धभोगिनी।।
१०
प्रौढाऽपि कामिनी हन्त रिरंसा निरतं रते।
न तं कृतार्थयामास रसकर्पूरिकां विना।।
११
रसरूपभुजिष्या या गोविन्दकँवरा सुता।
दत्ता खुमाणसिंहाय चालुक्यकुलचुञ्चवे।।
१२
जेतृरायाऽथ सरसराया जेठी प्रभातिका।
गोगाचन्दनचर्चा च चर्चाकेसरपूर्विका।।
१३
आसीन्नृत्तविलासाख्या सरसा गतिपूर्विका।
ग्यानी चन्दा च कमलवदना परिचारिका।।
१४
मगनोपपदा राया तथा सुखसमाजिका।
पराप्रवीणरायाऽपि सुन्दरादिविलासिका।।
१५
समुपास्य जगत्सिंहं वेश्या कुन्दणनामिका।
तनयं जनयामास शिशुरेव शशाम स:।।
१६
आसन्नमुष्य बहुशो धन्या अन्या अपि स्त्रिय:।
किन्तु प्रसिद्धविभवा विनिर्दिष्टा यथायथम्।।
१७
रतौ कां न धुनोति स्म समरे न जिगाय कम्।
जगत्सिंह: स भूजानिर्विशेषादश्वसाधन:।।
१८
शिलाकोरितमध्यम्बावतीघाटि जगत्प्रभो:।
व्यञ्जनं वीक्ष्य भवति स्त्रीणामन्त:कृतार्थता।।
१९
पुष्पदामावतंसस्य धर्मधामाधिकद्युते:।
अस्य कामाकुलस्यासन् रामा एव परं प्रिया:।।
२०
अमात्यपदवी राज्ञ: कुलटेव दिवानिशम्।
न विशश्राम गच्छन्ती पुरुषात्पुरुषान्तरम्।।
२१
अहं त्वं नेति कलहो ढुण्ढारमरुराजयो:।
राणेन्द्रतनयोद्वाहं निमित्तीकृत्य पप्रथे।।
२२
प्रतस्थेऽथ जगत्सिंहो राष्ट्रोढेन्द्रजिगीषया।
अधस्ताम्यदहिं तन्वन्महीं सेनामयीमिव।।
२३
हस्तिग्राहा महाकच्छा नादयन्ती दिशो दश।
वाहिनी जगदीशेन मरावप्यवतारिता।।
२४
रजो दिक्षु वितन्वन्ती पङ्कसम्पर्कवर्तिता।
काऽप्यवद्र्धत निष्कम्पा वाहिनी वेगवाहिनी।।
२५
प्रारम्भ एव समितो मारवो मानभूमिप:।
जगत्सिंहबलं वीक्ष्य भीतो दुर्गे न्यलीयत।।
२६
युद्धात्पलाय्य दुर्गान्तर्निलीने मानवर्मणि।
श्रीमद्योधपुरं राजा लुलुण्ठाऽकुण्ठविक्रम:।।
२७
योधपत्तनमास्कन्द्य स्कन्दोपमपराक्रम:।
जितकासी जगत्सिंहो न्यवर्तत निजं पुरम्।।
२८
राणेन्द्र: कलहं श्रुत्वा नृपयोरुभयोर्मिथ:।
कन्यां व्यापाद्य निभृतं मृतेत्युद्घोष्य शं दधौ।।
२९
एकमेव व्यधत्तेश: क्रुधा काममनङ्गकम्।
अयं पुनर्द्विषो भूरीननङ्गानोजसा व्यधात्।।
३०
राज्ञो बभूवुरमृतरायमोहनमानका:।
सचिवा यद्गृहद्वारि दध्वनुर्धीरमानका:।।
३१
रेजुर्माधवराजाम्बा दत्तगोविन्दलक्ष्मणा:।
लालजित्कीर्तिनाथाद्या गुरवोऽस्य गुरुश्रिय:।।
३२
आसन्पुरा किं न महामहान्तो:
प्रजामुदे श्रीगणगौरिकाद्या:।
अस्मिन्पुन: शासति ते विशिष्य
प्रापुर्जगत्सिंहनृपे प्रतिष्ठाम्।।
३३
ज्येष्ठा बभार भट्याणी गर्भमव्यक्तलक्षणम्।
फलमन्तर्गतारम्भं यथा कलममञ्जरी।।
३४
जयपत्तनचिक्रंसा विवल्गितबलं बली।
यवनं खानखानाख्यं जिगाय जगतीपति:।।
३५
चतुर्दश समा मासांश्चतुरश्चतुराश्रय:।
जगत्सिंहो नवाहानि कुर्वन्राज्यमिह स्थित:।।
३६
बाणाद्रिवसुचन्द्राब्दे पौषकृष्णावलम्बिनीम्।
नवमीं प्राप्य पुण्यात्मा त्रिविष्टपमपद्यत।।
३७
भास्वतीह जगत्सिंहे यात्यस्तं कालयोगत:।
भा इवान्तर्लसद्रागा राज्ञ्यो वह्निमुपाविशन्।।
३८
हन्ताथ मोहनो मन्त्री पुरान्नरबलाद्बली।
मानेन्द्रं कञ्चिदानाय्य राज्ये न्यस्य व्याजृम्भत।।
३९
एलावासितवारुणीमदसमुद्रेकप्रबुद्धस्मरो
नित्यं पद्मदृशां शतं निधुवने धन्यो धुनीते स्म य:।
सोऽयं कामनिधिर्विलासरसिकश्रेणीशिर: शेखरो
न स्यात्कस्य विशिष्य भूपति जगत्सिंह: प्रशंसास्पदम्।।
४०
मानसिंहोऽपि राजा सन्मोहनाज्ञामनुव्रत:।
जयपत्तनसाम्राज्यवैभवं बुभुजेतराम्।।
४१
इत: पुनर्व्यतीतेषु मासेषु प्राप्तदौहृदा।
जगत्सिंहस्य महिषी भट्याणी सुषुवे सुतम्।।
४२
सम्वत्सरे शरक्ष्माभृद्वसुशुभ्रांशुसम्मिते।
राधशुक्लप्रतिपदि यस्य जन्ममहोत्सव:।।
४३
सिंहो मृगानिव बलादयं जन्ये जयत्वरीन्।
इत्याशास्य व्यधुर्वृद्धा जयसिंहं तमाख्यया।।
४४
प्रजाप्रहर्षहेतु: श्रीजयसिंहो दिने दिने।
मानमोहनशोकेन सममन्तर्व्यवर्द्धत।।
४५
सर्वा: प्रकृतयोऽभ्येत्य मानसिंहं स मोहनम्।
जर्ष्येलसाहबद्वारा पत्तनान्निरकासयन्।।
४६
साम्राज्यमेष भुञ्जान: स्थितो मासचतुष्टयम्।
जये जाते कथमपि प्रास्तो राज्यादिति श्रुतम्।।
४७
पदादुत्थापितो मानो वृन्दावनमुपागत:।
आत्मन्यवज्ञोपहतो न जिजीव चिरं नृप:।।
४८
जगत्सिंहसुत: श्रीमान्मानसिंहादनन्तरम्।
जयसिंहो जयपुरे राजाऽजनि जयोज्ज्वल:।।
४९
स कुमारोऽपि वृद्धश्रीर्न दीनोऽप्यजडाशय:।
कलानिधिरनङ्कोऽपि शक्तिश्रद्धोऽपि वैष्णव:।।
५०
जगतीं जगतीजानौ जयसिंहे प्रशासति।
नीतयो विलसन्ति स्म प्रजाकल्याणरीतय:।।
५१
झुथालाल इति ख्यात: संघीश्रावकसत्तम:।
वेदिता राजविद्यानाममुष्य सचिवोत्तम:।।
५२
काचिदन्त:पुरे दासी रूपा श्रीरिव रूपिणी।
यया वृन्दावने वित्तं द्विजेभ्योऽदायि लक्षश:।।
५३
अन्त:पुराद्विनिष्क्रम्य सामन्तैर्वन्दितो नृप:।
रामदुर्गं गतो नन्तुं देवीं श्रीजम्बुवाहिनीम्।।
५४
राजा रत्नाकरवसुवसुभूवत्सरे शुचौ।
प्रातिष्ठताऽसिताष्टम्यां महताऽऽडम्बरेण स:।।
५५
देवो देवीं नमस्कृत्य राजलोकनमस्कृत:।
समाययौ जयपुरं प्रोच्छ्रितध्वजतोरणम्।।
५६
अथ जातुजय: सैन्यैरजमेरुपुरं गत:।
सादराग्रहमाहूत: साहबेन दिदृक्षुणा।।
५७
तथैव तत्र राणेन्द्रो मेवाटविषयेश्वर:।
समाजगाम सोत्कण्ठं स्वानुरूपपरिच्छद:।।
५८
मिथो युगपदारब्धनमस्कारमनोहर:।
मेलाप: कूर्मशीर्षोदराजयो: समजायत।।
५९
अन्येद्युर्जयसिंहेन्द्र: समारुह्य मतङ्गजम्।
चामरैर्वीजित: श्रीमान्साहबस्यासदत्सद:।।
६०
पीठादुत्थाय सहसा साहबो दर्शितादर:।
राज्ञ: सरलवलयं पाणिमाधत्त पाणिना।।
६१
अथैनमुच्चकै: पीठे निवेश्य विहितस्तव:।
यथारीति यथाप्रीति सत्कारेण व्यसर्जयत्।।
६२
दर्पोद्रेकसमुद्दामबाहुभिर्बाहुजैर्वृत:।
आमन्त्र्य साहबं राजा जयपत्तनमाययौ।।
६३
चतस्रोऽस्य महादेव्यो देवडीचावडीत्यपि।
सीसोदनी तथा चन्द्रावती चन्द्रनिभानना।।
६४
चावडी चारुचरिता रुचिरां सुषुवे सुताम्।
वैद्यैश्चिकित्समानाऽपि हन्त बालैव सा मृता।।
६५
अथो चन्द्रावती नाम राज्ञी जयमनुव्रता।
गर्भं बभार महिता मही निधिमयं यथा।।
६६
गर्भतन्त्राणि निस्तन्द्रं यस्या वैद्यवृहस्पति:।
लल्लूराम: प्रविदधे यो ममासीत्पितामह:।।
६७
अन्तर्व्याजृम्भमाणेन सा गर्भेण व्यभासत।
आसन्नोदयकालेन प्राचीचन्द्रमसा यथा।।
६८
विन्यस्तरक्षावलया मेदुरोदरशालिनी।
दोहदानुभवव्यग्रा सा कथञ्चिदवर्तत।।
६९
मन्दाऽपि मन्दतरतां गतिस्तस्या नृपस्त्रिय:।
गर्भस्थबालकगुणगौरवादिव शिश्रिये।।
७०
शरीरसादखिन्नायास्तस्या: पाण्डुमुखच्छवे:।
ऊरीचकार सहसा दक्षिणाक्षिविशालताम्।।
७१
नीलाननं प्रसृमरपाण्डुभावपरिष्कृतम्।
अध:कृतेन्दुसुषुमं तस्या: स्तनयुगं बभौ।।
७२
न्यस्तेषु राजगणकैर्यन्त्रेषु पलभादिषु।
प्रसोष्यमाणया राज्ञ्या शिश्रियेऽरिष्टयस्त्यकम्।।
७३
चन्द्रावती नववसुवसुचन्द्राब्दवर्त्तिन:।
पुत्रं भाद्रस्य धवलचतुर्दश्यामजीजनत्।।
७४
अमन्दमोदमधुरं सम्यगारब्धमङ्गलम्।
जीवजातं पुरे जातं जाते श्री जयनन्दने।।
७५
पिता विलोक्य तनुजमाऽऽरामं शुभलक्ष्मणाम्।
तेजोभिरभिरामं तं राममित्याख्यया व्यधात्।।
७६
उत्सङ्गशायिनाऽनेन कुमारेण प्रसूर्बभौ।
विष्वगुद्भिन्नमहसा साक्षाद् द्यौरिव भास्वता।।
७७
पुत्रजन्ममुदाऽमुष्य पुरे वित्तानि वर्षत:।
सौधा अपि पताकाभि: प्राप्तपट्टा इवाबभु:।।
७८
तत: स ववृधे बाल: समन्तात्समुदीतभ:।
वृद्धिहेतु: कुलाम्भोधे: कलाभिरिव चन्द्रमा:।।
७९
रामेऽष्टादशमासीये सञ्जाते जानुरिङ्गिणि।
जयसिंहस्य बलवान् व्याधि: समभवन्महान्।।
८०
जयोऽष्टादशवर्षीय: संघिना हन्त यन्त्रित:।
जग्रसे व्याधिजालेन राहुणेव निशाकर:।।
८१
प्राणाचार्येषु तिष्ठत्सु गोविन्दं मनसा स्मरन्।
क्रमेण श्लथचैतन्यो जयसिंहो जहौ तनुम्।।
८२
सहसा जयसिन्हेन्द्रे मृते सन्धिव्यतिक्रमात्।
संघिना मारितो राजा प्रजा इति ह चुक्रुशु:।।
८३
क्रुद्धा हन्त द्विजन्मान: पुराणवसतिस्थिता:।
मन्दिराणि जिनेन्द्रस्य लुलुण्ठु: श्रावकद्विष:।।
८४
निवृत्तायामथो दाहक्रियायां जयवर्मण:।
निलीय कुत्रचित्संघी स्थित: पौरभिया भृशम्।।
८५
कोलाहले शनै: शान्ते दध्वानजननन्दन:।
प्रमाणीक्रियतामद्य रामो राजेति डिण्डिम:।।
८६
सामन्ता वैरिशल्याद्याश्चण्डाश्चन्द्रावतीगिरा।
एजण्टसाहबं दूरादह्वासत कृताग्रहम्।।
८७
जिग्राहयिषुभि: संघिहतकं स्वामिघातुकम्।
सामन्तै: साहब: श्रीमानाहूतो द्रागिवाययौ।।
८८
यथामुख्यं स कमठानाहूय कृतनिश्चय:।
संघिन्युद्भावयामासु: स्वामिव्यापादपातकम्।।
८९
निगृह्य संघिनं वीरो वैरिशल्येन शिक्षित:।
रोधयामास सुतरामधिचुन्नारदुर्गकम्।।
९०
तत्प्रभृत्येव तेनात्र वैरिशल्येऽधिकारिता।
सैन्यनायकता किञ्च कृष्णसिंहे निधापिता।।
९१
चन्द्रावतीनिदेशेन सर्वराज्यभरक्षमाम्।
व्यधत्त केसरां दासीमवरोधाधिकारिणीम्।।
९२
अतिष्ठच्च स्वयं साक्षी प्राड्विवेकीयकर्मणाम्।
शीर्षोदिणीकृतारामे रामे भावं विभावयन्।।
९३
व्ययं प्रदर्श्य सम्राज्ञ्यै वैरिशल्यो महामति:।
करांशं हृासयामास तेन कीर्तिमविन्दत।।
९४
क्रमाद्राज्यव्यवस्थायामवरोधाधिकारिणी।
चन्द्रावतीं समापृच्छ्य राजकार्याण्यवैक्षत।।
९५
अङ्कस्थबालनृपतिर्माता चन्द्रावती तदा।
कलया कलयामास वर्द्धमानप्रजा: प्रजा:।।
९६
दृष्टिदोषापनुतये कृतकज्जलचन्द्रकम्।
रामसिंहस्य वदनं बभौ मिवैन्दवम्।।
९७
मिथ्याहारविहारेण भाविनो बलवत्तया।
रामोऽजनि रुजाक्षामो बावाजाने चिकित्सति।।
९८
प्रत्याख्याय गते तस्मिन् राज्ञो रोगप्रतिक्रियाम्।
चन्द्रावतीगिरा चक्रे लल्लुजिन्मे पितामह:।।
९९
इतासु रसपाथोधिनाडीषु मिहिरोदयात्।
चतुस्त्रिंशत्पलेष्वस्य कर्कलग्रे भृगौ भव:।।
१००
धने शुक्र: सहजगा: सूरसौरिज्ञभूसुता:।
शत्रौ केतुर्विधुर्भाग्ये राज्ये राहुर्व्यये तम:।।
१०१
स्निग्धोष्णा वायुरद्येति पित्तमस्तीति शीतला:।
बलास इति तीक्ष्णोष्णा: प्रावर्तन्त तदा क्रिया:।।
१०२
यावती राज्यसम्पत्तिर्यावानुत्साह एव या।
तावत्य: शैशवे राज्ञो विरेजुरुपलालना:।।
१०३
राज्ञि बाले जयपुरं मुग्धचन्द्रमिवाम्बरम्।
निर्बभौ नन्दनमिव नवीनहरिचन्दनम्।।
१०४
ततश्चन्द्रावतीतुष्टा लल्लूरामजिते तदा।
उदकत्वेन सङ्कल्प्य राज्ञा ग्राममदापयत्।।
१०५
यमाहुर्दोलतपुरं निकषा नेवटापुरम्।
निष्पद्यन्ते यत: सप्तरुप्यकाणां शतानि न:।।
१०६
तं द्वादशाब्ददेशीयं रामं चन्द्रावतीप्रसू:।
आदाय चौलकर्मार्थं ययौ श्रीजम्बुवाहिनीम्।।
१०७
तदानीमनिशं तत्र सज्जसर्वमहौषध:।
उपरामेन्द्रशिविरं निस्तन्द्रिर्लल्ल्युजित्स्थित:।।
१०८
वृत्तचूलो यथारीति प्रकल्पितमहोत्सव:।
विवेश सह हर्षेण जयजो जयपत्तनम्।।
१०९
उत्तुङ्गसौधाग्रगतागतास्ततो
राज्ञो दिदृक्षाकुलिता: कुलस्त्रिय:।
मुखै: स्फुरद्भि: पिदधु: खमुच्चकै-
र्मन्दाकिनी फुल्लपयोजविभ्रमै:।।
११०
निवृत्तचौलोत्सव एष कच्छप:
स्वकीयकान्त्या स्मरगर्वघस्मर:।
पुरन्ध्रिलोकस्य विवेश चक्षुषि
पुन: प्रमृष्टत्विषि राजमन्दिरम्।।
१११
यथा प्रभाते कमलाकरस्य
यथा समुद्रस्य विधूदये वा।
तथा तदा रामनृपे प्रविष्टे
ललास लक्ष्मीर्जयपत्तनस्य।।
११२
श्रीलल्लुरामो नृपते: पुरस्ताद्
व्याचष्ट पौराणकथानकानि।
परं न वैद्य: स पितु: पिता मे
पुराणवेत्ताऽप्यधिकं बभूव।।
श्रीमत्कुन्दननन्दनवैद्यश्रीकृष्णरामकविकलिते। काव्येऽत्र कच्छवंशे पूर्तिमगात्षोडश: सर्ग:।।
***
सप्तदश: सर्ग:
पितु: पदमधिष्ठाय रामो राजा कलानिधि:।
कराम्बुजानि मुकुलीचकार जगतीभुजाम्।।
मरुदास्फालनलोलैर्महद्भिरैरावतै: समुल्लासि।
रामनिवासोपवनं समधिकममरावतीं हसति।।
श्रीवल्लभार्यपरिपूजितपादपद्मं
कन्दर्पकोटिसुषमं मुरलीप्रमोदम्।
संसक्तभक्तकृतकीर्तनमिन्दिराया:
प्राणप्रियं मदनमोहनमूर्तिमीडे।।
शत्रुघ्रवीरविनुत: सुमित्रानन्दनादर:।
रामो विशिष्य कौशल्याश्रयो राज्यधुरं दधौ।।
अस्य तीक्ष्णप्रतापस्य परतापप्रदक्रमा:।
गुणास्तेते ववृधिरे ग्रीष्मस्य दिवसा इव।।
विमुक्तजलसम्पर्क क्वापि नो पङ्कलाञ्छित:।
चर्मसन्नद्धपृष्ठत्वात्स परं कमठ: स्फुट:।।
ईशभक्त: श्रीशभक्तात्स प्रियो मुषितप्रियात्।
सौम्यो विभीषण सखाद्रामो रामाद्विशिष्यते।।
यस्य यात्रासु रिंगद्भिस्तुरङ्गैरुत्थितं रज:।
पर्जन्य: प्रकटीभूय शययामास वृष्टिभि:।।
हृदये करुणा यस्य कंठे विद्या दृशीन्दिरा।
कीर्तौ धवलता किञ्च प्रतापे तिग्मता स्थिता।।
१०
रामो रामस्य सदृशस्तैस्तै: शौर्यादिभिर्गुणै:।
वैषम्यमेतदेवास्य जाया जनकजा न यत्।।
११
शिवसिंह प्रभृतिभि: सचिवै: पञ्चभिर्नृप:।
कारयन् राजकार्याणि प्रौढिमानमपद्यत।।
१२
वस्वभ्रनन्दकौ वर्षे गवर्मेण्ट प्रचोदित:।
भाद्रशुक्ल चतुर्दश्यां साहबोऽस्याऽऽसदत्सद:।।
१३
सभासीनं महाराजं प्रतिनन्द्य मुहुर्मुहु:।
स्वातन्त्र्यं दित्सुरित्याह स्मिीकिर्मीताननम्।।
१४
यावदन्त:स्थिता भूयं प्राधान्यं तावदासन:।
अत: परं निजं राज्यं स्वतन्त्र: शाधि शं यथा।
१५
तस्मिन् राजानमित्युक्त्वा गतवत्यात्तसत्क्रिये।
रावलोपपदो राज्ये शिवसिंहो व्यजृंभत।।
१६
गतेषु त्रिषु वर्षेषु राजा राजीवलोचन:।
कलया कलयामास शिवसिंह दुराशयम्।।
१७
स्वतन्त्रोऽपि महाबुद्धिरन्तर्निह्नुतविक्रिय:।
कालं प्रतीक्षमाण: सन् यापयामास वासरान्।।
१८
यदाजमेरुनगराल्लालन: साहबोत्तम:।
आययौ मृगया हेतो राज्यहर्म्यस्थलान्तिकम्।।
१९
तदा राजाऽपि विहितमृगया कौतुक छल:।
प्रत्युज्जगाम तत्रैव शिवदीनेन शिक्षित:।।
२०
संमन्त्र्य लालनेनाथ गवर्मेण्टाधिकारिणा।
लक्ष्मणं शिवदीनञ्च सचिवौ द्वावकल्पयत्।।
२१
पुरा यच्छिवसिंहेन स्वमौलिमधिरोपितम्।
ऋणमुत्तारयामास तं च राज्याधिकारत:।।
२२
यदारुरोह सैन्यस्य वत्सरत्त्रय वेतनम्।
तच्चावतारयामास तारयामास च।।
२३
दिदेश द्विद्विमासान्ते वेतनं दीयतामिति।
तेनास्य नीतिशालित्वं बभौ दिक्षु विदिक्ष्वपि।।
२४
अधिगम्य पतिं रामं रत्नगर्भा नवोदयम्।
प्रसूय रत्नजातानि कोषमस्य व्यभीभरत्।।
२५
तान्येव वस्तुजातानि किञ्च ता एव भूतय:।
श्रीरामे राजि दधिरे तत्तादृग्रामणीयकम्।।
२६
राष्ट्रोढतक्तसिंहस्य योधपत्तनभूभुज:।
अभूतां द्वे सुते तत्र स्वस्यैका भ्रातृजाऽपरा।।
२७
विवाहार्हं वयो वीक्ष्य तयोऋद्धिचयोदय:।
समाजुहाव रामेन्द्रं तक्तो राष्ट्रोढ वासव:।।
२८
रामसिंहो विवाहार्थी शिवदीनानुमोदित:।
एकद्विनवचन्द्राब्दे प्रतस्थे योधपत्तनम्।।
२९
अथो विंशति साहस्रा हस्त्यश्वरथयायिन:।
समन्वयुस्तदानीं तमलङ्कारच्छटा भटा:।।
३०
यत्नमूलचमत्कारैरङ्गदैर्नववाहव:।
ययुर्विंशतिसामन्ता यथामुख्यं निदेशत:।।
३१
कौसुम्भकुंकुमोदारवेषमङ्गलदर्शना:।
भूषणोद्भाषिण: सर्वे धन्या जन्या विरेजिरे।।
३२
राजाज्ञयामुदाध्मातो लल्लुजिन्मे पितामह:।
वस्तुवीक्षा पर: प्रास्थात्परिशुद्धपरिच्छद:।।
३३
अनन्ता यद्गुणोदन्ता: समन्तादधिकारिण:।
श्रीतख्तेन पथि न्यस्ता वरसम्भारकारिण:।।
३४
प्रथमारोहणायोच्चैर्वासाय परमण्डपम्।
रक्षायै यामिकानस्मै भारायोष्ट्रं ददौ नृप:।।
३५
मार्गेष्टौ वसती: श्रीमानुषित्वा रामसिंह राट्।
मङ्गलव्यग्रवनितं प्रपेदे योधपत्तनम्।।
३६
वृद्धबंधुसमारुढै: कुञ्जरै: स्वर्णपिञ्जरै:।
अभ्येति स्म महाराजं राष्ट्रोढ परमेश्वर:।।
३७
तावुभौ कच्छराष्ट्रोढौ पुरगोपुर सन्निधौ।
समीयतुर्मुदान्योन्यं तोपध्वनितदिङ्मुखम्।।
३८
राज्ञां वद्येन रामेण तख्तोऽलज्जतवन्दित:।
न विवेद सुतादानात् प्रणतं कुलमात्मन:।।
३९
मारवीलोलनयनकृतपद्धतितोरण:।
वर: प्रवेशितो वेश्म श्वसुरेणाग्रयायिन:।।
४०
परिणीयवधूद्वन्द्वं भावधूतरतिं स्मयम्।
विवेश कौतुकागारं सकौतुक वशंवद:।।
४१
अन्त:पुर गते राज्ञि चिरयत्यधिकं तदा।
संशयं प्राप किमपि लक्ष्मणो वीरलक्षण:।।
४२
समुपेत्य महाबाहुस्तख्तं संयम्य सादरम्।
समानिनाय सहसा स्वीय सामन्तमण्डले।।
४३
अवदच्च स्मितज्योत्स्ना मधुरो मधुराक्षरम्।
यावन्नायाति न: स्वामी यूयमत्रैव तिष्ठत्।।
४४
लक्ष्मणेनेत्यभिहितो राष्ट्रोढ: शुद्धमानस:।
तस्मै ददौ सुतं ज्येष्ठमाहूय जसवन्तकम्।।
४५
कच्छसामन्तवीराणामेकाकी जसवन्तक:।
हर्यक्षाणां यथा मध्ये बभौ हर्यक्षशावक:।।
४६
राष्ट्रोढपुरुहूतेन समाहूतो मुहुर्नृप:।
विसर्जित: कथमपि श्वश्रुभिर्बहिराययौ।।
४७
सुधाभिषेकसुभगादुच्चैरन्त: पुरात्प्रभु:।
निष्क्रामन्भास्कर इव चकाशे शरदभ्रत:।।
४८
जन्या लभ्यमलभ्यं वा यद्यद्वस्तु ययाचिरे।
तत्तदेव ददौ तख्तो यथाकाममिति श्रुतम्।।
४९
यादृशो रामराजस्य विवाह: समजायत।
तादृशो हन्त जगति न भूतो न भविष्यति।।
५०
हस्त्यश्वप्रभृतिप्राज्यं ददौ तत्त: परिच्छदम्।
स राज्ञ: कटके लिल्ये सिन्धौ सिन्धुपयो यथा।।
५१
तत्र तांस्ताननुभवन्नृपो नवनवोत्सवान्।
श्वशुरस्यानुरोधेन स्थितो विंशतिवासरान्।।
५२
....वोढुमपमानस्य रामेन्द्रस्य पुर: पुर:।
लंभयामास मुदिरो मरुणानूपरूपताम्।।
५३
यथासम्प्त्ति सत्कृत्य श्वसुरेण विसर्जित:।
पुष्करं प्राप सिस्नासुर्नृपोनवपरिग्रह:।।
५४
तत्र स्नात्वा सपत्नीको यथाविधि महामना:।
दत्वा वसु द्विजातिभ्यो सम्प्रपेदेजमेरुकम्।।
५५
मद्यं पिब पलं भुंक्ष्व देव! क्रीड मुदं भज।
व्यनैषीदित्थमुद्दाम काम: कौतुकयामिनीम्।।
५६
....कृत: साहबस्यैत्य कायमानं प्रसेदुष:।
स जी.सी.एस. आइीति प्रशस्तिं लब्धवांस्तत:।।
५७
प्रशस्ति लाभान्मुदितो राजा राजीवलोचन:।
साहबस्य स सैन्यस्य यथावज्जेमनं ददौ।।
५८
अश्वयानं समारुह्य साहबो मदसम्मद:।
तदानीं याहि याहीति ययौ रामनिमन्त्रित:।।
५९
उषित्वा वसतिस्तिस्रो वासतिर्गुणसम्पदाम्।
शनैर्शनैर्जयपुरं प्राप श्रीजयनन्दन:।।
६०
कनकरजतसुत्रस्यूतकौसुंभवस्त्रा
मुखरित पुरमार्गागीतिवाद्य प्रपञ्चै:।
अरुणितकरपादा रंगपत्री रसेन
स्त्रिय इह हि सलीलं याहि याहीति यान्ति।।
६१
ऊढभार्यं प्रभुं द्रष्टुं संगतानां मृगीदृशां।
गवाक्षा वदनैरेजुश्चन्द्रैव्र्याप्तान्तरा इव।।
६२
वलक्षदीर्घदशना: स्निग्धश्यामा द्विपा बभु:।
देवबद्धा इव तमस्तोमा वक्क्रात्तमूलका:।।
६३
प्रविश्य राजसदनं राजा नव परिग्रह:।
तान्स्ताननुभवन्रेमे कुसुमेषु महामहान्।।
६४
बाघेल राजधानीं स रैय्यां नाम ललत्प्रजाम्।
गत्वा गति: स ताम्रामो बाघेली द्वयमाददौ।।
६५
..दीनचिकित्सायां राजा प्रीततरान्तर:।
ददौ मत्ताततातस्य देवसिंहपुरं तत:।।
६६
तानि पञ्चरूप्याणां ग्रामेऽस्मिन् प्रतिवत्सरम्।
निष्पद्यन्ते खलु मया जलबन्धे.............।।
६७
आदौ चैभ्य: स तामिभ्यश्चूपग्रामटिकां नृप:।
उच्चकैरेकशकटीं याननिर्वहणक्षमाम्।।
६८
तत्र जातु नृपेन्द्रस्य मृगयाया: प्रसङ्गत:।
ववृधे दैवयोगेन श्येनव्यसनिता परम्।।
६९
अथ वाजुरितिख्यातो यवन: कज्जलच्छवि:।
श्येनहस्तो नृपं प्राप कृतान्त: पक्षिण..।।
७०
श्येनभृत्यापटुतया राजानं रञ्जयन्नहो।
कृपाविश्रंभयो पात्रमासीद्राशि:..।।
७१
तत: प्रभृति राजासौ प्रतियातस्तदाननम्।
संमंगलान्यपि त्यक्त्वा दर्शं दर्शमवर्तत।।
परिशिष्टम् -
७२
घासी नामाथ यवना .... विद्याविशारद:।
समुपास्य नृपं लेभे वैभवं ................।।
७३
महतापेति विख्याता काऽपि वारविलासिनी।
आसीद्राज्ञ: कृपापात्रं विशेष................।।
७४
नैव वर्णयितुं शक्या यदीया भाग्यपद्धति:।
राजायां न दिदेशैव स्वांकादुत्तरि........।।
७५
यामद्धा भगिनीकृत्य जगन्नाथादयो द्विजा:।
न केवलं नृपाभ्यर्णं विविशुस्तन्म.........।।
७६
यवनानां यथामूलं वाजुरासीत्तदन्तिके।
गणिकानां तथा मूलं महतापाद........।।
७७
व्यासो वक्षीति विख्यातो जातितोयस्तपोधन:।
वामाचारचणो राज्ञो............................।।
७८
यवनै: सङ्गतोप्येष न तदाचरणं व्यधात्।
कदापि न हि सज्जन्ते स्निग्धभाण्डेषु....।।
७९
तत: शनै: शनैर्व्यासो विश्वनाथमुपाश्रित:।
श्रद्धामुत्पादयामास शाक्तमार्गे विषांपते:।।
८०
अमुना भस्मभालेन पञ्चपात्रप्रपञ्चिना।
गोमुखी न्यस्तहस्तेन वशि............।।
८१
मन्वाजित: परं पित्रमुच्चकैरूपशालिन:।
व्यासो राजानमावर्ज्य दीक्षाशिष्यमकारयत्।।
८२
रणजीतप्रभृतिभि: कुम्भीकैरूपशालिभि:।
तीर्थपानपरो व्यासो विषयान्बुभुजे रह:।।
८३
वक्षिव्यासोपदेशेन राजराजेश्वरं शिवम्।
सम्प्रतिष्ठापयामास राजा राजगृहाङ्गणे।।
८४
कदली काषसाकादि कल्पनाभिर्महेशितु:।
ददावस्मै नृपस्तुष्ट: स्वीयपुण्याधिकारिणे।।
८५
स्थिरभक्ति: ............ व्यास वशंवद:।
विद्वेषं कलयामास वैष्णवेषु समस्तत:।।
८६
दत्वा भक्तिमते राज्ञे समग्रान्गुणसञ्चयान्।
किमु हन्त परं ब्रह्म निर्गुणं मव....।।
८७
प्रदश्र्य सम्प्रदायेषु वैष्णवेषु व्यतिक्रमम्।
पाखण्डमात्रमित्येव व्यासो राज्ञेव्य....।।
८८
प्रश्राप्रश्रविधानज्ञ: कारयामास पण्डितै:।
पृथक्पृथक् सम्प्रदायानाहूय चतुरोनृप:।।
८९
आसीदास्ते च वश्य: पुररिपु कृपया शीर्षदक्षत्रियाणाम्।
तत्तादृग्वप्रबन्धप्रभृतिविरचना दुर्गमो दुर्गमुख्य:।।
९०
व्योमव्यालेखि सानुस्फुट कुसुमसमुद्भास्य रण्य: शरण्य:।
स स्तोतुं पार्यते किं यवनपतिचमू चित्ततोदश्चितोद:।।
९१
स दैत्येन्द्रो देवि! द्विरदकुल सम्बाधभवनो।
दिवं भोक्ता भूपोप्यसुरपृतना जेष्यतितराम्।।
९२
निराशात्सन्तत्या अदितिरपि रोदिष्यति हहा।
पुन: पद्यं ब्रूहि त्यज दनुज षष्ठाक्षरपरम्।।
९३
वेदज्ञा निधनस्य भाजनममी भूयो भविष्यन्तत:।
स्थातारो विमलानुलेपसुषमा: सामन्तभद्राश्चिरम्।।
९४
चैत्यानि प्रकटानुमेयविभवान्युच्चै: स्फुरिष्यन्त्यद:।
पद्यं सौगत सत्वरं पठ पुनर्हित्वा चतुर्थाक्षरम्।।
९५
स्थास्यन्ति शाक्ता: प्रभयान्विता: भृशं।
भोक्ष्यन्ति भोगान्धनपूर्णसङ्ग्रहम्।
गास्यन्ति गाथां प्रमदानुरागिण:।
षष्ठाक्षरं प्रोज्झ्य पुन: प्रजल्प:।।
९६
श्रीकच्छवाहकुलपुष्करचित्रभानु
र्मानो बभूव नृपति: प्रथिताभिमान:।
य: काबिलावधिविजित्य महीं महाब्धा
वक्षालपद्द्विषद सृक्कलुषं कृपाणम्।।
९७
तस्यान्वये समभवं नृपसिंहवर्मा
धर्मादर: समधिकं हयमेधकर्मा।
उच्चैश्चतुष्पथिविचित्र चतुष्पथं य:
शिल्पिव्रजैर्जयपुरं परमं व्यधात् स:।।
९८
जातस्तयान्ववाये महति महितगीर्दूषणध्वंस दीक्ष:
श्रीराम: प्रौढकाम नयति रसत्संप्रदाप प्रमाथी।
योगक्षेमक्षमार्द्धि: शशिविशदयशो राजेश्वरीतो।
यो जी शी अैश आयीत्यलभत महतीं नीतिशस्त: प्रशस्तिम्।
९९
धर्मार्थनीतिनियतिर्नियतं विनष्टा....
....शिल्पी जनता विधवैव जाता।
सौजन्य रीतिरपि सा प्रलयं प्रपन्ना
श्रीग्रूसवर्मणि निमी.... साहबेन्द्रे।।
१००
सत्यं मायाप्रपञ्च: समजनि सहसा यं विनाऽयं प्रपञ्च:।
सा सा विद्या न.......निलय विलयनादद्य नष्टैव विद्या।।
जेताऽरातेर्विनेता दिशि विदिशि यशश्च..........।
श्रीमान्प्रौढवर्मादिवमहह गत: साहबो ग्रूस वर्मा।।
१०१
.... किं विहितो यदत्र विहित: किं प्राज्ञतां लंभित:।
प्राज्ञत्वं यदि लम्भित: किमिति रे धात: कविकल्पित:।।
तादृक्चेत्परिकल्पित: किमु पुनर्न: सख्यमापादित:।
सख्यं चेदुदपादि............. यावस्मद्विना संहृत:।।
१०२
अर्द्धोदंचित चारुचन्द्रमसृण ज्योत्सनावलक्षच्छवि-।
र्वल्गद्व्यालकराल फूत्कृति चलद्गंगा तरंगा....।।