दण्डकदण्डकम्
विलसति भुवि गीयमानं सुरैः श्रीपदं भारतं यत्र नद्योऽनवद्याम्बुधाराञ्चिता जाह्नवीसिन्धुशोणार्कजा नर्मदाचन्द्रभागाविपाशावितस्ताकुभाशारदास्यन्दिकागोमतीगण्डकीकौशिकीफल्गुदामोदरीतामसीतुङ्गभद्रार्धगङ्गापयस्विन्यसीब्रह्मपुत्रादयश्चारुचर्मण्वती रङ्गनाथाञ्चिता कान्तकावेरिका भूमिजास्नानपूता च गोदावरी पुष्यमित्रश्रियं स्मारयन्ती सुखं वैदिशी वेत्रवत्यूर्मिमालाकुला निम्नगाभिश्चितं तन्नमामो वयम्।।१।।
विलसति भुवि कीर्त्यमानं न कैस्सन्ततं भारतं भाति यन्मस्तके देवतात्मा गिरिर्हासशुभ्रो हिमाद्रिर्मृडानीगुरुर्मध्यभागे च यस्योल्लसद्विन्ध्यकः पश्चिमायां दिशि प्रांशुसह्योऽनघः सिंहले दत्तदृष्टिर्महेन्द्राचलो जानपद्येऽवकाशेऽपरे पर्वता अक्षिलक्ष्यीक्रियन्ते नभश्चुम्बिनश्चित्रकूटोऽनसूयात्रिपात्रीकृतो यत्र भार्यानुजाभ्यां तृतीयीकृतः कामदे रम्यसानो चिरस्थायुको राघवेन्द्रो जघानासुरान् दुर्मदांश्चण्डकोदण्डटङ्कारमात्रार्दितान् गुर्जरेषून्नतो यत्र भात्यर्बुदोऽरुन्धतीजानिना यज्ञकुण्डीकृतोऽसंशयं चाहमानप्रसूतिस्थलं वास्तुशिल्पं दधद् वस्तुपालोज्ज्वलं क्वापि नीलाचलो वासुदेवाङ्कितः क्वापि गोवर्द्धनो नन्दजोत्थापितो मालयोऽसौ क्वचिच्चन्दनाच्छादितो मेकलोऽपि क्वचिन्निम्नगामण्डितस्तादृशैः पूतपृथ्वीधरैञ्चितं तन्नमामो नमामो नमामो वयम्।।२।।
पृथुयशसि चट भारते भाति तस्मिन् वनं दण्डकं शुक्रशापाग्निनाऽलं दहद्दण्डकं श्वापदानां प्रचारैस्चलद्दण्डकं कोलकान्ताभि सारैर्यभद्दण्डकं कीचकोद्दामरावैर्गद्दण्डकं कुड्मलाढ्यप्रसूनैर्हसद्दण्डकं रक्तपीतैः पलाशैर्लसद्दण्डकं निर्झरैराशुवेगैर्द्रवद्दण्डकं वीरुधां कम्रकाण्डैः श्रयद्दण्डकं पिच्छिलातन्तुजालैः किरद् दण्डकम् धातुरागैश्शिलायां लिखद्दण्डकं शुष्कपर्णोच्चयैस्संहरद्दण्डकं बर्हिकेकास्वनैराह्वयद्दण्डकं चारुदूर्वाङ्कुरैर्ह्लादयद्दण्डकं झञ्झया स्वाश्रितान् कम्पयद्दण्डकं सत्त्वसंघर्षणैर्भीषयद्दण्डकं दुर्गमैर्निष्कुटैस्स्तम्भयद्दण्डकं दामनीभिः कटाक्षान् दधद्दण्डकं कन्दमूलैः पुलिन्दान् भरद्दण्डकम् दण्ड वृत्तान्तमास्वादयद्दण्डकं वेदनामारजेयीं गिरद्दण्डकं तन्नामोऽभिरामं नमामो वयम्।।३।।
प्रवसतिभुवि यत्र रामोऽभिरामोऽवनीजापतिस्सप्रियस्सानुजश्चित्रकर्मावसन् क्रोधसम्मूर्च्छिताक्षिप्रचण्डानलप्लुष्टयाष्टीकधानुष्कनक्तञ्चरानीकनीनायकस्सन्दधत्सायकश्चण्डकोदण्डटङ्कारसंस्फोटितास्कन्दनोपस्थितक्लीबदैत्यश्रुतिः पातितत्र्युत्तमाङ्गादिबन्धुत्रयश्छिन्नलङ्कापतिस्वसृघोणाञ्चलो द्राक्समुत्पादितेन्द्राग्नियक्षाधिपप्रेतपाब्धीश्वरप्राणभृद्गौरवध्वंसिदुष्कर्मकृद्रावणोपप्लवोदत्तसिद्धर्षिवैखानसानन्दनो नाशिताऽशेषनिर्दोषनिष्क्रन्द्रनः सीतयाराधितोलक्ष्मणासेवितस्सेवितामोदसम्भिन्नगोदातटश्शान्तशान्तो नितान्तं निवासं दधे तं महाविष्णुमाराध्यदेवोत्तमं श्रद्धया प्रीतिरीत्या नमामो वयम्!!४।।
जयति जयति दण्डकं सार्थसंज्ञं तपस्योन्नतं जम्बुमाकन्दकर्कन्धुचिञ्चाक्षकक्षीरिकाश्वत्थजम्वीरसप्तच्छदारग्वधप्लक्षमन्दारकोदुम्बराशोकपुन्नागमालूरनीपेङ्गुदीशाल्मलीभूर्जनिम्बार्जुनाम्रातकग्रन्थिलोन्मत्तमण्डूकपर्णीजपाकुन्दबन्धूकशेफालिकामल्लिकामालतीसिन्दुवाराग्निन्मथाम्बुजश्रेयसीपीलुपर्णीजयामागधीवत्सकाविग्नतापिच्छसैरेयकव्याघ्रपुच्छागुरुस्यन्दनाङ्कोटकाभीरुपत्रीवचाकाकचिञ्चीकुलीचित्रपर्णीक्षुगन्धस्नुहीकिंशुकानेकवृक्षव्रतत्यन्वितं सन्ततं शीतवर्षावसन्तप्रभावाञ्चितं प्राणभाजां शरण्यं शरण्योत्तमं तद्वनं स्तौति प्रीत्या कविर्दण्डकी श्यामला पादमूले वयो यापयन् दणडकैरेव दण्डोद्गतं दण्जडकं हंसपृष्ठासनाऽङ्घ्र्यम्बुजार्चारतो मिश्रवंशावतंसोभिराजीसुतस्तस्य भूयात्सदा मङ्गलं मङ्गलम्!!५।।
।।इत्यभिराजराजेन्द्रविरचितं दण्डकदण्डकं समाप्तम्।।
वाग्देवीस्तवः
अविदिततमसि किरसि भगवति! शतशतरविकिरणनिचयमनुदिनमिह जगति विशदयसि निगमजनितशुचिसरणिमखिलभुवि सततसमुपकृतमनुजसुमतिमयि विधिसुगृहिणि! ननु विभवसि विधिहरिहरशतमखजगदभिमतनरपतिसुचरितमयि! विलसति रघुपतियदुपतिकृतिमयि! विलसति ऋतुचयमधुविवरणमयि! विलससि रविशशिदिनरजनिनिचयमधुललितवलनमयि! सुकवनमयि! विलसति वरवरटकविचरणमयि! करविलसितसितमणिफलगुणमयि! दृगुभयवितरितनिरवधिरतिरपि कविजननि! जयसि बुधमहितजगति!!१।।
अइउऋलृसहितकखगघचछजझतथदधपफबभञमङणनकलिततनुरसि बुधमयि! यरलवशषसहमधुरितवपुरसि दधदभिरुचिविधिरपि सृजति भुवनमथ भवदनुमत उभति नृहरिरपि पुनरथ तिरयति भवदनुमतगजरिपुरखिलभुवनचयमिति तव विशदचरितमिह कलयति जननि! निगम इह।।२।।
अय़ि जननि! निशितमतियुतकविरसि नवरसमधुरिममयसुकवनमसि ऋतुपतिनवकुसुमसितहसितमसि घनसमयजलदततिसुतपृषदसि सुमरसमदजनिमधुकररुतिरसि घनरसितकलितशिखिगणनृतिरसि घनतमसि जननि! हिमकररुचुरसि लसदुषसि जननि! दिनकररुचिरसि कलकुवलयकुमुदविकसनमुदसि भुवि यदपि रुचिरमिह तदखिलमसि हिमततिसिततनुरयि जननि! जयसि!!३।।
निनदति तव जननि! निनदभृति निनदति सुकविहृदयमनुहृतगुणरसपदनिचयमचिरमुपजनितबहलसुखमपलपितसकलविषमविषयचरमयि कविजननि! भवति भवदनुमत इह खलु सुकविरतिनृपतिरपि ननु गुणिगणगणनपरमसमुदयमय उभयजगति महसि तपसि यशसि महिततम उदयलसिततम उपमितरविशशियुगल ऋतप ऋतमुभति।।४।।
शतमखधनुरिव तदखिलकवनमयि जननि! नवरसरुचिरमनुपहतरणरणनजननमथ वशयति सहृदयचयहृदयमपनयति निखिलविषमभवरुजमपि स भवति जननि! गरलधरपशुपतिरखिलभुवनभरकुशलशुभप इह स भवति तमसि किरणनिचयभृदपि स भवति विबुधकुलपकुलिशभृदपि स भवति तव वरवरटसदृशगुणधर उदयभृदपि सकृदभिभवति न खलु स जगति किमु बुधजनसदसि लसति ननु विधुरिव।।५।।
तव जगति जननि! ननु भवति सकलमतिशयितविधिजकृति करुणघटनमपि सुखयति युगलनयनजलमपि शिशिरयति हृदयमधिकवितमयि जननि! विधुरपि जनयति तपनमथ च रविरपि विसृजति हिमनिकरमुषसि लसदितरदिव भवति सकलमपि।।६।।
मयि वितर वितर वरवरटकगुणमयि जननि! शमय मम निखिलदुरितमपनय मम कलुषनिचयमवतर मम मनसि कवनमपि विशदय ननु रघुकृदुभयचरणकमलमधुकरगतिरयमपि भवतु तव ललितसुत उदयतु कविसदसि शरदि विधुरिव!!७।।
पराम्बास्तवः
जय जननि दुरितचयहरणि तरणि भवजलनिधिहृदि मयि सततमभयमुपहर हर हर रिपुनिचयजनितकटुकलुषसरणिमव पशुपतिचरणयुगलकुवलयमधुसुरसरसनपटुमतिमधुकरि गजवदनरदनयुगसरसिततनुरथ घनसखसखमुखविधुसदमृतहृतनिखिलगरलनिभहृदयविकृतिरयि सकलभुवनभरमव वह वह!!१।।
विलसति तव शिरसि गगनमिदमयि तव चरणयुगलमपि जलनिधिरिह विशदयति सदयमतिधवलसलिलहृतभसितमुपरि विधुरपि तव मुखमथ जननि तरणिरपि नयनयुगलमनुसरति नियतिरपि गतिरपि जगति तव नयनजलजवलितदिशमिति विलसति सुरसदसि जननि परहितजननिरिव ननु जयसि जयसि।।२।।
त्वदधरयुगविलसितमिव मधुमयि शतसुमविकसनमिह विततजगति तव पदगतिरपि रविशशिकुजबुधगुरुभृगुसुतशनिगतिरमितवियति तव वदनविधुजमधुमसृणवचनमनुहरति जननि शुकपिकवरवरटचटकघनसखचितिहरणरसितमपि तव वरवसनविविधपरिणतिमभिनयति जलदततिरपरनभसि विरमणमुपगतवति निहततमसि ननु भगवति शनियमयमजपितरि वितरसि भवसखि जनविभवमतनु।।३।।
विभवसि हततनुजतमसि जयजयजयकृतिभिरभयमतिविबुधसदसि वरुणसि धनदसि शतमखसि यमसिपवनसि हुतवहसि जननि गणपसि रिपुजनितविपदि कृशभुवनमवसि जनयसि पुनरभिनवसुकृतसरणिमपनयसि कदनमथसृजसि सुमधु विधिमयि हरिमयि शिवमयि सिरमयि ननु सकलभुवनमयि जयसि जयसि।।४।।
तव नयनवलयकृतभयविकलितजगदिदमयि मृदिव गलति विदलति पुनरपि विलसति विकसति विहसति धृतभवदुपकृति भुवि विततवियति वननगरवसतिमरुगिरिगणकृषिसरिदुपवनकृमिपशुमनुजविहगजलविजनगगनरविरचिततनु ननु जनन भवति विभवति न भवति।।५।। अयि जननि निशितशुभमतिकविरसि कुचुटुतुपुयरलवशषसहजगदसि रघुपतिगुणनिचयमहितगतिरसि यदुकुलकुवलयरविललित चरितनववरसमधुरितविकसितरतिरसि नलनृगगयसगरचरतिसृतिरसि गुणधरनतिरसि जगदरिहतिरसि मम निखिलकलुषमुपशमय शमय मम हृदि सुतसुखमधु जनय जनय गजवदनजननि जय जय जय जय।।६।।
त्रिवेणीकविना भूत्यै चण्डिकाप्रणयार्थिनाम्।
लघुमात्रस्तवः प्रीत्या कृतोऽयं बुधरञ्जनः।।७।।
वसुग्रहरसेन्द्वब्द्वे ख्रिस्तीये बुधवासरे।
स्तवोऽयं पूर्णतामेति द्वितीयेऽह्नि सितम्बरे।।८।।
शिवस्तवः
जय भुवनशरण शिव शमितमरण जय गतिमतिनतिरतिविरतिकरण जय निखिलकुधरपतिकलितचरण सुरसरिदतिचलसितलहरिनिचयविशदितशतशतकचचिकुरनिचय शिशुतुहिनकिरणसितशकलशमितगलगलितगरल जय गगनवसन वृषपतिविहरण पितृवनवसतिजसहचरणतरल कृतफणिपतिवलय परमसहृदय परिजनसुखसदय गिरिश जय जय!!१।।
प्रलयशिरसि तिरयसि भुवमनितरसुलभपदहतिभिरहह भुजगधर विषमनयनजनिसुमहदनलचयविततततिभिरथ विदहसि सपदि चतुरधिकदशमितभुवननिचयमतितमसि विलयसि गगनचरजलचरपवनधरणिचरकृमिपशुखगगणशफरमकरजलभुजगनिवहमथ विनिहतजलजजरचन इतरयसि विगतमभिनयसि नवमयि नटवर।।२।।
कलितसगुणतनुरयि सुरपरिवृढ जलधिमथनसमुदितकटुगरलमसुरसुरलयकरमतिलघु निगरसि भुवनमवसि हर दहसि दनुजपुरमणुरुडनलहति तपसि जनितविशकलनममरसखरतिपतिमनसिजमपि विदहसि भव तमतनुमथ जनयसि धनपतिसख तदनु परिणयसि नगपतिदुहितरमभययुगलदृशमतनुविभवभृतमुपकतसुरपरिषदमसकृदनलविधिहरिहरसुरपति धनपतियमवरुणसततगतिविशदितयशसमुपजनितगुहगणपतिमयि पुरहर।।३।।
अशरणशरण सलिलमरुदनलगगनधरणिरविशशिमखकृदुदितवपुरसि विलयसि भुवि-भुवि दिशि-दिशि पुरि-पुरि नरि-नरि हृदि-हृदि दृशि-दृशि परमसदयनिरुपम निरवधिकृत वितरसि नवनिधिमगतिगतिक शिव शतशतजनननियतसहकृतकलिकलुषनिचयहर जयसि विबुधर यमपि विपुलयसि निभृतनिभृतमिह स भवति गुणिगणगणनमहिततनुरयि शशिधर डमरूकधर गुणधर।।४।।
परिजनसदसि नटसि बहुविधमयि नगपतिदुहितृदयितकुतुकचतुर हृतसुरयुवतिहृदय विकृतवदनचरकरतलरवमुहुरुपचितरुचिरनितरसुलभनटनमथ तव शिव बहुगुणमपगणविकृति पिबति दिवि विकचनयनसरसिजततिरतिशयविनतविबुधजनवसतिरमरपुरि ससनिनिधपगमवदननिसृतमृदुभणितिसमनुगतमयि सुललितशिव तदखिलभुवनदुरितमपनयतु।।५।।
जय जय शिव चतुरधिकवदन जय जय हरिसरसिजजनिसुरबहुमत विषमनयन गजवदनजनक जय मनसिजदहन विबुधहितकर रघुकुलकमलतरणिविशदित जय यदुकुलकुमुदतुहिनकरवृत जय दनुजमनुजसुरमुनिसृतपद जय सुरसरिदभिषवकलितचिकुर जय कटिगलपरिवतभुजगनिवह जय डमरूकनिनदविनिहतकलुष जय जरठवृषभकृतबहुविचरण जय शमितसकल जगदमितदुरित जय निरवधिसुखसमुदयवितरण जय विपदनुशयपरिमथनसुभट जय जय हर हर जय।।६।।
मिश्रोभिराजराजेन्द्रः स्थित्वा श्वसुरमन्दिरे।
कुरुते शिवस्तवं दिव्यं पुरे हम्मीरसंज्ञके।।७।।
वसुग्रहग्रहेन्द्वब्दे ख्रैस्ते मासि सितम्बरे।
रवौ विंशदिनाङ्के च पूरितेयं स्तुतिर्मुदा।।८।।
दशावतारस्तवः
तवगुणगणमिह जगति विशदयितुमयि निरवधिकृप जलधिदुहितृधव ऋषिरपि मुनिरपि निरुपधिदृगपि समभवदतनुगतिरथ मम तदपि यतनमिदमवितथमतत गगनसुममिव भुवनरमण रचयसि रजसि निहितमधिरधि-कृतविधि उपरिभुवनचयमधरभुवनचयमितरदखिलमपि तमसि विहितगतिरधिकृतशिवतनुरयि मृड दहसि दलसि विसकलयसि निखिलमथ धवलमहसि कृतरतिरधिगतहरिविमलतनुरवसि रुचिविकसितमिदमखिलभुवनचयमपि गिरिधर जय।।१।।
सजलजलदनवतनुविभ सरसिजसदृशनयनयुग पिकवदसितकचचिकुरकुसुमरुचिविलसदधरतल नगरपरिघभुजनलिनसुभगपद जयसि विबुधवर! शिरसि वहसि ननु मुकुटसदृशमुडुगरविहिमकरविलसितमसितभसितरविरथपथमथ पदनलिनयुगलधुरि तिरयसि निरवधिजलधिसलिलमभयद जय!!२।।
भुवमवतरसि दनुजकृतविपदि पिशुनजनविहितधरणिरुजि मधुमथ! हरसि झटिति ननु सुजनविपदवलिमनिशमुपदिशसि सुचरितनिकषविहितपरहितपरसुखवितरणमपि परुषकलुषकलिदुरितकटुसरणिमपनयसि नृवर! सुरहितकलितहृदय मधुमथन! भवसि दृढकमठ उपरि च वहसि दृढतरभरकुधर महिप गुणयुतमनुभवसि परमसुखविभवमपि च वितरसि चतुरधिकदशमहितनिधिमथ भवदनुगतसुरपरिषदजमृतमतिपिवति सुभग! भवदरय उत नु छलपरिगतमरणशरणमिह दधति।।३।।
प्रलयशिरसि कृतमनुसुतदय ऋषिमुनिपितृपरिषदुपकरणरत! कलकुवलयनयन शफरतनुयुत निरवधिजललहरिविहिततनुसुख ननु पुनरवतरसि विनतजनयुततरिमवसि भुवनभयहर जय जय!!४।।
प्रवरदितिज परिहृतवसुधरणिमवितुमयि नटवर! पुनरवतरसि विधृतकिटि वपुरथ विकटरणशिरसि कनकनयन मुपगमयसि यमगृहमवसि दयितभुवमयि विशदचरित! ऋषिमुनिपितृनृपविविधविबुधगणजनितजयतिजयवचनततिभृदसि।।५।।
तदनु पुनरवरदितिज तनुजमपगतभयमवितुमहह सुरपरिवृढ! निखिलदनुजपरिनिचितसदसि तडिदतिगतिविदलितसुदृढदृषदजित! धृतनरहरिवपुरुभयकरनखरदलितकुटिलगतिदनुजपतिहृदय उपशमितसकलविबुधनिचयभय! विलससि भुवि दिवि जयतिजयतिनुतिवचन-वृतविभव!!६।।
अपहृतशतमखविभवमुपजनितविबुधनगरभयमवदलितमहितसुरवनसुषमसुरपतिमथ मदमलिनहृदयबलिमवितुमयि विजय! लघुतनुवटुरवतरसि धरणितलमुभयभुवनमपि सधरणितलमतिसरसि बृहदटनललितचरित! हृतबलिमदमधुर! जयसि मुरहर! पुनरपि सुखभरभृत विबुधभवन!!७।।
अनयनिरतनृपकुलमपनयसि परशुधर! शिवचर! हहयकुलजभुजवनमवदलसि पितरमुपशमयसि दहननयन! तदनु च वितरसि जलनिधिपरिगतततधरणिपरिधिमपि विबुधदनुजखगभुजगरचयितरि निखिल जनयितरि तदनुमतिजनितशमदमसुमतिरचलपतिशिखरमकसि दृढतपसि निहितचितिरखिलभुवमवसि मुनिवर!!८।।
विहित विबुधभय मथ विधिवरवृतसकलभुवनजयमवमतधनदपवनशनिशतमखवरुणयमजयममपहृतहरिहरनुतिरतमुनिजनमवशितसुमशरमनयदुरितकटुकलुषनिरयमदगलितसुकृतचयमुदितविलयदशवदनमशितुमवतरसि भुवनधर! रविकुलकमलदिवसमणिरिवनृपदशरथभवनतिमिरहर रघुवर! ललितललितशिशुकमनकृतिभिरयि रमयसि परिजननिकरमुपसरयु मुनिजनरुधिरपनिशिचरनिविडगहनमुपसरसि दलसि वृजिनभुवि विषमशिरसमपि परिजनयुतखरमपहृतदयितमथ च दशवदनममितकपिसहकृत इषुभिरहह यमगृहमुपगमयसि सुखयसि रघुपरिवृढ! भुवमतिशयसदुपकृतविबुधमुनिमनुजनिचय!!९।।
पुनरवतरसि धरणिमयि मुरहर! यदुकुलकुमुदसुभगतनुहिमकर! कृतशिशुविलसितपरिजनसुखभर! दलसि दनुजकुलमवसि वसतिमपि शमयसि कुपितविबुधपतिमनुपम! कुवलयभुवमपि छलयसि मधुपुरि दलसि जननिसहभुव मनयनिरतमथ करुरणभुवि महितविजय रथनिलय! दुरितछल-कुटिलचरितरतकुरुकुलमपि जलजनयन! तिरयसि विविधविबुधकुलमुनिनरपरिषदि तव विशदचरितमनिशमचलधर! हृदि-हृदि विलसति!!१०।।
श्रितमधुमथननियतिरवतरसि कलितहलधरतनुरयि जलधरनिभवसन! धरणिरिपुदमन! भवति रुषमुपगतवति न कुशलमनुभवति सरविशशि गगनमथ च दिगनिलवरुणसततगतिगण इभशतबल बल! मदिरनयनयुग! जयसि जयसि भुवि!!११।। सहजकृपणतनुपशुवधनिचितविविधमखविदलितचितिरयि करुण! पिशुनयसि झटिति निगमचयमपमतविधिहरिहरगतिरुत विशदयसि विनयनयसृतिमपि विमलसरणिविचरणपर जयसि!!१२।।
त्वदभिनवजननमचिरमिह भरतमहितविमलभुवि भवितृ जलधिशय! धवलतुरगविलसित! ऊरुबलचय! दलसि कलिकलुषनिरतकृमिनिचयमथ विलससि भुवि!!१३।।
आञ्जनेयस्तवः
जय दशरथसुतचरणकमलयुगमधुमधुकर! कपिकुलशिखरिशिखर! जनकदुहितृहृदयविरहकृदनलशमनसलिलधर! पवनतनय जय! रघुपतिरतिसलिलनिधिशफर जय! दनुजकुमुदवनविदलनपटुमतिमदजलवृतजरठविजनगज जय! चुलुकितरघुपरिवृढसुचरित जय! विलसदमृतचरकुलपतिचर जय! परिजनविपदपहरणकुशल जय! धृतभुजयुगलनियुतगजबल जय! सदुपकरणवरवचनचटुल जय! रविरथतुरगसुगतिविघटन जय! पुरपरिघसबलयुगभुज जय जय! दशवदननगरविदहन जय़ जय! हतदशमुखसुत वनविदलन जय! जय कुलिशकठिनलसदपघन जय! रघुपतिगुणसदमृतसुरसिक जय! जय शिवसुत जय!!१।।
अनितरसुलभचरितमयि कपिनृपतनुज! जगति तव विलसति सदमृतनिभमनुभवनविषयमिदमतिमृदु कपितनुधृगसि गगनगकुधर इव विदलसि शतशतदनुजनिचयमयि युगपदनिलभव! तुलितवनप इव यदवधि कलयसि निजतनुबलमथ जलनिधिमपि लघयसि चषकसदृशमुपरि वियति खगपतिरिव विलससि रघुपतिवचनमदिरमधु नयसि हरसि विरहजरुजमवनिदुहितुरयि विनततनुज इव शमयसि लघु लघु विपदपहरणचतुरवचनततिभिरनवधिशुभमथ घटयसि शमतनु।।२।।
धवलदशनचयकिटकिटनिनदजनितभयविकलितनिशिचरपरिकरमयि सततगतिज! तिरयसि रजसि न तव रुषि किमिह भवति सुघटितमथ यमरुषमपि लघयसि पशुपतिसुत! खगपतिजवमपि कुलिशहननमपि मरणजभयमपि शनिजविपदमपि कृपणविकृतिमपि दुरितनिकृतिमपि लघयसि कपिवर! कुधरशिखरधर! निजवपुषि सुबल! वहसि कुलिशबलमथ विधिहरिहरशतमखधनपतियमवरुणगरुडकृतजयतिजयतिवचनतत्तिभिरिह विकसति तव हिमधवलचरितमपि।।३।।
ऋषिमुनिविशदितशतशतसुचरित! रघुपतिधरणिदुहितृनतपरिजन! किसलयमिव तव हृदयमतनुमृदु निजजनविपदि भवति समगति किल विपदभिहतनिजचरणनिरतजनमवितुमुदयसि पवनजव पवनज! दृढमपनयसि दुरितकलिकलुषपरुषपरिकरमपि भुविजरिपुनिचयमनयहरण! जितमरण! कपिज जय! विनतशरण भवजलधितरण जय! रिपुगलधर गिरिधर हनुधर जय! रघुकुलतिलकचरणकुवलयधर जनकदुहितृसुतपरिचयधर जय! समरविभव रिपुपरिभव जय जय!!४।।
भवति भवति सति न किमपि कपिनृप! निकृतिविकृतिपरमभिमतपरिषदि तव परिजनहृदि रघुपतिपदभृति सुविदितरुचिरचरितमिह तव दिवि रघुपतिचरणकमलमुपनयसि सुगलमयि हनुधर! भरतमुपहरसि रघुपतिनिहितदशवदनघटितमहह विपदपहर! तुलयति क इव जगति भवदुपकृतिमयि सुचरितधर! स खलु जगति गुणिगणगणनचरम उदयधरणिधरनिभ उपमितविधुरयि कपिवृषभ! तुरगबल गजबल पवनगरुडबल! भवति यदभिरुचिरनितरसमरतिरुदयत् निशि दिवि।।५।।
आञ्जनेयस्तवं दिव्य त्रिवेणीकविना कृतम्।
पठतां मङ्गलं नित्यं भवतान्नूतनं सदा।।
गङ्गास्तवः
भवभयजलनिधितरुणतरणि जय! विषमनयनघनचिकुररमणि जय! सुरवसतिगमनसुलभसरणि जय! सरदघफणिविषदशनहरणि जय! सगरतनुजचयसदुपकरणि जय! निरवधिकलुषदहनसदरणि जय! गिरिगृहविजननगरविचरिणि जय! सदयदयितसलिलनिधिगृहिणि जय! विबुधतटिनि! मम सततजननि जय!!१।
जनयति जननि बहलसुखमथ तव शिशुगजदशनधवलजलवमुदयति शतमखदिशि भगवति निहततमसि मृदुगतिपवनचलितविशदलहरि वितरितशतशतसवनकुसुमचयमृषिमुनिगणसपुलकचुलुकितमथ तरदतिचलबहुदलपृथुपृषदपि कुमुदकुसुमशतसुषमममृतमधु हतगतशतशतजनननिरयभयमगणितदुरितनिहतियतपरिकरमुपमितवितततुहिनपटमयि विधुकिरणधवलतनुमयि विबुधतटिनि!!२।।
यमपि निकृतिपरमिह नु पहिरति जगदिदमवसरचतुरमयि जननि! वसनमनभिमतमिव ननु भगवति तमपि सदयमति लघु हृदि लगयसि चरणयुगलविकलितमपि जडमपि कणभुजमपि हतनयनयुगलमपि निरुपशमनरुजमगतिकगतिमपि विबुधतटिनि! ननु सपदि धवलयसि सुरपतिसदनमुपनयसि गुरुतरसुकृतनिचयममुममरसहचरणमहितसुखविभवमयि हिमगिरिधुनि!!३।।
भुवमवतरसि भुजगगतिकुतुकिनि! हरहरनिनदमनिशमुपजनयसि सरिगमपधनिमधुररववितरणचकितविजनपतिगवयहरिणचयमखिलगहनमतिसरसि विमदयसि शतशतजलविरहणरुचिखगगणमयि सुरदनुजयुगलकुलसुखमयि! सममुपहरसि हृदयधनमनुदिनमविततयशसि वितततरमहसि सदयहृदि पुनरथ गतदय़मनसि जननि! तव हृदिह सकलजगदिलयति।।४।।
अमृतमधुरनिजसलिलशमितपशुविहगमनुजतृडहह सुरतटिनि! जगति विलसति रविधवलकुलसुखिनि! भरतधरणिरियमनिशमनुभवतिमहितविशदपदमनितरसुलभमथ च सुरभवनगमनसुसरणिमपि कलयति तव हतकलुषतटमतनु जय जय जय शतमखयमधनदवरुणसुखकरि! जय निखिलभुवनपतिपदमलहरि! जय पशुपतिसघनचिकुरचयचरि! जय कुवलयजनिविशदितगुणधरि! जय सुकृतिपुरुषभवजलनिधितरि! जय परमगतिकुसुमरसमधुकरि! जय शुभगतिमतिरतिसलिललहरि! कुरु कुरु मयि जननि! सृदृशमतिहरि!!५।।
कृतोऽयं ह्रस्वमात्राभिर्दीर्घपुण्यं सतां सृजेत्।
अभिराजेन सश्रद्धं सुरसिन्धुस्तवोऽनघः।।
विश्वेदेवस्तवः
नमुचिचितिहरण सुरपरिवृढ जय! सुरतरुफलितमहितसुखचय जय! विदलितदनुजनवनवतिगृह जय! सुविदितसकलनिगम गुरुवर जय! भुजगनिगरण विहगगणधर जय! मघवति सुविनत मरुदुपचय जय! विबुधजननि! दितिकुशलहरणि जय! कनकरथग शतकर दिनकर जय! दुरितनयनिरत ऋतप वरुण जय! विभवसमुदयसमुदित धनद जय! दिनकरतनुज यमजयुगलक जय! भुवनभरण जय जय सुरगण जय!!१।।
विबुधनिचय! ननु वितर वितर मयि विभवमतनुमपनय कटुकलुषदुरितपरिभवमपि शतशरदवधि भवतु निरुपधि मम जगति वसतिरिह नयनयुगलमनुपहतमपि च मम हृदयमनिशमनुभवतु कुशलचयमखिलभुवनसुखमयमभयसहितमयि सुरगण! मयि भव परमसदय उपलसतु मनसि मम शिवसुमननमपहर रिपुदृशमपहर रिपुभयमुपशमय विबुधगण! विशरणमपि।।२।।
दनुजवृजिनविजयिनमथ शतमखमनघकुलिशधरमनिशमुपचरति सरसमसृणपदललितकवनमिदमवितथसमरविजयकथमतुलितशमदमविभवनिचयमपनय वरुण! मम दुरितनिकरमयि सुभग! सहृदयशिखर! सुलभतमकरुण! वितरमयि दिनकर! तरुणकिरणगुणमपनय मम हृदयरजनिकलुषमतनुसुखमुदयतु भवदुपहृति मम।।३।।
विबुधजननगतिमदितिमुपचरति कविरयमखिलविभववितरणसृतिमयि सुरजननि! वितर मयि हसितमथ च भवविभवसरणिमपहर ननु विगतजननपरिचितदुरवधिकटुकलुषनिकरमुपहर सकृदवसरमतिशयशुभसमुदयपरिकरमिव सुहृदतु मयि खलु सकलधरणितलमुपशमयतु मम सकलजभयमपि।।४।।
प्रणमति कविरयमसुरसमरजयसुविदितयशसममरपतिमतिगकुलिशधरमृतपवरुणमपि धनपतिमनिलमनलमुषसमथ च खगपतिमिभमुखविधिहरिहरमपि तदितरसकलविबुधगणमयि मम सुखद! हितद शुभततिद! वितर मयि निरवधि सकलविधकुशलमविरतमिह खलु सुभग विबुधगण! सतततमपनयत कृमिपशुमनुजकुणपभयमथ च विशदयतु जनुरिह।।५।।
विश्वेदेवस्तवं कृत्वाऽभिराजीतनुजो मुदा।
मन्यते धन्यमात्मानं पठन्तञ्तचापि कोविदम्।।