पञ्चमः सर्गः
अथ गाधिसुतो दिनोदये श्रयति प्राच्यविरेणुदिङ्मुखम्।
मिथिलाभिमुखं प्रचक्रमे लघु सम्पादितनित्यसत्क्रियः।।1।।
अनुजग्मतुरेव धन्विनौ गुरुवर्यं भुवि मान्यगौरवम्।
धृतबाणशरासनावुभौ रघुवीरौ ननु रामलक्ष्मणौ।।2।।
विविधं पुरवाटिकावनं नगरग्रामसुरालयादिकम्।
गिरिनिर्झरकूपपल्वलं कलयन्तौ ससृतुः पुरस्सरम्।।3।।
गणनाथषडाननान्वितं विचरन्तं तुहिनाचलान्तरम्।
पथि वीक्ष्य कपालमालिनं मुदमापुः पथिकास्तमीश्वरम्।।4।।
पथि जानपदानुरञ्जनं वपुषा वाक्प्रसरैश्च दृष्टिभिः।
रघुवीरकिशोरकौ समादधतौ मैथिलभूमिमाययौ।।5।।
परितस्सरणिं कृषीवलैः क्रियमाणं वपनाभिषेचनम्।
हलकर्षणघासवारणं परिवीक्ष्याभवतां स्मिताननौ।।6।।
अभितोऽपि गृहान्तरोत्थितैः कलगीतानुगतैर्घरट्टजैः।
हृदयैणककूटवागुरैर्ध्वनिभिर्भूरिसुखं कृतं तयोः।।7।।
शिशुचापलयौवनोभयप्रतिबद्धौ प्रविलोलमानसौ।
कृतविस्मयहर्षवेदनैर्गृहदृश्यैर्मुखरायितौ चिरम्।।8।।
गुरुसन्निधिजातसम्भ्रमौ समुदचारपरायणावुभौ।
कुतुके प्रभवत्यपि द्रुतं परिमातुं न विशेकतुश्चिरम्।।9।।
कृतरम्यशिरोऽवगुण्ठनां वरहस्ताहितशाटिकाञ्चलाम्।
मणिबन्धविलोलकङ्कणां मृदुशिञ्जारवहृष्टहंसकाम्।।10।।
प्रमदानिकुरम्बमण्डितां कलगीताभिभवन्मितस्वराम्।
उपभूधरनन्दिनीगृहं ह्युपयान्तीं वधुकामपश्यताम्।।11।।
तदधीत्य दृगास्पदीकृतं कमनीयं रतिरागवर्धनम्।
ययतुश्शनकैरथाद्भुतं सहजातौ सुखसारमान्तरम्।।12।।
मुषितेव तदास्यमार्दवैः पथि काचिज्जलकुम्भवाहिनी।
न शशाक पदात्पदं ह्यपि श्रितदैन्या पुरतोऽभिलङिघतुम्।।13।।
प्रपदीनदुकूलमण्डिता कटिकाञ्चीकृतचारुझङ्कृतिः।
शकुनं नु चकार बल्लवी नवनीतैः पथि काचिदुन्मनाः।।14।।
कृतचारुमनोऽनुरञ्जनौ सुकुमारौ पृथिवीशनन्दनौ।
श्रमखेदमथाध्वगोचितं तनुकं नो कलयाम्बभूवतुः।।15।।
विविधैरनुभूतिसञ्चयैर्धृतधैर्यौ प्रसमीक्ष्यकारिणौ।
मिथिलापुरमाससादतू रघुवीरौ गुरुसङ्गचारिणौ।।16।।
अथ दूरत एव सा पुरी समदर्शि प्रयुताट्टमण्डिता।
ध्वजतोरणमन्दुरालयैर्वलभीतुङ्गविटङ्ककैर्युता।।17।।
प्रतिबीथि कृताभिषेचना सलिलैश्चन्दनगन्धवासितैः।
सितदीप्रवितानमण्डलैः प्रतिश्रृङ्गाटकमञ्चितच्छविः।।18।।
निमिकीर्तिकथैकगायनी गणिकाचेटविटादिमण्डली।
क्वचिदध्वगनेत्रहारिणी हृदि पुर्या नयनातिथीकृता।।19।।
क्वचिदभ्रतलावलम्बिनी वलभीभूरिगवाक्षमण्डिता।
वियदङ्गणचारुसंश्रया शुशुभे देवविमानसन्निभा।।20।।
क्वचिदालयसम्मुखस्थले स्फुटविच्छित्तिचयं ह्युपेयुषी।
ननु यंत्रजलोर्ध्वसन्ततिर्नगरद्धिं प्रकटीचकार सा।।21।।
विपणीरपि तावपश्यतामयुतोपायनवस्तुसंग्रहाम्।
अधरोत्तरमूल्यकारिभिः खचितां क्रेतृभिरात्मलोलुपैः।।22।।
वरवेणुमृदङ्गझल्लरीपणवाद्यैर्मिथिलानुशंसनम्।
उपराजपथं सभागृहे क्रियमाणं गणयाम्बभूवतुः।।23।।
अथ नागररामणीयकं कलयन्तौ रघुनन्दनावुभौ।
मिथिलेशनिवासगोपुरं गुरुणाऽलक्षयन्तां सहैव तौ।।24।।
अधिराजगृहं समागतं जनको गाधिसुतं मुनीश्वरम्।
अवगत्य चरानुजल्पनैस्सचिवैस्सार्धमथाययौ द्रुतम्।।25।।
प्रणनाम स दण्डसन्निभो मुनिपादाम्बुजयोर्निपत्य हि।
नयहोच्छ्रितरागवेदिभिस्सलिलैश्चाशु ममार्ज साग्रहम्।।26।।
भवदङिघ्ररजोऽतिलिप्सवे ननुमह्यं भवदीयदर्शनम्।
पुरुषार्थचतुष्टयादपि प्रतिमानाधिकमेति साम्प्रतम्।।27।।
हरिदश्वसमागमादृते प्रभवेत्कश्शतपत्रवैभवे।
गुरुवर्य वशीकृताखिल ! प्रणयिप्रेम्णि भवान्यदीशते।।28।।
इदमद्य मदीयमङ्गलं भवदैश्वर्यकृतात्मरक्षणम्।
उपयाति मनोरथस्थितं शुभलक्ष्यं ननु दूरवर्तितम्।।29।।
इति भूरिवचोनिवेदनैर्मुनिवर्य्योपचितिं विधाय सः।
उदतिष्ठदवाप्तसम्बलोऽवनिनाथो भुवि यावदूर्ध्वदृक्।।30।।
नवनीलबलाहकप्रभं शरदभ्रद्युति दारकद्वयम्।
हृतचित्तमनङ्गमन्दिरं स दृशोः प्राघुणिकीचकार तत्।।31।।
तदलभ्यललाममार्दवं पृथिवीलोकनियत्यभावितम्।
हृतचेतन आत्मवञ्चितो जनको वीक्ष्य बभाण कौशिकम्।।32।।
बटुकौ गुरुवर्य ! काविमौ स्मरशोभौ सरसीरुहेक्षणौ।
कृतिनो ननु कस्य भूपतेर्हृदयानन्दकरौ यशोधरौ।।33।।
विगलच्चितिरेतदीक्षणैरुपयातोऽस्मि विमूढसंस्थितिम्।
समवाप्य समृद्धिमैश्वरीं विकलः स्वैरिव भैक्ष्यलम्पटः।।34।।
इति भूरिपदं निशम्य तच्छ्रतिसारं मिथिलेशवाचिकम्।
स्मितसम्पुटलालिताधरं निजगाद प्रणयामृतं मुनिः।।35।।
शममेत्य श्रृणु प्रजापते ! रघुवीरौ भूजशौर्यदर्पितौ।
निजवंशकुवेलभास्करौ प्रतिभातौ किल रामलक्ष्मणौ।।36।।
दनुजौ मखविघ्नकारकौ जननी चापि तयोर्नु ताडका।
निखिलः पिशिताशनान्वयः सकृदाभ्यां यमसेवकीकृताः।।37।।
कुतुकेन वशीकृताविमौ मिथिलां कोशलभूपनन्दनौ।
वसुधेन्द्र ! मदेकसङ्गिनौ सुभगौ ह्लादयितुं समागतौ।।38।।
वदतीति मुनौ जनाधिपो विनिगूहद्धृदपारकामनः।
हृतवागिव मौनमाश्रितो रघुनाथास्यमृगाङ्कदर्शनैः।।39।।
क्षणमेव विदेहनन्दिनीवरसाम्यं त्वनुमाय राघवे।
हरिचन्दनसेकसान्त्वनां प्रययौ भूमिपतिर्विलक्षणाम्।।40।।
तदनन्तरमाशुगो नृपः स्वयमेत्यातिथिवासवेश्मनि।
निरवद्यविधिं ह्यचीकरच्छयनार्चाशनरञ्जनापरम्।।41।।
अथ क्लृप्तविधौ क्षितीश्वरे स्फुटमावेदितमञ्जुसत्क्रिये।
मुनिशासनमाप्य सत्वरं व्युपयाते निजमन्दिरालयम्।।42।।
अपनीय पथिश्रमं मुदाऽलघु सम्पादितविष्टरक्रियः।
विदधद्रघुवीरकौतुकं मुनिराहस्म सुधाञ्चितं वचः।।43।।
सवनं ननु कामयेऽचिरं तदलं कालविमर्दृनैः सुतौ !
अवचीय सुमानि सत्वरं मखभूमौ किल मां विपश्यतम्।।44।।
समवाप्तगुरुप्रणोदनौ नृपकान्तारमथ प्रतिष्ठितौ।
विनयानतवेषपेशलौ श्रितहासौ ननु रामलक्ष्मणौ।।45।।
मदमत्तपिकाभिनन्दितौ कलहंसारवभूरिसत्कृतौ।
वनकेकिकुलाभिवन्दितौ शुकपारावतसारिकेक्षितौ।।46।।
वनपुष्करिणीविहारिभिर्विहगैश्चापि रिंरंसुभिश्चिरम्।
उपजातकुतूहलौ तदा शनकैः प्राविविशुर्वनान्तरम्।।47।।
वहतिस्म समीरणोऽनिशं विविधामोदभरं बभार यः।
कुसुमात्कुसुमं परिभ्रमन् रघुनाथागमवृत्तवेदकः।।48।।
अवनीपवनीमपश्यतां धृतमाकन्दकपुष्पशाटिकाम्।
रतिलम्पटरोदरैर्विटैरनुयातां रजसा विभूषिताम्।।49।।
अनुनेतुमुपेतपार्श्वकं चटुवाचं रतियाचनापरम्।
मदनार्तकलेवरां प्रियां रघुनाथोऽत्र रथाङ्गमापपौ।।50।।
विततेऽपि रतिप्रिये मधौ प्रविभाव्ये न कथं त्वया शठ !
इति जातरुषेव शम्बरः प्रिययोपेत्य तृणान्निवारितः।।51।।
सहकारसुमच्युतम्मधुप्रकरं वीक्ष्य कृताम्बुदस्मृतिः।
स्मृतभेककृतावमाननो मुखरोऽभूदरुणाक्षकोकिलः।।52।।
स ददर्श लतां द्रुमान्वितां द्रुमवल्लीञ्च समीरसेविताम्।
सरसीञ्च सरोरुहावृतां नलिनीं मत्तमधुव्रताश्रिताम्।।53।।
रतिरागविवर्धनाङ्कुरैर्मदनोद्यानमनोज्ञदर्शनैः।
ज्वलितो ननु जानकीशिखो हृदि रामस्य मनोभवानलः।।54।।
न तथापि चचाल राधवो न रुजं दर्पकजां न्यवेदयत्।
पुटपाकनिभाञ्च तां व्यथामसहद्दीनकरीव कामनः।।55।।
धृतिकञ्चुकगोपितां तथाप्यनुदारां ह्रियमात्तयौवनाम्।
अनुजे सति सम्मुखस्थिते न शशाकाल्पमपि प्रमार्जितुम्।।56।।
प्रथमं दृगपाङ्गशालयोर्ददृशे चानु कपोलमण्डले।
निखिलेऽपघने ततः परं क्रमविस्तारमुपेयुषी त्रपा।।57।।
अथ यावदपत्रपिष्णुतां व्यपनेतुं विचकांक्ष राघवः।
अनुजेन समं वचःक्रमैरथवा बन्धुजनेतिवृत्तकैः।।58।।
सहसैव तदा लतान्तराच्छरुतिसारोऽमृतमेदुरो ध्वनिः।
पिकगर्वहरो नु शुश्रुवे मधुमाध्वीकमधूकदर्पहा।।59।।
तमनङ्गशरासनध्वनिं जयिनञ्चापि निशम्य विक्लवः।
स्मरभावविसारणाभयाद्रघुनाथोऽनुजमाह पेशलम्।।60।।
क्व नु सारसनावलम्बिनी श्रवणान्तं समुपैति किङिक्णी।
प्रिय लक्ष्मण मार्गयाचिरं विजनेऽस्मिन्क्व नु गीयते कलम्!!61।।
कथमद्य विलीयते धृतिर्नतिमिच्छत्यनुदारपौरुषम्।
कथमद्य मनोजबन्धुरं न धुरं हृद्विधुरं वहत्यदः।।62।।
स्खलद्वाचा प्राचां शमदमपटूनां सुसरणिं
खलीकृत्याकस्मात्प्रकृतिविपरीतं रघुपतौ।
मुधैव व्याहारं जनयति विलोलव्यतिकरो
न शक्तो सौमित्रिस्तरलतरलोऽभूत्तदनुगः।।63।।
निदेशं ज्येष्ठानां तदपि शिरसाऽङ्गीकृतवता
सुमित्राजातेनाभिमतदिशि चक्रे पदयुगम्
अथैकाकी रामः कुशिकसुतवाग्भिस्स्मृततनुं
तनूजां तां तन्वीं जनकपदभाजां हृदि दघे।।64।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसदवैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावयं परिणतिं सर्गोऽभजत्पञ्चमो
वैदेहीरघुराजसङ्गमकरश्श्रीजानकीजीवने।।65।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीबिल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त नीसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।66।।
इति श्रीमद् दुर्गाप्रसादाभिराजीसूनोर्गौंतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये रघुराजसङ्गमसंज्ञकः पञ्चमस्सर्गः।
षष्ठः सर्गः
समुपगम्य पुरोऽथवनान्तरे कतिचिदेव पदानि स लक्ष्मणः।
चपलकेलिनिमज्जितमानसं सकृदपश्यदनूनकयौवतम्।।1।।
विरहिणां विजयाय रतेश्चमूरिव सडिण्डिमनादमुपेयुषी।
गजगतिस्सुदतीजनसंहतिर्नृपविलासवने सुषमां दधे।।2।।
करसरोरुहराजितचन्दनागुरुसुमाग्निशिखाक्षतमालिका।
गिरिसुतायतनाभिमुखीभवच्छिशुपदाऽऽशुपदा ददृशे चिरम्।।3।।
तरणितापविपन्नकलेवरं विदघती पदहंसकशिञ्जितैः।
चटुललीचनचारुविलोकनैरुपवनं पवनन्ननु कुर्वती।।4।।
स्मितपयोदपतत्प्रणयाम्बुभिर्नवनवीकृतकाननदेवता।
गतिमयीव शिखावलमालिका हृदि नु तस्य नुतस्य रुचिं व्यधात्।।5।।
विकटचपाटलपुष्पकदम्बकं ह्युपरिसारितकङ्कणपाणिना।
मुकुलजालमुपेक्ष्य विचिन्वती वरतनू रतनूपुरका बभौ।।6।।
समवलम्ब्य समुद्गकमुर्द्धवयोर्युगपयोधरयोः कमलानना।
मधुनिमद्धरतिं जडरोदरं ह्यपललाप रुषा परुषाक्षरैः।।7।।
कनकदामनिवद्धककुद्मती नृपतिजा किल काऽपि रतिप्रभा।
भुजगवेष्टितकेतकगुल्मकान्यभिननन्द ननन्द न कानने।।8।।
चलदपाङ्गविलोलविलोकिनी त्रिपथगेव समाश्रितशन्तनुः।
स्थलसरोजमुपार्जितकण्टकं बत ददर्श न दर्शनलोलुपा।।9।।
विविधकेलिकलाकलनापरं तमवलोक्य गणं नवयोषिताम्।
हृदि नियम्य कुतूहलकं चिरं रघुवरो ह्यवरो मुदमादधे।।10।।
प्रतिनिवृत्त्य ततोऽग्रजमाकुलं मृदुगिरा निजगाद निवेदनम्।
ननु विदेहसुताऽऽर्य ! सखीजनैस्सह विलासवनेऽत्र विराजते।।11।।
यदि मुहूर्तमपि प्रविधीयतां भवदुदारमनोऽत्र जितस्मर !
व्यतिकरस्सकलोऽपि कृतार्थतां भजत एष तदेति मतम्मम।।12।।
इति विनोद्य विधाय च कौतुकं समभिसार्य च राघवमग्रजम्।
ब्रततिजालतिरोहितविग्रहः स्थलमवाप शनैः किल लक्ष्मणः।।13।।
कनकचम्पकगुल्मगृहाजिरे शरणमेत्य समेत्य रघूद्वहौ।
अथ निपानसमीपवनालये ददृशतुर्यु वतिव्रजमेधितम्।।14।।
हसननर्तनवादनगायनप्रहरणाटनखेलनाज्जितम्।
कुसुमसञ्चयसम्भृतमानसं व्रजमुदीक्ष्य तुतोष रघूत्तमः।।15।।
कतिपयाप्तसखीजनमण्डिता मृदुलमन्थरबन्धुरगामिनी।
परिगता नलिनीव दिनोदये शिथिलकुन्दशतैरनिमीलितैः।।16।।
समदसारसजानिकुरम्बके गतिमती वरटेव नवस्मरा।
बहलतारकमध्यविराजिता परिणतेव कलाधरकौमुदी।।17।।
त्रिपथगेव सरिन्निकरान्विता गगनमेव शचीन्द्रधनुर्युता।
स्वनदलिच्छुरितेव वशावृता वनमतङ्गसुतेव समीयुषी।।18।।
बकुलसङ्कुलवन्यलतागृहाल्लघुपदानि बहिर्दधती शुभा।
अथ विदेहसुता ददृशेऽनघा रघुवरेण निमेषजहद्दृशा।।19।।
समवलोक्य तदा नृपनन्दिनीं परिणतप्रणयार्जवसन्नतः।
रघुपतिर्मुषितस्थितिमाप्नुवन् न च जगाद चचाल न शं ययौ।।20।।
जनकजाङ्गविभादृढवागुरा ननु बबन्ध मनोहरिणं यदा।
कलितबन्धनमुक्तिविभावनो रघुवरोऽपि तदा चितिमादधे।।21।।
तरलयन् रसनामधिशर्करं द्रुतमुवाच विनीतरुतोऽनुजम्।
सुमुख ! पश्य मनोरथमागतं व्रततिमेघविमुक्तविधूपमम्।।22।।
कुशिकनन्दनशंसितकल्पना त्रिदशरुपवतीप्रतियातना।
इयमसौ प्रविभाति विदेहजा नयनयोर्मम कम्रकनीनिका।।23।।
सुभग ! किन्नु विलोक्य तनीयसीं स्फुरति बाहुरयम्मम दक्षिणः।
शकुनसूचितभाग्यमहोदयो भवति नैव वृथेति विनिश्चितम्।।24।।
कथय वत्स ! हृदि प्रणयोर्मिभिः किमिव रिङ्गणमाशु विधीयते।
न खलु कच्चिदियं मुखचन्द्रिका भवति कारणमस्य यथोचितम्।।25।।
किमु निपीय दृशैव सुवासिनीं जनकजामयि लक्ष्मण! साम्प्रतम्।
स्मृतभवान्तरसङ्गतबन्धनोऽयमहमद्य मनोभवमाश्रये।।26।।
लघु तृणं प्रतिकूलदिशं व्रजेत् पवनघट्टनयाऽपि खलीकृतम्।
सुदृढचित्तमहो रघुवंशिनां न खलु किन्तु विसंवदति श्रियाम्।।27।।
अयमदृष्टजयो यदि तेऽग्रजः कमललोचन ! काङ्क्षति मैथिलीम्।
यदि विलक्षणमार्यपथैरपि क्रियत आचरणं क्व नु पौरुषम्।।28।।
वदति दाशरथाविति बन्धुरं प्रणतिजं रतिजं सुमबाणजम्।
अभिहितं रहसि प्रणयामृतं निभृतमानसरागगलद्वचः।।29।।
कुसुमसञ्चयकैतवगूहिता प्रियसखी खलु कापि विदेहजाम्।
उपययौ झटिति श्रितवेपथुर्निखिलमेव निशम्य तदास्यजम्।।30।।
श्लथमुखेन्दुकलङ्कनिभां दृशं स्फुटकटाक्षमिषेण विधुन्वती।
विशदयन्त्यचिरान्नृपकाननं वचनचन्द्रिकया निजगाद सा।।31।।
अयि! श्रृणुध्वमितोऽपि मुहूर्तकं श्रुतिरसायनकं विनिवेदये।
ननु पुरःस्थितकाञ्चनचम्पकप्रवरसद्मनि कोऽपि विराजते।।32।।
इयमहं सखि ! वच्मि निभालय त्वमपि मा मयि भूरविवेकिनी।
जलदनीलकलेवरसुन्दरं स्मरवपुर्न मयेदृशमीक्षितम्।।33।।
मुदिरमेदुरचन्दिरवन्दितं चटुलकुन्तललालिततन्मुखम।
यदि कृतं न दृशोस्सकृदास्पदं धिगयि मैथिलि ! जीवितमेव ते।।34।।
ननु तवैव वपुः श्रियमुच्चकैर्हृदि निधाय विकत्थनतत्परः।
त्वदनुरागपयोधिमहोर्मिषु प्लवति मज्जति वेल्लति गाहते।।35।।
श्रुतमिति श्रवणैर्यदसौ युवा भुवनमोहनरूपमनोभवः।
दशरथस्य महाबलशालिनः प्रथमसूनुरनन्तगुणाश्रयः।।36।।
किमधिकं सखि ! धिक्कृतदर्पकं झटिति पश्य विपश्य सकृत्स्वयम्।
अलमलं परिकुप्य विकुप्य वा त्वरय नन्दिनि ! नन्दय लोचने।।37।।
इति बहुप्रथितैर्वचनैश्शुभा जनकजां विनिवारितवैखरीम्।
नयनपद्मनिवेदितभावनां शिखरिणीं विदधे चलमानसाम्।।38।।
अथ मनोजजयध्वजसन्निभा त्रिदशलोकसमृद्धिविधायिनी।
शुचिसतीत्वशिखा कमलोपमा परिगतालिभिरीषदियाय सा।।39।।
मरुदलक्षितझम्पितपातितैस्स्फुरदशो कसुमैस्सहसा तदा।
विविधपत्ररथारवमिश्रितैर्जयतिवाचमगान्ननु मैथिली।।40।।
युवतिसञ्चरणोद्धुरमानसा मधुलिहस्सभयं वियदाश्रिताः।
मदनचापगुणोऽलिमयोऽर्दितो यदवलोक्य सुरैरिति कल्पितम्।।41।।
पथि चुकूज पिकोऽलिगणः पपौ सुममधूनि ननर्त च मेचकी।
निजगुणैर्विदधुर्जनकात्मजां विजयिनीमिति काननचारिणः।।42।।
सपदि को युवको न निबद्धयते चलदपाङ्गतरङिग्तरिङ्गणैः।
मृगवधूभिरितीव कटाक्षकैस्सकृदलोकि समेक्षणजानकी।।43।।
विटपलग्नमथांशुकमात्मनो विधुमुखी क्षणकं यदमूमुचत्।
व्युपदिदेश न किं वनदेवता रमय कान्तमनेन मिषेण तत्।।44।।
सुभगवत्सतरीव यथायथं पथि पदं दधती वसुधात्मजा।
दयितदाशरथिच्छविशङिक्नी परित एव कथञ्चिदुपाययौ।।45।।
कनकचम्पकगुल्मगृहात्ततो रघुपतिस्स्वयमेव बहिश्चरः।
जनकजामुखचन्द्रचकोरतां विशदयन्ददृशे सहसोन्मुखः।।46।।
अथ रतीशककोट्यतिशायिनं पुरुषसिंहमुदीक्ष्य नु सम्मुखम्।
व्यपगता शनकैस्सुहृदावली नृपसुतामपहाय विलक्षिताम्।।47।।
दयितसङ्गमसाध्वसपाण्डुरे जनकजामुखचन्द्रतले तदा।
समुदियाय मुहुः प्रसरत्त्रपामृतझरीशतविन्दुकदम्बकम्।।48।।
अथ चिरं न शशाक यदावितुं व्यतिकरैः किल कैरपि जानकी।
मधुमयैर्वचनैः प्रमिताक्षरै रघुपतिस्स्वयमेव रतिं दधे।।49।।
किमिव मामवलोक्य विलज्जसे सुतनु मैथिलि ! मञ्जुलदर्शने!!
प्रचलितासि यदीयदिदृक्षया ननु तमेव जनं किमुपेक्षसे ?50।।
अयि विलोकय दाशरथिं शुभे ! सकृदपि त्वयि जातमनोरथम्।
न खलु जातु जहाति विधुम्मुदी नच शिखा शिखिनो विमुखायते।।51।।
यदवधि श्रुतिगोचरतां ययौ गुणगणोऽवनिनन्दिनि ! तावकः।
त्वदनुलीनसमग्रजिजीविषस्सुमुखि ! राघव एष न राघवः।।52।।
गणनयोडुगणस्य निशीथिनी दिनमपि स्मरगोपनया मया।
किमपरं निखिलं श्वसनक्षणं त्वदभिमन्त्रितयैव तृषोह्यते।।53।।
प्रतिवचः करभोरु ! न दीयते यदि मनागपि सङ्गतया त्वया।
रघुवरोऽनुभविष्यति निश्चितं वितथमेव भवान्तरसौहृदम्।।54।।
सपदि कोशलराजसुताननाज्जनकजा समवेत्य गुणस्तुतिम्।
ननु विवक्षुरपि त्रपयार्दिताऽजनि निवाग्जडिमानमुपेयुषी।।55।।
पदनखाग्रसमुद्धृतरेणुभिर्निजमनोजरुजामपलापिनी।
लघुमुहूर्तमितं समयं तदा युगमिवानुबभूव विदेहजा।।56।।
न च ससार पुरो न च पृष्ठतो न खलु दक्षिणतो न च वामतः।
उपरि नैव ददर्शन वाप्यधो ह्यचलमूर्तिरिवाजनि जानकी।।57।।
रघुवरोऽपि विलोक्य निमज्जितां प्रणयिनीं स्मरभावपयोनिधौ।
भवतु गच्छ न ते पथि पीडये समभिमन्त्र्य शनैरिति शं ययौ।।58।।
चिबुकमुन्नमयत्यथ राघवे पुलकजाततनूरुहचेतने।
वृतिनिलीनसखीजनमण्डलैः स्फुटमहासि जितं न्वितिवादिभिः।।59।।
अथ निशम्य सखीजनसीत्कृतं सकरतालमुदाहरणान्तरम्।
स्मितकरम्बितबिम्बफलाधरं विधुमुखं दधती प्रियसम्मुखम्।।60।।
अपि दयस्व मयि स्मरसुन्दर ! ननु सखीनिकरैरुपहस्यते।
झटिति वेगपदेत्यभिभाषिणी जनकजा प्रययौ दरकम्पिनी।।61।।
श्रमजधर्मजलाञ्चितविग्रहा श्लथविपाण्डुरकम्रकपोलिनी।
जलदभावितसान्ध्यसरोजिनी कलितकामसुखादिमभूमिका।।62।।
नवलनीरदनीलवपुःश्रियं रघुवरं दयितं स्मरपेशलम्।
कुशलवाचमथामृतवर्षिणं विदधती हृदि भूमिसुताऽप्यगात्।।63।।
इत्थं याते हृदयरमणे हृद्यसङ्गे मनोज्ञे
नेत्राह्लादे मृदुजनकजाविग्रहेऽञ्चद्धृषीके।
काकुत्स्थोऽपि प्रशिथिलतनुस्स्वप्नमोहानुबिद्धो
मन्दं मन्दं स्वयमपि ययौ सोदरं वीक्षमाणः।।64।।
आदेशाच्च गुरोर्यथा जनकजा गौरीगृहं प्रस्थिता
श्रीरामोऽपि तथैव भूपविपिनं पूजासुमार्थ्याययौ।
द्वाभ्यामेव विलम्बितं ह्यतनुकं कामस्य विस्फूर्जितै-
र्निश्चीयेत कथं तयोर्नु कुशलं दृष्ट्वेदमारम्भणम्।।65।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवम्
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषानारतम्।
सीताराघवपूर्वरागविषयस्सर्गस्तु षष्ठोऽभजत्
राजेन्द्रस्य कृतावयं परिणतिं श्रीजानकीजीवने।।66।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।67।।
इति श्रीमद् दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये पूर्वरागसंज्ञकः षष्ठः सर्गः।
सप्तमः सर्गः
अथ प्रभाते व्यपनीय निद्रां समुत्थितो दाशरथिर्मनस्वी।
ततोऽपि पूर्वं भरतानुजोऽसौ मुमोच शैय्याङ्कमनर्घतल्पम्।।1।।
उभावपि प्रीतनिशौ कुमारौ मुदा स्मरन्तौ कुलदैवतानि।
पुरन्दराशापवनोपघातैर्विलालितौ बोधमवापतुस्तौ।।2।।
सस्मार रामो निखिलन्नु वृत्तं प्रव्याह्निकं भूमिसुतैकमूलम्।
मनस्सुखञ्चापि विदूरजल्पं स भावयामास चिरं समुत्कः।।3।।
कथं विलासोपवने ह्यकस्माद्विदेहजा नेत्रपथावतीर्णा।
कथञ्च दिष्टयाऽर्पितसाहचर्या सुधावचोभिस्स्पृहयाञ्चकार।।4।।
निशम्य नर्माणि सखीजनानां कथं दयस्वेति कलं भणन्ती।
कादम्बिनीवारितचन्द्रयोगा ज्योत्स्नेव बाला शनकैः प्रनष्टा।।5।।
स्वयं निवृत्त्याऽपि सहोदरं स्वं दत्तावकाशं ह्यनपह्नुवानः।
तदाचचक्षे कथमात्मवृत्तं कृताम्बकाकूणितवल्गुभावम्।।6।।
कथञ्च पुष्पाणि विचीय बन्धू तुतोषतुर्गाधिसुतं मुनीन्द्रम्।
तदाज्ञयैवाधिनिशामुखं तौ गतौ कथं नागरदर्शनाय।।7।।
श्रुतागमौ ख्यातबलौ कुमारौ बालाभिराशंसितकायशोभौ।
कथं निपीतौ पुरकामिनीभिर्वीथीष्वटन्तावनिमेषदृग्भिः।।8।।
भूयादये श्यामघनस्य विघुत्सीताऽप्यमुष्यैव विभो ! प्रसीद।
विलोक्य रामं कथमार्द्रचित्ता सुवासिनी काऽपि रतिं ततान।।9।।
क्व धूर्जटेश्चापममेयसार क्व कोशलेन्द्रस्य सुतोऽयमाद्यः।
निःश्वस्य सोद्वेगमितीव वृद्धःकयन्नु पुस्फोर विकल्पनैः स्वैः।।10।।
समागतेऽप्यावसथं निशायामाचार्यवर्यः कथमिष्टयोजी।
सिष्णेह रामे कययन्समोदं श्वोभावि सीतैकविवाहवृत्तम्।।11।।
कथं कथञ्चिद् विकलं शयानो रात्रावपि स्वप्नजगन्निलीनः।
ददर्श तामेव वनीम्मनोज्ञां तामेव सीतां चिबुकग्रहं तम्।।12।।
इति प्रतर्कैर्विविधैर्गृहीतः प्रभातकृत्यं चक्लृपे विनेतुम्।
प्रभिन्नमल्लीमधुगन्धलुब्धश्चर्यानुलीनैकमना अलीव।।13।।
समाप्य कृत्यं ननु यावदेव व्रती स रामो गुरुदर्शनाय।
प्रस्थातुकामोऽभवदाशु तावत्समक्षमायन् ददृशे मुनीन्द्रः।।14।।
स पारदृश्वा समयत्रिकाणां दुर्धर्षतेजाः खलु गाधिसूनुः।
विलोक्य रामं नयनाभिरामं गतो निकामं शममीश्वराणाम्।।15।।
अथ क्षणानन्तरमेव वाग्भिस्सुधामयीभिस्ततवत्सभावः।
मुनीश्वरोऽसावभिधाय किञ्चित्सञ्चस्करे दाशरथिं विनीतम्।।16।।
अये समुत्तिष्ठ विहाय तन्द्रिं पराक्रमिन् राघव रामभद्र !
घटी क्षणानां समुपैति तूर्ण मास्म श्लथत्वं नितरां गमस्त्वम्।।17।।
मां प्रीणय स्फारय विक्रमं स्वं विस्मापय क्ष्मापय चारिवर्गम्।
अलं विलम्बेन समग्रलोकं प्रत्यायय प्रार्थित ! दोर्महिम्ना।।18।।
निशम्य वाचं गुरुतल्लजानां द्रुतं जजागार रिपुप्रमाथी।
ऋषीश्वरोऽपि प्रययौ हितार्थी प्रस्थानकौतूहलवर्तनाय।।19।।
अथांशुमालिन्यपहाय किञ्चिन्माञ्जिष्ठरागं नभसि प्ररूढे।
विदेहराजस्य सुतेन सार्धं मुनिः प्रतस्थे मखदर्शनाय।।20।।
सम्भावितो राघवलक्ष्मणाभ्यां पुरश्च सीरध्वजनन्दनेन।
बभौ मुनिः फाल्गुनसन्निभोऽसौ वसन्तहेमन्तरतीशयुक्तः।।21।।
महोत्सवस्थानमुपागतास्ते प्रत्युद्गताः शास्त्रकृतोपचारैः।
स्वयं महीपेन पुरोधसा च प्रणम्य सम्भाव्य यथानुकूलम्।।22।।
ततश्च विस्फारितलोचनाभ्यामपश्यतां रङ्गभुवं कुमारौ।
वितानपङिक्तप्रतिभातशोभां दौवारिकस्थापितचारुचर्याम्।।23।।
ब्रह्मर्षिभिर्दीप्तविलोचनाभैः राजर्षिभिश्च प्रमुखैः प्रवृद्धैः।
कुटुम्बिभिर्मण्डितमध्यभागं सुसज्जितं व्यायतमण्डपाङ्गम्।।24।।
ततोऽपि सव्येतरभूमिभागे ह्यध्यासितं भूपतिसार्वभौमैः।
अशेषदेशागतराजपुत्रैर्दिदृक्षयैवाश्रितरत्नपीठम्।।25।।
पान्थप्रजापौरजनैरसंख्यैर्वामे विभागे कृतसन्निवेशम्।
प्रमृष्टगन्धोदककुट्टिमांशं निर्मक्षिकं देवसभासदृक्षम्।।26।।
क्वचिच्च ताम्बूलकरङ्कवाहिन्युपाश्रिताश्लीलकटाक्षलीलम्।
क्वचित्तु छत्रव्यजनोपहारप्रवर्तिनीभिर्वृतराजलोकम्।।27।।
प्रमत्तमातङ्गकचीत्कृतैश्च प्रणोदितं वाहनकिङिक्णीभिः।
क्वचिच्च काम्बोजतुरङ्गमाणां ह्रेषारवैर्ह्लादितबालवर्गम्।।28।।
इतीदृश मोदमवापतुस्तौ स्वयंवरक्षेत्रमदोऽवलोक्य।
रघूद्वहौ चापधरौ कुमारौ साकेतवीरौ विदितप्रभावौ।।29।।
अथ प्रशान्तेऽखिलराजलोके पुरोधसाऽऽज्ञापितभूमिपालः।
माणिक्यपीठं ह्यधिरुह्य वाचा गभीरयाऽघोषयदात्मभाम्।।30।।
सुदूरदेशागतराजपुत्राः ! प्रचण्डदोर्दण्डजितारियूथाः !!
विरौति सीरध्वज एष चण्डं वाच्यं श्रृणुध्वं मम सावधानम्।।31।।
स्वयंवरेऽस्मिन्मम वीर्यशुल्का लावण्यशीलप्रथिता सुकन्या।
पतिंवराऽत्रैव कमप्युदारं ग्रहीष्यति प्रीतवरं कराभ्याम्।।32।।
य एव वीरोऽक्षतशम्भुचापं द्रुतं समुत्थाय पिनाकमुच्चैः।
गुणञ्च दण्डेन युनक्ति सौऽसौ सीतापतिर्लोकसमक्षमद्य।।33।।
विधाय कीनाशगृहातिथिं यद् दक्षं धनुधूर्जटिना प्रदत्तम्।
प्रियाग्निदाहोर्त्थावरागधाम्नाऽस्मत्पूर्वजाय प्रणताय पूर्वम्।।34।।
श्रीदेवरातान्ममपूर्ववंश्यात्ततः क्रमेणैव ममापि पार्श्वम्।
संरक्षितं स्थाणुधनुस्तदेवं परीक्षते बाहुबलं समेषाम्।।35।।
प्रख्याप्य सुस्पष्टमथ प्रजेशो दिदेश चापाय यदा कुमारम्।
समग्रराजन्यकमप्युदग्रैस्तदेक्षणैर्द्रष्टुमियेष सोत्कम्।।36।।
मञ्जूषिकामष्टरथाङ्गयुक्तां ततस्समानिन्युरभेद्यभित्तिम्।
शतानि पञ्चाशदहो नराणामयोमयीं भासुरचापगर्भाम्।।37।।
प्रोद्घाटिते पृष्ठकपाट इत्थं विलोक्य तं शाम्भवचापमुग्रम्।
न के त्रपां स्वां जुगहुः कदर्या जगाहिरे वा न विषादसिन्धुम्।।38।।
न त्रेपिरे के खलु कान्दिशीकाः के चिक्लिदुर्वेपथुभिर्न भीताः।
के शिश्विदानास्ततृपुर्न हृष्टाः केऽहंयवः किन्तु न ये ददम्भुः।।39।।
मनोहताः के न रतिं हि जिध्युर्न तस्तुहुर्लम्पटतां विहस्ताः।
न किम्पचाना बहुगर्ह्य वाचः के दुद्रुहुर्भावनया न जेरुः।।40।।
अकुण्ठदोर्दण्डबलप्रमत्ता अथाययुर्भूपतयः क्रमेण।
तथापि नैको ग्रहणे शशाक प्रोत्तोलने ज्यागुणपूरणे वा।।41।।
दृष्ट्वैव केचिन्मुमुहुर्विलक्षाः स्पृष्ट्वा च केचित्सकृदेडमूकाः।
प्रवेपने यत्नकराश्च केचिन्निद्रालवो धर्मजलैर्बभूवुः।।42।।
उत्थापनार्थंमणिरत्नपीठात्सम्प्रस्थिताः केचिदभीकशूराः।
तथापि राजन्यकृताट्टहासैरर्धाध्वनश्चैत्य जडीबभूवुः।।44।।
प्रवृद्धगृध्नुर्ननु यावदेव स्वस्माच्चचालासनतो हि कश्चित्।
कटूक्तिभिस्तावदनल्पवीरैर्नव्यैः प्रविद्धो विभयाञ्चकार।।44।।
विलोक्य विख्यातमहीपशौर्यं श्रद्धालवः केऽपि धनुस्स्तुवन्तः।
शनैरविज्ञातमथ प्रयाता वन्दारवो भूमिसुतां नमन्तः।।45।।
ततस्समाजग्मुरनन्तवीर्याः परश्शता वीरभटास्सहैव।
न किन्तु शेकुर्धनुरिष्टलक्ष्य प्रोद्वेल्लितुं किञ्चिदपि प्रयत्नैः।।46।।
विसारि वृत्तं प्रबभूव चित्रं ततस्सभायां मिथिलाधिपस्य।
न कोऽपि शूरोऽवनिमण्डलेऽस्मिन्महीयते ज्ञातमिदं समेषाम्।।47।।
अथाधिरुह्योन्नतमञ्चपीठं स्फुटं बभाष जनको विषण्णः।
महीश्वराः ! गच्छत दृष्टवीर्याः ! ज्ञातम्मया भूरिबलं भटानाम्।।48।।
समर्च्यगङ्गाधरपादपद्मप्रलीनभृङ्गो नृपदेवरातः।
उदावसुः कीर्तिरथो मनस्वी बुहद्रथः शंसितदेवमीढः।।49।।
सीरध्वजोऽहं मम सोदरश्च कुशध्वजाख्यस्स्वयमात्मजा मे।
यच्छाङ्करं कार्मुकमर्चनायै संस्थापयामासुरितस्ततोऽलम्।।50।।
तत्प्रत्ययेनैव विनोदितोऽहं चकार लध्वीमयि भोः प्रतिज्ञाम्।
फलन्ति मे सम्प्रति दुर्विपाकाः कुप्यानि कस्मै प्रवणीयकोऽहम्।।51।।
न योजितो ज्ञातमिदं विधात्रा सीताविवाहस्तदलं श्रमेण।
शठोऽहमेवास्मि सुतापकारी कृतेदृशी येन नता प्रतिज्ञा।।52।।
विज्ञाप्य राजा नयनाम्बुधाराप्रभिन्नकायो नतमौलिरित्थम्।
प्रस्थातुकामोऽभवदेव यावज्जगाद तावत्खलु गाधिसूनुः।।53।।
क्लैव्यं गमः मास्म विदेहराज ! प्रपूर्यते सम्प्रति तेऽभिलाषः।
व्यपोह्यते नो तमसां हि भारः खद्योतपुञ्जै रविभाऽपनेयः।।54।।
न शारदी चन्द्रमुदी कदाचिच्छिखावलानां भवतीष्टसाध्या।
न चापि तारापथचारुगङ्गा सम्भावयत्यानतभूमिगर्तान्।।55।।
उत्तिष्ठ भो राघव रामभद्र ! विपद्यते न्वेष महीमहेन्द्रः।
प्रवर्षणैः किं ज्वलिते हि शस्ये कालोचितञ्चैव विभाति यत्नः।।56।।
उत्थापयेमं शिवचापमुग्रं मौर्वीं समारोपय मानवेन्द्र !
समादिशत्येष गुरुस्त्वदीयो विदेहजां ह्लादय तां विदेहम्।।57।।
निदेशमाकर्ण्य गुरोश्चिकीर्षुः प्रियं समेषां रघुनन्दनोऽपि।
समुत्थितोऽतर्कितमेव पीठात्तुङ्गाद्रिसानोरिव बालसूर्यः।।58।।
क्षणं नृपेषु क्षणमुन्मुखेषु प्रजाजनेषु क्षणमात्मबन्धौ।
महर्षिराजर्षिचयेषु वीरः क्षणं प्रचस्कन्द विलोचनानि।।59।।
ततश्च नैराश्यपयोधिवेल्लद्विलोलकल्लोलदरीगृहेषु।
निमज्जितां शम्बरशावकाक्षीं सम्मूर्छितां भूमिसुतां ददर्श।।60।।
निभालयन्तीं करकावपातं विहङ्गबालामिव तर्षदीनाम।
विकर्तनाकांक्षितभूरिभाग्यां पाथोजिनीं सिन्धुरमर्दिताङ्गीम्।।61।।
जातास्मि मातस्तव पूतकुक्षौ विशामि तत्रैव सृतिं प्रदेहि।
इति त्रपाभारनताननेन्दु मीमांसमानामिव भागधेयम्।।62।।
वृथैव कस्माज्जनिता पितुर्मे निकारहेतुस्तदहं क्षमे नो।
निरन्तरालाङिघ्रनखोपघातैस्सञ्चूर्णयन्तीमिव जन्मदात्रीम्।।63।।
अथोपरक्तामिव पार्वणेन्दोर्ज्योत्स्नामिवाश्च्योतनदुर्विधां ताम्।
निर्भर्त्सितां किन्नरलोकबालां ददर्श सीतां किल राघवेन्द्रः।।64।।
विदेहजाभावितचित्तवृत्तेरसौ निमेषोऽपि रघूद्वहस्य।
अनन्तकल्पक्षयजातमानः कालो बभूवार्तिविनाशनस्य।।65।।
अलं विलम्बेन हृदोति मत्वा ससार रामः कतिचित्पदानि।
प्रियाप्रियं हृद्यतमं चिकीर्षुश्शिवायुधस्यान्तिकमाजगाम।।66।।
मृत्युर्गतो गाधिसुतेन दिष्टे मूर्च्छा गतोत्तिष्ठति रामभद्रे।
क्लैव्यं गतं शम्भुधनुस्समीपं रामे स्थिते सौम्यविदेहजायाः।।67।।
ततः क्षणेनैव समच्र्य शम्भुं पिनाकमन्तःकरणे गुरुञ्च।
सकृन्मृगाक्षीमवलोक्य सीतां पस्पर्श कीदण्डमुपेत्य रामः।।68।।
अथोल्मुकीभूतमयूखजाले विस्मापयन्भूमिभृतां सहस्त्रम्।
मध्येन जग्राह शरासनं तत्सलीलमारोपयति स्म रामः।।69।।
आरोप्य मौर्वीमपि यावदेव कोदण्डदण्डं परिपूरयेत्सः।
भग्नं धनुस्तावदहो पुराणं प्रचण्डरावैश्शलथयत्त्रिलोकीम्।।70।।
संस्पर्शणे संग्रहणे कराभ्यां सन्तोलने वा गुणपूरणे वा।
चापस्य किञ्चित्करणेऽपि भूपा द्रष्टुं न शेकुः कृतभूरियत्नाः।।71।।
कोदण्डमैशं रघुनन्दने द्राक् प्रभञ्जयत्येव चकम्प भूमिः।
वैवर्ण्यदैन्योपहता महीपा अवाङ्मुखा भीतियुता निपेतुः।।72।।
प्रशिश्यिरे दिक्षु नदन्मतङ्गा ममौ धराभारमनन्तकोऽपि।
कुलाचलाश्शीर्णतरास्ततञ्चुर्व्योमापि चिच्छेद हि सन्धिबन्धान्।।73।।
क्षणं जहुश्चाप्सरसोऽपि नृत्यं न किंन्नराश्चापि दयाम्बभूवुः।
भीतोत्थिता नो सुषुपुर्दिगीशाः स्वयं शचीशोऽपि शुशाव भीत्या।।74।।
वात्या ववौ कालघनो जगर्ज ववाम शम्पापि दहत्स्फुलिङ्गान्।
समग्र एवाण्डकटाह इत्थं बभ्राम सस्याम जजार मिम्ये।।75।।
प्रसूनजातं ववृषुस्समन्ताद् वृन्दारका वीतभयाः प्रहृष्टाः।
अवेत्य रामाच्छिवचापभङ्गं सर्वेऽपि याताः प्रकृतिं निजेष्टाम्।।76।।
अथाङ्गना मैथिलपौरवध्वो लाजाक्षतादीनि कलं वहन्त्यः।
समाययुर्दुर्लभदर्शनार्थं विवाहगीतानि समुच्चरन्त्यः।।77।।
ततश्च सीरध्वजपट्टराज्ञी सहैव वृद्धाभिरुपेतपार्श्वा।
ननन्द जामातरमम्बुदाभं सहोदरञ्चापि हिमावदातम्।।78।।
घटेन शूर्पेण पटाञ्चलेन प्रदक्षिणीकृत्य वरन्नु राज्ञी।
वात्सल्यनिस्यन्दिविलोचनाभ्यां निपीय वेश्माभिमुखीबभूव।।79।।
अथालिभिर्दत्तबलाभिमाना प्रियाङ्कपालीषु विनोद्यमाना।
सम्प्रस्थिता मैथिलराजकन्या प्राणेश्वराणामभिनन्दनाय।।80।।
अग्रेसरीकृत्य पदद्वयं सा बाला क्वचित्साध्वसमन्दवेगा।
पश्चात्पदं न्वेकमुपाययौ यज्जिगाय तेनैव तु शम्बरारिः।।81।।
सा मल्लिकाक्षप्रमदाङिघ्रचर्या नीराजना विग्रहसम्मुखीना।
शशाकङ्कलेखेव पुरस्सन्ती सीता कथञ्चित्प्रियमाजगाम।।82।।
दीप्त्या रविश्चन्द्रिकयेव चन्द्रो वसन्तलक्ष्म्येव हि चैत्रमासः।
रत्या स्मरो लोकपतिः श्रिया वा रराज रामोऽपि तया तदानीम्।।83।।
मुहुर्मुहुस्तुल्यवयस्सखीभिः प्रणोदिता भूमिसुताऽथ दीना।
आरोप्य कण्ठे वरमाल्यमाशु प्राणेश्वरस्याश्रुमुखीबभूव।।84।।
विदेहजे ! ब्रूहि पुनस्तदुक्तं श्रुतं मया यत्किल वाटिकायाम्।
अये दयस्वेति निशम्य नर्म प्रियोदितं सा ह्रियमाप तन्वी।।85।।
ईषत्स्मितस्थूलकटाक्षवाचा प्रसादयन्ती दयितं छविल्लम्।
मध्येसभं बाढमये दयस्व प्राणेश्वरेति प्रतिमायिता सा।।86।।
अर्धाङिगनी दाशरथेर्बभूव प्रभामयी भूमिसुता प्रियेण।
खञ्जीकृते शम्भुशरासनेऽस्मिन् स्वयंवरेणैव जगत्समक्षम्।।87।।
नृपमुवाच तथापि मुनीश्वरो दशरथं त्वरितन्नु समाहवय।
भवतु येन विवाहकुतूहलं रघुपतेरुभयोरपि सौख्यदम्।।88।।
इति गुरौ वदति द्रुतवाहनो ह्यनुचरो जनकस्य निदेशतः।
दशरथं नरपालपुरन्दरं गमयितुं प्रययौ त्वरितं रघून्।।89।।
तत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवम्
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
सर्गोऽयं ननु सप्तमः परिणतिं राजेन्द्रकाव्येऽभजत्
सीतारामविवाहवर्ण्यविषयः श्रीजानकीजीवने।।90।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेवचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।91।।
इतिश्रीमद्दुर्गौप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये स्वयंवरसंज्ञकः सप्तमः सर्गः
अष्टमः सर्गः
अथाधिपः पङिक्तरथोऽधिगत्य प्रवृत्तिमाह्लादकरीमुपेताम्।
तनूजसौभाग्यनिवेदयित्रीं बभूव सम्मोदविसंष्ठुलाङ्गः।।1।।
मुदो न मान्त्यो हृदि भूमिपस्यास्त्रताङ्गता नेत्रकुशेशयाभ्याम्।
प्रसुस्त्रुवुर्मौक्तिकमञ्जुभासो गलावरोधानपि सन्दधानाः।।2।।
कुटुम्बिनः प्रीतियुजो महिष्योऽनुजीविनश्चापि सुहृत्सखायः।
निशम्य रामेण पिनाकभङ्गं प्रगूढहार्दं नितरां वितेनुः।।3।।
श्रितप्रतिद्वारकदीपमाला प्रकीर्णगन्धोदकरम्यवीथी।
सुसज्जितोत्कण्ठितनायिकेव चकासयामास पुरी रघूणाम्।।4।।
गृहीतसत्कारमथो विसृज्य प्रजेशभृत्य खलु कोसलेन्द्रः।
गुरुं समासाद्य नमद्वचोभिश्चकार विज्ञापितपथ्यतथ्यम्।।5।।
अरुन्धतीजानिरपि प्रहृष्टो गुणब्रजं तं रघुनन्दनस्य।
प्रकल्प्य रोमाञ्चपरीतकायः क्षणं हृषीकाशुवशं जगाम।।6।।
दिदेश भूपं मुदितः पुरोधा द्रुतप्रयाणाय च तं शुभंयुः।
न येन माङ्गल्यघटी व्यतीयाद् विवाहवृत्तस्य विदेहपुर्याम्।।7।।
अमात्यवर्यस्तु सुमन्त्रनामा तदाज्ञया कोसलभूमिभर्तुः।
प्रबन्धमेको विदधे समग्रं चमूचराकांक्षिततुल्ययोगम्।।8।।
अथाश्वहिङ्कारसहस्त्रभिन्ना द्विपेन्द्रचीत्कारशतप्ररूढा।
रथाङ्गसंघर्षरवानुविद्धा चमूः प्रयाणत्वरया रराज।।9।।
ततो वसिष्ठप्रमुखाः प्रतस्थुर्महर्षयस्ते शिविकाधिरूढाः।
विलोलकाम्बोजहयाश्ववारौ कुमारकौ द्वौ ययतुः पुरस्तात्।।10।।
मतङ्गजारुढ इयाय कश्चित् क्रमेलकोत्तुङ्गककुत्स्थितो वा।
ययुश्च केचिद्द्रुतयाप्ययानै रथैश्शताङ्गैश्शकटादिभिर्वा।।11।।
पताकियाष्टीकधनुर्धरा वा पुरोगनैस्त्रिंशिककाण्डवन्तः।
पदातिपारश्वधिकायुधीया उरश्छदच्छन्नसमग्रकायाः।।12।।
कलम्बोदण्डनिषङ्गचर्मप्रकृष्टशीर्षण्यविभूषिताङ्गाः।
सहस्रिणस्सैन्यचराश्च जैत्राः पुरो ययुर्नर्मवचोऽनुलीनाः।।13।।
ततोऽनुकामीन इभेन्द्रपृष्ठे विराजमानोऽधिपचक्रवर्ती।
स कोसलेन्द्रोऽपि समर्च्य देवान् प्रतिग्रहस्थोऽनुससार सैन्यम्।।14।।
चलत्यमुष्मिञ्जवने नृलोके सहस्रनादच्छुरितो बभूव।
स्फुटप्रतिध्वानविकीर्णरूपो गभीरकोलाहलको हि कश्चित्।।15।।
प्रणादसंहूतिविवादपृच्छास्तवापलापोत्तरवाचिकाद्यैः।
विमिश्रितोऽसौ वरयात्रिणां कोऽप्यभूद्रवो व्योमविकम्पकारी।।16।।

सुवाहनारोहणलीलयैयं पुरौकसां चित्तविनोदमिष्टम्।
समानयन् कोसलचक्रवर्ती समाससादाथ विदेहदेशम्।।17।।
अवाप्य सम्बन्धिजनोचिताढ्यां लसत्सपर्यां निमिवंशकेतोः।
न मार्गशूलं स्मृतवान्नृपेन्द्रः समित्रवर्गस्सगुरुस्सभृत्यः।।18।।
वचोऽधिकां कर्ममयीं प्रतिष्ठां ततोऽप्युदूर्ध्वां प्रियताभिशंसाम्।
समर्पयामास विदेहराजो नृपाय साकेतधनाय तस्मै।।19।।
लसत्तडागाजिरजातपद्मैर्वहत्समीरानुगतैश्च गन्धैः।
पतद्द्विरेफोद्गतमञ्जुरावैस्सभाजयामास नृपं निसर्गः।।20।।
पुराङ्गनाकण्ठजलोकगीतैः प्रकीर्णलाजाक्षतगन्धचूर्णैः।
नटीजनोद्भावितनर्मवाक्यैर्ननन्द सीरध्वजपूश्च भूपम्।।21।।
यथोचितैर्वैदिकलौकिकैर्वा क्रियोपचारैर्वरयात्रिपुञ्जम्।
समर्चयन् प्रीतमना विदेहो न कस्य हृद्यां ममतामवाप।।22।।
न तादृशी प्राघुणसित्क्रयाऽभूत्कदापि काचित्क्वचिदातिथेयैः।
इतीव वृद्धा निभृतं लपन्तः श्रुताः पुरीवीथिषु वाचि दक्षाः।।23।।
अथाज्ञयोद्वाहविधानकार्यं पुरोधसोः प्रारभतानुरूपम्।
मृदङ्गवेणुस्वनघुष्टभावं दधह् वधूगीतपदैर्गुरुत्वम्।।24।।
दुकूलशाटीवृतचारुगात्राऽवगुण्ठिता यावकपाटलाङिघ्रः।
ततोऽङ्कपाल्या शनकैरनायि क्षमासुता नापितधर्मपत्न्या।।25।।
क्षणं स्थिता राघवदक्षिणांशे ततश्च वामे गुरुणोपदिष्टा।
रराज तन्वी श्रितमल्लिकाक्षा निपानतल्पे वरटोत्तमेव।।26।।
अथोपपन्नेऽखिलमाङ्गलिक्ये विवाहचर्याश्रितकर्मकाण्डे।
समं महिष्या मिथिलापुरीन्द्रः समाययौ सौम्यसुतार्पणाय।।27।।
स राघवेन्द्रस्य पदे त्रिवारं मिलत्कराभ्यां परिवर्तिताभ्याम्।
जलेन विक्षाल्य निधाय शीर्षे प्रपूरयामास पितृप्रभारम्।।28।।
निशाक्षतोन्मिश्रदधिप्रपूरैः प्रदीप्तभाले विरचय्य शुभ्रम्।
विशेषकं दाशरथेरनल्पं प्रजेश्वरोऽवाप सुखातिरेकम्।।29।।
ततश्च सम्पाद्य तदेव कृत्यं वधूटिकावेषलसत्सुतायाम्।
स कारयामास निजानुरूपां क्रियां महिष्याऽपि शुभामनूनाम्।।30।।
क्षणे च तस्मिन् कलकण्ठवत्यो जगुस्सुवासिन्य उलूलुमिश्रम्।
विवाहकालोचितवल्गुगीतं चराचराश्च्योतनकं प्रसिद्धम्।।31।।
चलो निपोऽथावपनं चलं तत्कुशाग्रधाराऽपि विचञ्चलाऽसौ।
चलो वधूटीजनकोऽपि कुर्वन् सुतार्पणं मण्डपके विभाति।।32।।
प्रदत्तवस्त्रं श्वसुरेण धर्तुं वरो न जानाति कलानभिज्ञः।
प्रदर्शयत्येव ततो नु धृत्वा स्वयं कुमारो वधुकानुजातः।।33।।
कुमार भो मैथिलभूपजन्मन् ! न तेऽम्बुधारा भवताद्विभिन्ना।
विभिन्नधारे सति पात्रतोये भवेद्धि कौलीनमथोपहासः।।34।।
वरोत्तरीयग्रथितांशुकान्ता कृतावगुण्ठा परितोऽग्निवेदीम्।
चचाल सप्तभ्रमिपूरणाय विदेहजान्ते सह राघवेण।।35।।
मरन्दमाध्वीमधुरैर्वचोभिस्तदापि सख्यो नवलोकगीतम्।
जगुर्मनोज्ञं वरयात्रिपक्षे प्रसूतसौख्याभिरुचि प्रकामम्।।36।।
भ्रमिर्गतेयं प्रथमा समाप्तिं तवास्मि सम्प्रत्यपि तात ! साऽहम्।
भ्रमिर्द्धितीयाऽपि मम व्यतीता तवैव सम्प्रत्यपि तात ! साऽहम्।।37।।
भ्रमिस्तृतीयाप्यधुनोपपन्ना भवामि सम्प्रत्यपि तात ! तेऽहम्।
भ्रमिश्चतुर्थी विगताऽधुनाऽपि तवैव पाल्या ननु तात ! मान्या !!38।।
भ्रमिर्व्यतीता खलु पञ्चमीयं तवैव कुक्षौ प्रभवामि तात।
इयञ्च षष्ठी भ्रमिरप्यतीता सुतां निजामेव कुरुष्व दीनाम्।।39।।
प्रपूर्यते सम्प्रति सप्तमीयं भ्रमिर्मदीया सह दुर्लभेण।
बतास्मि तात ! च्युतमातृसौख्या परस्य वित्तं न्वधुनैव जाता !!40।।
निशम्य भावाञ्छ्रितगीतगर्भान् स्मृताङ्कजाशैशवकेलिसौख्यौ।
विमुक्तनेत्राम्बुजवारिधारौ विषेदतुर्विह्वलदम्पती तौ।।41।।
विदेहनाम्नोऽपि विलोक्य रागं सुतोत्तमायां ननु लौकिकं तम्।
विवाहपीठस्थितसर्वलोको बभूव नीहारलसत्कुवेलम्।।42।।
विवाहसप्तभ्रमिपूरणान्ते गुरोर्निदेशः किल रामभद्रः।
पवित्रसिन्दूरभरैस्सहेल बुभूष सीमन्तमथोर्विजायाः।।43।।
शनैर्व्यतीते च विवाहवृत्ते प्रभूतलाजाक्षतपुष्पवर्षैः।
सभाजयामासुरुपेत्य सर्वे वरं वधूटीञ्च शुभैषणाभिः।।44।।
विराजते यावदयं नगेशो वसुन्धरायां हिमवत्किरीटः।
महीयते यामुनगाङ्गसङ्गो हृदङ्गणे तीर्थपतेश्च यावत्।।45।।
निशाकरार्कौ किल यावदेतौ चकासतो व्योम्नि समञ्जसाय।
अखण्डसौभाग्यमुदेतु तावद्द्वयोरपीति स्वजनैर्बहूक्तम्।।46।।
त्रयोऽपि रामेण समं कुमारा वृताः कुमारीभिरथाधिपस्य।
वनश्रियावाप्तसुखे वसन्ते सुखं न कासां वनवल्लरीणाम्।।47।।
अथागते मङ्गललग्नकाले निजाङ्कजास्वामिकुलप्रयाणम्।
व्यचिन्तयद्भूमिपतिर्महिष्या सहैव सम्मन्त्र्य कुलानुरूपम्।।48।।
ततश्च सख्यो गृहकार्यदक्षा लसच्चतुष्षष्टिकलाप्रवीणाः।
विदेहजां संविदधुस्सयत्नं प्रसाधनैश्चारुतरैर्वधूटीम्।।49।।
गलेऽनघं मौक्तिकदाम शुभ्रं विलोलकेशेष्वपि चन्द्रहारम्।
श्रुतिद्वये काञ्चनकुण्डले द्वे ललन्तिकां वक्षसि हृद्यरूपाम्।।50।।
प्रकोष्ठयोहतह्याटकपारिहार्यौ प्रगण्डयोरङ्गदचारुयुग्मम्।
कटौ च काञ्चीं चरणाङ्गुलीषु ध्वनत्तुलाकोटिकदम्बकानि।।51।।
प्रसूनपुञ्जं कबरीदरीषु प्रकृष्टधम्मिल्लपदे च पत्रम्।
दुकूलचोलाप्रपदीनवस्त्रं पयोधराद्यङ्गयचेषु रम्यम्।।52।।
विभूषणान्येवममूनि धृत्वा निवीतगूढा वधुकानुरूपा।
अनन्तविच्छित्तिततिं दधाना विदेहजाऽभासत देवजेव।।53।।
प्रभातमार्तण्डरुचिप्रलीना हिमाचलश्रीरिव वेषरम्या।
प्रसूनपुञ्जोपहितेव वाटी रराज रोचिष्णुरसौ वधूटी।।54।।
ततः क्षणेनैव वियोगमूला दुरन्तविश्लेषकरी समेषाम्।
समाययौ कान्तगृहप्रयाणे घटी समर्थाऽवनिनन्दनायाः।।55।।
चमूरुबालेव कृताभियाना वनान्तरे ज्ञातिजनान्विहाय।
विशालमुक्ताफलसन्निभास्त्रा बभूव दीना कृपणा च सीता।।56।।
कथं न दैवेन हृताऽस्मि बाल्ये भणाम्ब ! कस्मादिह जीविताऽस्मि।
पृथङ् न कार्या तव नन्दिनीयं गृहान्तरे जीवति नैव सीता।।57।।
चिनोति का सम्प्रति देवपुष्पं रुणद्धि का वा भवतीं प्रयत्नैः।
विलिम्पति द्वारभुवञ्च का वा वदाम्ब ! का ते कुरुते सपर्याम्।।58।।
न चास्मि जाता तव पूतकुक्षौ यतोऽसि मातर्मयि दारुणा त्वम्।
भुवि प्रलीनामनुभूय नूनं जहासि मां निःस्पृहलोष्टबुद्ध्या।।59।।
अये जनन्यद्य कथं स्वकीयां सुतां विदूरीकुरुषे निरीहाम्।
विलोक्य निःस्नेहमिमं स्वभावं विखण्डितास्थैव ममास्ति जाता।।60।।
वृथैव सीतेति सुतेति मातर्ममाम्बकज्योतिरिति प्रकामम्।
पदैर्विभिन्नैः प्रतिबोधयन्ती प्रतारयस्येव दिनानि यावत्।।61।।
इतीव नाना गलदश्रुमिश्रैः स्खलद्वचोभिः परिदेवमाना।
सखीजनाम्बामपि रोदयन्ती विदेहजा प्रस्थितकातराभूत्।।62।।
क्षणं निजाम्बां पितरं पितृव्यं क्षणं स्वसारञ्च सखीजनञ्च।
निपीड्य दोर्भ्यां हतधैर्यभावा रुरोद तन्वी शिथिलाङ्गयष्टिः।।63।।
यथाकथञ्चिच्छिविकाधिरुढा बहिर्वनं यावदथ प्रतस्थे।
अमन्दरागोच्छ्रितहार्दभावाः स्त्रियोऽन्वयुस्तां शनकै रुदत्यः।।64।।
निजास्यगण्डूषजलप्रपूरैर्विलङ्घ्यकामं शिविकां भगिन्याः।
विदेहसूनुर्महतां निदेशैरपीपलल्लोकपरम्परां ताम्।।65।।
अथ प्रजेशो जनकोऽङ्कपाल्यां सुतां समाधाय मृदूपदेशैः।
पटाञ्चलेनाश्रुजलं प्रमृज्य प्रसादयन् संस्पृहयाम्बभूव।।66।।
विमुञ्च कातर्यमयि प्रसूते ! श्रृणुष्व वैदेहि ! मदीयवाचम्।
गतासि सौभाग्यविकाक्षितानां वधूचितानां ममतां फलानाम्।।67।।
धनं भवत्येव सुताऽन्यदीयं पिताऽवितामात्रमसौ नु तस्याः।
समर्प्य जातेऽधिकृतेऽद्यतां त्वां विभाति निर्मक्षिकमेव मच्छम्।।68।।
प्रयाहि पुत्रि ! प्रथितस्वभावे ! ध्रुवं विजानीहि मृषा न भाषे।
इतः प्रभृत्येव तवास्ति हृद्यं गृहं तदायोध्यकमेव सर्वम्।।69।।
पिता न तेऽहं महिषी न माता कुशध्वजश्चापि न ते पितृव्यः।
स कोशलेन्द्रोऽस्ति पिता तदीया इतः परं मातृसमा महिष्यः।।70।।
धनुर्धरो नीलबलाहकाभः पयोदमन्द्रध्वनिमण्डितास्यः।
कुवेलदृष्टिः प्रतिपन्नशौर्यस्तवास्ति सर्वस्वमसौ हि रामः।।71।।
विधेहि देवृत्रयमेव वत्से ! सहोदरान् मार्दवजातहार्दान्।
तथावरोधस्थसखीनिकायं विपश्य शीलेन सदा स्वस्सृणाम्।।72।।
स्वसेवया वृद्धजनादराद्यैर्मधूकमाधुर्यलसद्वचोभिः।
प्रियोचितप्रीणनया च नूनं प्रयासि सौभाग्यमथाङ्गनानाम्।।73।।
स सान्त्वयन् गाढशुचं वचोभिस्सुतां नरेशो न च वेद किञ्चित्।
निरर्गलाश्रुप्रसरैस्तथापि प्रपाद्रतामीयतुरस्य गण्डौ।।74।।
पुनः पुनर्विस्मृतसंस्मृतार्थान् निवेद्य भावान् हृदये च कृत्वा।
नृपः पृथक्कारितलोलवत्सां स सौरभेयीमपि घोरदुःखैः।।75।।
विमानयन् वृद्धजनप्रयासैर्यथाकथञ्चित् प्रकृतिं जगाम।
विदेहजा चापि विदेहभूमिं प्रणम्य सार्धं स्वजनैः प्रतस्थे।।76।।
गता सीता दूरं स्वसृभिरथ सार्धं विधुमुखी
समारोहोऽप्येवं परिणयविधेः पूर्तिमभजत्।
विदेहोऽसौ किन्तु क्षपितचितिबुद्धिव्यतिकरो
न निद्रातुं रात्रौ क्षणमपि शशाक क्वचिदपि।।77।।
शुकी प्रोड्डीना स्यात्कथमपि शलाकाभवनत-
स्तथापि व्याहारा अमृतरससिक्ता न धिरताः।
गतायां सीतायां स्वजनमहितायामपि तथा
न तस्याः सद्भावाः स्मृतिपथमपास्य व्युपरताः।।78।।
हसन्ती शस्यौधैस्तुहिनपतनैः कम्पिततनुः
ज्वलन्ती नैदाघैः प्रखरकिरणैर्ग्रीष्मसमये।
यथा तोषं याता विविधपरिवर्तैरपि धरा
तथेयं कन्याऽपि भ्रमति नितरां नैति विकृतिम्।।79।।
सुतेयं पत्नीयं भवनवधुकेयं च भगिनी
ननान्देयं श्वश्रू स्तनयदयितेयं च जननी।
सखी नप्त्री पौत्री किमधिकमहो गौरवपदं
न किं धत्ते कन्या द्रुहिणरचनायामनुपमा।।80।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवम्
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
सर्गौऽयं लसदष्टमः परिणतिं राजेन्द्रकाव्येऽखिले
सम्प्राप्तः श्वसुरालयाभिध इह श्रीजानकीजीवने।।81।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड् राजेन्द्रकाव्यद्रुमः।।82।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशातंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये श्वसुरालयसंज्ञकोऽष्टमः सर्गः
नवमः सर्गः
अथातिवाहयत् कालं मध्येमार्गं कदम्बकम्।
अयोध्यामाससादान्ते सत्वरं वरयात्रिणाम्।।1।।
पूर्वमेव कृतं पौरैस्संविधानकमुत्तमम्।
तेषां सभाजनायैव साग्रहं सपरिश्रमम्।।2।।
चन्दनोशीरकस्तूरीगन्धपुष्पमयैर्जलैः।
अभिषिक्ताः पुरीरथ्याः आमोदं शोभनं दधुः।।3।।
चत्वरं तोरणं द्वारं गेहिवेश्म चतुष्पथम।
जातं दृष्टिहरं सर्वं मञ्जुमाकन्दपल्लवैः।।4।।
आपणो विपणी रम्या सुभगा पण्यवीथिका।
गजशालाऽश्वशाला च पक्षिशालाऽथ मन्दुरा।।5।।
सञ्जवनं मठश्चैत्यं प्रपाऽऽवेशनमन्दिरम्।
श्रेष्ठिहर्म्यं गवाक्षश्च राजसौधेऽवरोधनम्।।6।।
विटङ्कवलभीवेदीप्रधणाङ्गणमण्डपाः।
अररार्गलनिश्रेणिप्राकारपरिखादिकाः।।7।।
सर्वमेव जनस्थानं यत्र कुत्रापि संस्थितम्।
नगरे राघवेन्द्रस्य सज्जितं सर्वतोमुखम्।।8।।
भोगावती न नागानां द्युसदां नामरावती।
नालका राजराजस्याप्ययोध्यातुल्यताङ्गता।।9।।
कर्णिकारैश्च बन्धूकैर्मल्लिकाचम्पकादिकैः।
प्रसूनैर्विधैश्शोभां सन्दधे माल्यसूत्रितैः।।10।।
राजधानी रघूणां सा साक्षान्मनुविनिर्मिता।
विच्छित्तिं न कथं दध्याद्यत्र राजाऽजनन्दनः।।11।।
अथ प्रविष्टमात्रे तु वरयात्रिकदम्बके।
विविधध्वनिसम्भिन्नेऽयोध्यायां मोदवर्धिते।।12।।
पुरौकसां विरावोऽभूत्कश्चित्तारतरोऽनघः।
साधुवादलसद्गर्भो वर्धापनपुरस्सरः।।13।।
बालवृद्धातिवृद्धाणां यूनामथ नतभ्रुवाम्।
हृत्सु हर्षा ममुर्नैव सम्मर्दमवलोक्य तम्।।14।।
पौरसीमन्तिनीवर्गो लाजाक्षतसुवर्षणैः।
सुख सभाजयामास प्रत्यागतपुरेश्वरम्।।15।।
मङ्गलाशंसिगीतानि कुमार्यः कलकण्ठिकाः।
जगुराश्च्योतनैः शब्दैः प्रीतिभाञ्जि शुभागमे।।16।।
एवं व्यतिकरे जाते तच्छिविकाचतुष्टयम्।
सहसैवागतं तूर्ण राजमन्दिरसम्मुखम्।।17।।
श्रुत्वा प्रियजवैर्वृत्तं हृदयानन्दवर्धनम्।
कौशल्यादिमहिष्यस्ता आगता गृहतो बहिः।।18।।
दृष्ट्वा स्तनन्धयान् वत्सान् प्रोषितान् प्रह्वताङ्गताः।
सौरभेय्य इवातस्थुर्महिष्यो हर्षविह्वलाः।।19।।
तासां नयनपद्मेषु नीहारकणिकोपमम्।
अस्त्रजातमथालोकि नववात्सल्यमेदुरम्।।20।।
एतावदन्तराले तु शिविकाः पार्श्वमागताः।
चित्रांशुकसमाच्छन्नाः संवर्धितकुतूहलाः।।21।।
यावदन्तःपुरं पश्येद् दृश्यं सूक्ष्मेक्षिकन्नु तत्।
तावदग्रेसरीभूयारुन्धतीजानिरव्रवीत्।।22।।
महिष्यो ननु भद्रन्ते श्रृणुध्वं मामकं वचः।
शुभा घटीयं व्यत्येति तदलं कालयापनैः।।23।।
यावज्जीवमिमा देव्यो वधूट्यो जनकात्मजाः।
भवेयुरङ्कभागिन्यो भवतीनां न संशयः।।24।।
तदस्ति दर्शनस्पर्शालापश्रवणहेतवे।
प्रभूतहायनोन्मानः कालो मोदविवर्धनः।।25।।
साम्प्रतन्तु विधातव्या भवतीभिः प्रदक्षिणा।
लोकवंशानुकूलैव वधूनामभयङ्करी।।26।।
श्रुत्वा गुरुजनाज्ञप्तिं पट्टराज्ञी शुचिव्रता।
अग्रे ससार कौशल्या नवमाङ्गल्यशंसिनी।।27।।
वृद्धाभिरुपदिष्टार्था क्रोडीकृतपरम्परम्।
अपूपुरन्महाराज्ञी प्रत्युद्गमलसद्विधिम्।।28।।
प्रथमं दीपकव्रातैरानुपूर्व्याऽभिनन्दनम्।
वधूनां किल सर्वासां विदधे स्मितमण्डिता।।29।।
ततः शूर्पेण कुम्भेन मुशलेनाञ्चलेन च।
गीतानुसृतसत्कारा सम्पाद्य कुलमङ्गलम्।।30।।
स्नुषाः प्रावेशयद् राज्ञी सुभगे राजमन्दिरे।
ललनाजनकण्ठोत्थगीतध्वनिभिरञ्चिते।।31।।
वधूदर्शनसोत्कण्ठाः कौतूहलविनोदिताः।
पुञ्जीभूताः सुवासिन्यो राजसौधमथागताः।।32।।
क्वास्ति रामप्रिया सीता कीदृशी ननु लक्ष्यते।
क्व सन्ति सखि वीराणामन्येषाञ्च कुलाङ्गनाः ।।33।।
मृगाङ्कसुमुखी सीता रूपसौन्दर्यदेवता।
श्रुता मया त्वया हञ्जे ! किन्नु दृग्गोचरीकृता ।।34।।
उर्मिला कीदृशी भाति माण्डवी च कियद्वयाः।
श्रुतकीर्तिश्च रूपेण स्वसारमनुयाति काम् ।।35।।
इत्येवमादिपृच्छाभिर्वर्धयन्त्यः कुतूहलम्।
परस्परं लपन्त्यश्च पृथग्वयस्समन्विताः।।36।।
मार्गयन्त्यश्च पन्थानं समुत्सारणकौशलैः।
अहमहमिकाग्रस्ता ययुरग्रे च काश्चन।।37।।
महोत्साहसमारम्भैर्यातायातविवर्धितैः।
प्रासादः कोशलेन्द्रस्य श्रृङ्गाटकसमोऽभवत्।।38।।
अथ गच्छत्सु कालेषु राजमन्दिरमङ्गलम्।
शनैः शनैश्च सार्थक्यं सामञ्जस्यमुपागतम्।।39।।
पृथग्वासगृहे सीता माण्डवी च पृथग्गृहे।
उर्मिलाऽपि पृथग्गेहे श्रुतकीर्तिः पृथग्गृहे।।40।।
एवं खलु चतसृणां वधूनामुत्तमस्थितिः।
राजमन्दिरकक्षेषु राज्ञीभिर्विहिताऽनघा।।41।।
श्वश्रूणां सान्त्वनैर्मातृनिर्विशेषैश्च पावनैः।
सस्मरुर्न वधूट्यस्ता बान्धवापायवेदनाम्।।42।।
दयिते राघवेन्द्रेऽपि बद्धरागा विदेहजा।
साम्प्रतं यौवनारम्भसाफल्यमचिराद्गता।।43।।
सा बाला कामवृत्तानां रहस्यानुभवाद्बहिः।
अप्रगल्भाऽपि जीवेशं सपर्ययाऽरराध तम्।।44।।
कदाचित्सान्ध्यवेलायां सा पश्यन्त्यात्मनश्छविम्।
आलिलिङ्ग प्रियं भीत्या मणिस्तम्भेऽन्यशङ्कया।।45।।
कदाचिदर्धसुप्ता सा स्वामिना नमरागिणा।
वानरादिस्वनैर्मन्द्रैः क्रन्दमानैव बोधिता।।46।।
गच्छ मैथिलि ! माता त्वां पृच्छतीति प्रियोदिता।
श्वश्रूङ्गताऽप्यनाहूता कदाचिदगमत्त्रपाम्।।47।।
अन्तःपुरप्रतोलीषु चरन्ती निभृतम्मुदा।
स्तम्भकोणनिलीनेन प्रियेण गोपितात्मना।।48।।
मुञ्चमुञ्चेति सव्रीडं भणन्ती मृदुवाचिकम्।
कदाचिच्च दृढं बद्ध्वा भुजयोराशु चुम्बिता।।49।।
पश्याम्ब ! वधुकेयन्ते मां दुनोति कियच्चिरम्।
सर्वाणि वस्तुजातानि गोपायति ममालये।।50।।
तद्भणाम्ब ! धनुर्बाणं शीघ्रमेव ददात्वियम्।
सुहृदो मां प्रतीक्षन्ते मृगयाव्यवसायिनः।।51।।
इति प्रियोपलब्धा सा मुधैवालीकभाषिणा।
मात्रादेशवशात्सीता जानन्त्यपि प्रियश्रमम्।।52।।
कदाचिदुत्थिता यावच्छयनीयमुपाययौ।
तावदेव समाश्लिष्टा निर्दयं दयितेन सा।।53।।
शरासनं गृहाणेदं यदर्थमस्मि विघ्निता।
पुनः पुनः भणन्त्येवं कान्तं पूर्णमनोरथम्।।54।।
सा च सानुनयं प्रोक्ता राघवेणाल्पभाषिणा।
अनेन धनुषा सीते ! मे किमस्ति प्रयोजनम्।।55।।
नेदं मुग्धे ! प्रयाचेऽहं किञ्चिदन्यदभीप्सितम्।
अन्य एव नु ते बाणा अन्यदेव शरासनम्।।56।।
वचोवागुरया बद्धा प्रियैणैवं निरुत्तरा।
यावत्स्तिमितनेत्राभ्यां द्रष्टुकामाऽभवत्प्रियम्।।57।।
तावद्विदेहजादृष्टिं लक्ष्यीकृत्याथ राघवः।
साकूतवचनैः प्रीतैर्दर्पकाङ्कुरवर्धनैः।।58।।
दोर्भ्यां निपीड्य तामूचे सीते ! श्रृणु वदामि यत्।
शरास्ते दृष्टिसम्पाता नेत्रयुग्मञ्च कार्मुकम्।।59।।
अहमेव मृगीभूय त्वया हन्येऽनिशं शुभे !
सम्माव्ये न कथं बाले ! त्वदास्येन्दुचकोरकः।।60।।
कर्णामृतझरीकल्पं श्रुत्वा प्रियतमोदितम्।
निर्व्याजमधुरं रम्यं स्मरभावविवर्धनम्।।61।।
प्रभातकुन्दसंकोचा लोलवत्सतरीगतिः।
त्रपाभारनिरुद्धाऽपि कान्तानुनयचञ्चला।।62।।
शनैस्तदङ्कमासाद्य न किञ्चिदपि कुर्वती।
अमन्दानन्दसन्दोहं लेभे प्रियतमोद्यमैः।।63।।
एवं विविधकेलीभिर्यातयामा विदेहजा।
नो शशाक चिरं ज्ञातं हायनानां गतागतम्।।64।।
प्रातरेव समुत्थाय कृतपादाभिवन्दना।
प्राणेश्वरस्य श्वश्रूणां श्वसुरस्यापि धीमतः।।65।।
कल्यवर्तं विनिर्माय भोजयामास साग्रहम्।
सर्वान् कुटुम्बिनो बाला सर्वकल्याणशंसिनी।।66।।
स्नात्वा ततोऽञ्जलिं दत्वा कुलदेवेभ्य इत्वरी।
राघवेन्द्रं प्रियं भेजे सुवेषा चन्दिरानना।।67।।
भगिनीनां विनोदाय सा कदाचिदुपेयुषी।
तासां निवाससद्मानि कुरुते स्मानुरञ्जनम्।।68।।
आर्ये ! स्वदेवरं पश्य मां दुनोति कटूक्तिभिः।
मिथिला शिथिलेत्येवं पङ्किलाऽप्युर्मिलेति च।।69।।
किं भणामि हसत्येष आकेकरदृशाऽनिशम्।
शिवचापप्रतिज्ञार्थं तातपादं विनिन्दति।।70।।
एवमादिपरीवादान् श्रुत्वा स्मेरानना सती।
कुप्यति स्म रुषा सीता लक्ष्मणाय पिकस्वरा।।71।।
कथं त्वया स्वसेयम्मे साधिक्षेपं विहस्यते।
अयि भोः लक्ष्मण ! ब्रूहि कथं तातो विनिन्द्यते ??72।।
कूष्माण्डालाबुतुल्याः किं मिथिलायाः कुमारिकाः।
यास्तु यः कोऽपि गृह्णीयात् पक्वान्नाशनलोलुपः।।73।।
वीर्यशुल्का भवन्त्येताः काऽत्र कार्या विचारणा।
अयोध्यादारिका एव सन्ति दानार्पणक्षमाः।।74।।
मिथिलानुग्रहेणैवादर्शयन्नपि पौरुषम्।
भार्यां प्राप्तोऽसि भद्र ! त्वं सुरबालासमप्रभाम्।।75।।
मदर्थं तेऽग्रजेनैव भग्नं शिवशरासनम्।
भनक्षि हृदयं तस्या ईदृशोऽसि महाबलः ??76।।
एवमार्यावचोयुक्ता सिद्धमैथिलगौरवा।
उर्मिलाऽपि जहासोच्चैस्तालशब्दविकस्वरा।।77।।
जितम्मयेति निस्वानैर्वासगेहान्तरालकम्।
नर्महास्यपरीताङ्गं विच्छित्तिं परमां ययौ।।78।।
एवमामोदनिर्भिन्ना व्यतीयुर्वासराश्च ते।
मैथिल्या रामभार्याया अयोध्याराजमन्दिरे।।79।।
शुकाश्च सारिका हंसाः पिकाश्चातककेकिनः।
पालिता गायने दक्षाः शिक्षिता रक्तकण्ठकाः।।80।।
मरीचिमालिनः पूर्वं जगुरिक्ष्वाकुशंसनम्।
प्रातरेव समुत्थाय मिलित्वाऽथ पृथक् पृथक्।।81।।
जातं कोकनदं भिन्नं वाति मन्दं समीरणः।
नीहारकणिकाश्चापि नलिनीपत्रभर्त्सिताः।।82।।
खर्परच्छदिरन्ध्रेभ्यो धूमराशिः समुत्थितः।
क्षामच्छायश्च वारुण्यां दृश्यते शर्वरीश्वरः।।83।।
प्रेक्षावतां समारोहे मूर्खाणां दुर्गुणा इव।
तारका विलयं याता भाति शुभ्रं दिगन्तरम्।।84।।
राघवेन्द्र ! समुत्तिष्ठ जननी त्वां प्रतीक्षते।
इति प्रीतिमयैर्वाक्यैः सारिकाऽकृत बोधनम्।।85।।
पर्यायेण शकुन्तास्ते निजवाचमथाऽब्रुवन्।
येन सर्वर्तुसंस्थानं राजसौधोऽभवत्किल।।86।।
यदा जातु वसन्तर्तौ फाल्गुने धृतवैभवे।
माकन्दमञ्जरीरम्ये पीतसर्षपमण्डिते।।87।।
होलोत्सवः समायातो महद्भिस्संविधानकैः।
नेत्रपथ्यकरं दृश्यं तदा राजकुलेऽभवत्।।88।।
गन्धचूर्णै रजोभिश्च पुष्पाणां पटवासकैः।
तारापथाङ्गणं रम्यं सुरचापायितं वभौ।।89।।
यदा च वामनीभूय पृष्ठतो नीरवैः पदैः।
समाक्रम्य स सौमित्रिर्भ्रातृजायां प्रगृह्य च।।90।।
कपोलमण्डले गौरे कज्जलं कर्दमं मसीम्।
लिम्पति स्म भृशं नृत्यन् चर्चरीं कामिनीप्रियाम्।।91।।
तदान्तःपुरसीमासु महोल्लासमहोदधिः।
रिङ्गदुन्मदकल्लोलो निर्भरं कोऽप्यजायत।।92।।
यदा च माण्डवी सुप्तं लक्ष्मणं प्रीतदेवरम्।
श्मश्रुकूर्चादिभिर्वक्रैश्चित्रितवत्यनर्गलम्।।93।।
दर्शं दर्शं तदा बोधे भण्डवेषं तदीयकम्।
अट्टहासैश्च ताः सर्वाः प्रत्युज्जग्मुस्तमञ्जसा।।94।।
गच्छ लक्ष्मण ! शालायां निजां पश्य मुखच्छविम्।
दर्पणे कृतसंस्कारे लप्स्यसे परमं सुखम्।।95।।
भ्रातृजायावचोभङ्ग्या प्रेरितः प्रेक्ष्य दर्पणे।
वैरूप्यं लज्जितस्तावत् कृत्रिमरोषमुद्रया।।96।।
कया कृतं तिसृणां भोः ब्रूहि शीघ्रमिति ब्रुवन्।
विवल्गनैः कृताटोपैरवरोधञ्च नन्दयन्।।97।।
समुपस्थापयामास लक्ष्मणो गृहताण्डम्।
सर्वकार्यं परित्यज्य सर्वे यद् ददृशुश्चिरम्।।98।।
विविधसौख्यरसामृतमेदुरं प्रतिदिनं समजायत सङ्गतम्।
पतिगृहे मिथिलाधिपनन्दिनी ननु जिगाय गुणैर्जनमानसम्।।99।।
किसलयैररुणारूणकान्तिभिर्नवनवैश्च विकासमुपेयुषी।
गृहलतेव सुखानि विदेहजा नवनवानि ददर्श प्रियाङ्गणे।।100।।
दिनं चान्द्रं ज्योत्स्नातुलिततपनं शीतलकरं
निशीथिन्यो नूनं प्रखररवितापप्रहरणाः।
तमो ज्योतिर्ज्योतिस्सघनतम इत्येवमनिशं
विपर्यस्तं सर्वं जनकतनुजायास्समभवत्।।101।।
यत्काव्यं तरुणायते नवनवोन्मेषैर्लसद्वैभवं
सान्द्रानन्दमरन्दविन्दुरुचिरं वाण्याशिषाऽनारतम्।
राजेन्द्रस्य कृतावगान्नवमकस्सर्गो नु निश्शेषतां
वध्वाचारसुसंज्ञको रसभरे श्रीजानकीजीवने।।102।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्यैकपुण्यं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।103।।
इतिश्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीनाभिधे महाकाव्ये वध्वाचारसंज्ञको नवमः सर्गः
दशमः सर्गः
प्रिया वल्लभा राघवेन्द्रस्य सीता रघूणां गृहे चारुचर्या वसन्ती।
न सस्मार तूर्णङ्गतं हायनानां व्यतीयुस्समा द्वादश स्वप्नतुल्याः।।1।।
अथायोध्यको भूमिपालः कदाचिच्चिरं दर्पणे लोकयन्नानेन्दुम्।
स्फुरत्कर्णपालीश्रितं केशराशिं हिमश्वेतमालोक्य खिन्नो बभूव।।2।।
चिरव्यायतेनापि यज्जीवितेन क्षमोऽसौ न वेत्तुं विलासैर्बभूव।
रहस्यं तदेव स्फुटं दैवगत्याऽभवत्कोसलेन्द्रस्य कल्याणकारि।।3।।
गुरुं दर्पणं मन्यमानो महीपस्तमुत्थाप्य गाढं प्रचुम्ब्यादरेण।
गवाक्षे च संस्थाप्य हासं वितन्वन्ननिच्छन्नपि क्लेशचिन्तापरोऽभूत्।।4।।
गतं जीवनं चारुचर्याभिरेव प्रजारक्षणैर्दानधर्मक्रियाभिः।
न मे पुत्रलाभत्किमप्यन्यदिष्टं पुराऽऽसीन्न वा वर्तते नापि भावि।।5।।
ददावासनं देवराजोऽपि मह्यं जयानन्तरं शौर्यसाह्यं विलोक्य।
न वा मर्त्यलोके न वा देवलोकेऽपरं काङ्क्षितं सत्तरं विद्यते मे।।6।।
तथाप्यस्ति चिन्त्यं ममैतावदेव स्वयं मानस किन्न जातं विरक्तम्।
निसर्गं खलीकृत्य किञ्चिन्न लोके क्षणं शोभते जीवितं वा जडं वा।।7।।
मृतं संविलोक्यापि नो तर्कतेऽद्धा जनो यत्स्वयं सोऽपि मृत्युग्रहेऽस्ति।
निजं सुस्थिरं सर्वतन्त्रस्वतन्त्रं विजानाति जीवः कियच्चित्रमेतत्।।8।।
कृपा जागदीशीयमाभाति यन्मे हितं प्रस्तुतं सत्वरं दर्पणेन।
इदानीं न कार्यो विलम्बो न तर्को मया चिन्तनीयं ध्रुवं वर्तमानम्।।9।।
अयं राज्यभारोऽधुनाऽऽरोपणीयो दृढस्कन्धयो रामचन्द्रस्य शीघ्रम्।
स एवास्ति धर्मेण पुत्रक्रमेण प्रजाऽऽकाङिक्षतेनापि योग्यो महिम्नः।।10।।
प्रजारञ्जने साधुः रामः क्षमोऽस्ति स्वभावेन शौर्येण सोदर्यसक्तः।
प्रशासत्यहो रामभद्रे रघूणां भवेदक्षया कीर्तिरित्येव मन्ये।।11।।
परन्त्वेकमेवास्ति दुःखं सुखघ्नं न मे पुत्रकौ द्वावयोध्यास्थितौ स्तः।
विना कैकयीनन्दनं प्राणभूतं प्रहर्षक्षणोऽयं व्यलीको विभाति।।12।।
परं भावुका कम्रधीः कोमलात्मा परं मानिनी कैकयी मत्प्रियासु।
तथाप्यात्मजाताधिकं निर्विकारं मयाऽऽलोकितं प्रेम रामे तदीयम्।।13।।
अतस्तामुपैष्यामि पश्चादिदानीं गुरुं वंशवन्द्यं वसिष्ठं प्रपद्ये।
रघूणां समग्रेऽपि सत्कृत्यजाते स एवास्ति मान्यस्स एव प्रमाणम्।।14।।
इति स्वान्तके साधु निश्चित्य हृष्टः सुमन्त्रं समादिश्य साकेतभूपः।
समारुह्य जैत्रं रथं तीव्रगत्या वसिष्ठाश्रमं शीघ्रमेव प्रतस्थे।।15।।
विलोक्यागतं कोसलेन्द्रं महर्षिः स पप्रच्छ भव्यं कुलस्य प्रजानाम्।
निशम्याशयं रामराज्याभिषेकोत्सवस्याधिकं तस्य सौख्यं बभूव।।16।।
अवादीत्स राजन्नुदारोऽतिरम्यस्त्वया चिन्तितोऽयं स्वकर्तव्यभावः।
प्रजाक्षेमयोगोपपत्तिप्रलीनः शतायुष्यमाधत्स्व कीर्तिं लभस्व।।17।।
यथा प्राप्तकालोऽम्बुदो वृष्टिमेति प्रभो ! तावकी धर्मबुद्धिस्तथैव।
नकार्योविलम्बोऽनभीष्टश्शुभेऽस्मिन् भवेद्रामराज्यं प्रजासौख्यकारि।।18।।
इतीवाशु सम्मन्त्र्य नक्षत्रराशिग्रहस्तोमयोगानुकूल्यं विचार्य।
लिखित्वाऽभिषेकोचितं द्रव्यजातं ददौ पत्रिकां भूपहस्ते पुरोधाः।।19।।
प्रमोदार्णवं भूरि रिङ्गत्तरङ्गं मनोव्याधिकूलङ्कषं युक्तबुद्धया।
कथञ्चिन्नियम्यागतः कोसलेन्द्रः पुरीं पूर्वजानां मुदा तामयोध्याम्।।20।।
प्रसारङ्गता किन्तु कर्णाद्धिकर्णं सरन्त्याशु वार्ताऽभिषेकस्य रम्या।
प्रभाते ततश्चान्यदेवातिभिन्नं समालक्ष्यत प्रेष्ठरूपं नगर्याः।।21।।
त एव द्रुमास्ताश्च शाखास्त एव क्षुपास्ताश्च वल्ल्यो न किञ्चिद्द्वितीयम्।
तथाप्यागते भाति नव्या वनाली वसन्ते यथा राजधानी तथैव।।22।।
प्रयातेष्वथो पञ्चषेष्वेव पौरा दिनेष्वट्टवाटीगृहद्वारभूमीः।
सुसंस्कारसम्मार्जनादिक्रियाभिः परं दर्शनीयत्वमानीतवन्तः।।23।।
समग्रा पुरी कान्तकान्ता रघूणां बभौ नायिका प्रीतिबद्धप्रियेव।
ततं यावदालोकमासीद् विभुत्वं स्फुटं रामराज्याभिषेको नगर्याम्।।24।।
इत श्रश्रेयसे यत्नवान् कोसलेशस्ततश्चान्यदेवाश्रयद्भागधेयम्।
यदर्थं सुरैः प्रार्थितं रामजन्म क्व तस्य प्रपूर्तिर्नृपत्वाभिषेकैः ??25।।
धराचक्रमासीद् विषन्नं विषण्णं विशीर्णं विदीर्णं विकर्णं निकामम्।
तिरस्कृत्य विष्णुं प्रसाद्याशुतोषं जगद्रावणो रावणोऽसौ तताप।।26।।
गुहाकन्दराभ्यन्तरे भूधराणां दिनान्यायुषस्तापसा हन्त निन्युः।
न धर्मो न यज्ञो न वा देवपूजा क्वचित्सम्मताऽऽतङ्कतो रावणस्य।।27।।
जिताः सिद्धगन्धर्वकिम्मानवाद्याः सुरा इन्द्रकीनाशयक्षेशमुख्याः।
बलीयानलं मित्रभूतोऽथ वाली सहस्त्रार्जुनो जामदग्न्येन दीर्णः।।28।।
न शत्रुस्त्रिलोक्यामहो रावणस्य क्वचित्कोऽपि जैत्रोऽधुना वा न तस्य।
निशीथप्रभोऽसावतस्सत्प्रकाशं खलीकृत्य लोकत्रयेशो बभूव।।29।।
स्फुटंतद्विनाशस्य राज्याभिषेकोत्सवोऽयं महान् प्रत्यवायोऽभविष्यत्।
अतश्शारदा देवकल्याणकामा द्रुतं मन्थराऽऽमन्त्रणेष्वाविवेश।।30।।
प्रकृत्यैव दुर्मर्षणा कुब्जपृष्ठा सुरप्रेरिताऽसौ पुनर्लोकयन्ती।
स्फुरद्धर्षसम्भारसिन्धुं नगर्यां प्रविज्ञाय सर्वं ससादाशु सौधम्।।31।।
पदास्कन्दिता कालसर्पीव रोषाच्छ्वसन्ती द्रुतं लोहितप्रेक्षणाऽसौ।
स्मितैर्नन्दिता भूपपत्न्या सहेलं विपृष्टा कथं मन्थरे ! खिद्यसे त्वम्।।32।।
पुनश्चाद्य कैश्चिद्दहन्नर्मवाक्यैश्छविल्लैः सृतिस्थैर्विमानीकृतासि ?
व्यथा काचिदन्याऽथवा बाधते त्वां करिष्येऽभ्युपायं द्रुतं ब्रूहि तन्मे।।33।।
अलं राज्ञि ! मच्चिन्तया सुस्थिराऽहं निजं भव्यमीक्षस्व किन्तु प्रनष्टम्।
यतोऽहं स्थिता देवि ! त्वद्दास्यकर्मण्यतो दुःखितास्मीत्युवाचोन्मुखी सा।।34।।
विलोक्येङ्गिताकारचेष्टादि तस्याः कटिभ्रामणं दृष्टिमाकेकरीञ्च।
गता कैकयी विस्मयं भावयन्ती बलीयो भयं किञ्चिदासन्नमेव।।35।।
मृदुस्निग्धवाक्यैस्सगाढोपगूढं यदा स्वामिनी साधु पप्रच्छ सर्वम्।
तदा मन्थरा सिद्धहस्तप्रचारा विषोद्गारदक्षा वचो व्याजहार।।36।।
समाचर्यते रामराज्याभिषेको धरावल्लभेन श्रुतं किं त्वयाऽपि ?
शुभे ! नागराश्चापि जानन्ति सर्वे त्वमेवैकला वञ्चितासि प्रवृत्त्या।।37।।
त्वदीयं सुतं प्रोषितं संविधाय प्रजेशस्सपत्नीसुतं सत्करोति।
न वाऽपेक्षते मन्त्रणं तावकीनम् इतस्तेऽधिकं न्यक्कृतं नाहमीक्षे।।38।।
विहायान्यभार्यागृहाणि प्रजेशस्तवाराधने योऽनिशं सिद्ध आसीत्।
स एवाधुना क्षीरमक्षीमिव त्वां क्षिपत्येव दूरे ततः स्तम्भितास्मि।।39।।
लता शाखिशाखाच्युता कान्तभक्तिप्रगाढानुरागच्युता चापि भार्या।
सकृदभूशये राज्ञि ! शीर्षाधिरोहम् अवाप्तुं क्षमे नैव सत्यं ब्रवीमि।।40।।
समाकर्ण्य मर्मच्छिदं वाग्विकल्पं विवेकप्रदीपं रुषा निर्वपन्ती।
मुधा कुर्वती दोरके सर्पबुद्धिम् अभूत्कैकयी मन्थरारुढभव्या।।41।।
प्रजेशोहितं स्वापमानं स्मरन्ती मुखं पाणिनाऽऽच्छाद्य राज्ञी रुरोद।
उवाचाथ दीना प्रभो ! किं करोमि प्लुता सत्यमेवाऽस्म्यहं वञ्चितास्मि।।42।।
विना मन्मतै राजकार्याणि भूपः स्वतन्त्राण्यपि प्रीतिमान्नो चकार।
विधूयाधुना प्रेष्ठभार्यामिदानीं तनोत्येकलोयौवराज्याभिषेकम् ??43।।
न किं रामभद्रे ममास्ति प्रगाढं परं प्रेम पूतं दृढं निर्विकारम् ?
अहं प्रत्यवायोन्मुखी नाभविष्यं तदीयाभिषेको यदि ख्यापितः स्यात्।।44।।
यदीयाननेन्दुं चकोरीव नित्यं निपीयैव मे धन्यमासीत्प्रभूत्वम्।
तमेवात्मजं जीवितं जीवितानां कथं नाभिषिक्तं मुदाऽलोकयिष्यम्।।45।।
सहे सर्वमेव प्रभो ! नावमानं छलं वञ्चनं नापि कूटप्रयोगम्।
अहं कैकयी स्वप्नसौधं समेषां धराशायिनं तत्करिष्ये क्षणेन।।46।।
गमिष्याम्यहं मन्थरे ! कोपगेहं मया चिन्तितं भाविकृत्यं यदस्ति।
त्वमप्यद्य मे पश्य रूपप्रभावं नृपप्रेयसीत्वं गतं वर्तते वा।।47।।
इतीवाशु सम्मन्त्र्य राज्ञी विषण्णा विहायान्नतोयाभिषेकावतंसान्।
विरूपा स्रवन्नेत्रसंन्तप्तनीरा व्यथोच्छूनदृष्टिर्गता कोपहर्म्यम्।।48।।
अनुश्रुत्य कर्णाद्धि कर्णं सरन्तीं प्रवृत्तिं नृपो मानिनीमानरक्षी।
द्रुतं कैकयीकोपहर्म्यं ससाद प्रभुर्भूभृतामिन्द्रसख्योपन्नः।।49।।
ददर्श प्रियामश्रुसम्पातसिक्तां प्रभातेन्दुबिम्बाननां भूमिशय्याम्।
गलद्धारताटङ्कमञ्जीरभूषां च्यवन्नूपुरां क्षिप्तकेयूरयुग्माम्।।50।।
प्रकृत्यैव साधुर्नृपः कोसलेन्द्रः सदा कैकयीबद्धचित्तानुवृत्तिः।
अजानन् रहस्यं सहेलं सहासं परामृश्य राज्ञीमुवाचादरेण।।51।।
प्रिये ! स्तोकमात्रापराधस्य दण्डः कथं चीयते भीषणोऽयं मदर्थम्।
मया मन्त्रितं नो त्वया देवि ! तस्माद् दुनोमि स्वयं द्विर्न दण्ड्यो भवेयम्।।52।।
शुभे ! त्वामवाप्तुं समुद्विग्न आसं स्वसङ्कल्पसन्दर्भप्रत्यायनायै।
विपर्यासमेतः क्रमः किन्तु मुग्धे ! प्ररोषः पुरो मेऽभ्युपायश्च पश्चात्।।53।।
अलं राज्ञि ! रोषेण केनासि रुष्टा मया ? स्वाननाम्भोजभृङ्गेण ? कस्मात् ?
समुत्तिष्ठ सन्धत्स्व वासोऽवतंसं वदाऽकाङिक्षतं देवि ! तूर्णं करिष्ये।।54।।
यदि क्लेशहेतुर्भवेदन्य एव तमप्याशु सन्धेहि मा गाः शुचस्त्वम्।
त्वदुद्वेजकं धर्षितुं सुक्षमोऽहं कथा का नराणां सुरं दैत्यसंघम्।।55।।
इतीवोपलाल्याङ्कपाल्यां प्रजेशो यदा कैकयीकोपशान्त्यै जगाद।
तदा मन्थराऽऽमन्त्रितोद्दामवेगा समुत्थाय पार्श्वेण सा व्याजहार।।56।।
व्यलोकोपचारैरलं कोसलेश प्रभो ! नाहमस्मि प्रिया वल्लभाऽसौ।
गतान्येव मे तानि दीप्यद्दिनानि मदायत्तमासीद्यदा मानसं ते।।57।।
मनोध्वंसिनी बुद्धिरासीज्जरायां गता सापि हस्तद्वये पट्टराज्ञ्याः।
यदीयस्सुतो यौवराज्यं भुनक्ति प्रभो ! क्षीरमक्षीव दूरीकृताऽहम्।।58।।
समाकर्ण्य मर्मच्छिदं दीनवाचं नतः स्वापराधेन भूपो जगाद।
अलं कैकयि ! प्राणपाथेयभूते ! उरश्शूलमूलैर्विषाक्तैर्वचोभिः।।59।।
अथाद्यैव ते कामनां पूरयिष्ये पणीकृत्य मज्जीवितञ्चापि देवि !
प्रमाणं तदेवास्तु मे त्वत्परस्य स्वमाकाङिक्षतं प्रस्फुटं ब्रूहि राज्ञि !!60।।
रघूणां कुले सत्यसन्धोऽस्मि जातो गरीयो वचो जीवितेभ्योऽपि येषाम्।
न मे रामचन्द्रात्प्रियं किञ्चिदन्यच्छपाम्यद्य तेनापि वाक्ये स्थितोऽस्मि।।61।।
निरुद्धो भवेद्यौवराज्याभिषेकस्त्वदाकांक्षया कैकयि ! प्राणभूते !
भवेद्वाञ्छितं रत्नमाणिक्यभारं त्वदिच्छानुकूलं किमप्यन्यदेव !!62।।
प्रतिज्ञाव्रतं भूमिपालस्य दृष्ट्वाऽनुभूयान्तरे तस्य सत्याश्रयत्वम्।
सबालस्मितं कैकयी भूपमूचे प्रभो ! स्मारयामि व्यतीतं नु किञ्चित्।।63।।
पुरा नाथ ! देवासुरे भीष्मयुद्धे क्षतः कौशलैर्मे यदा रक्षितोऽसि।
प्रसन्नस्तदा द्वौ वरौ दत्तवान् मे मयाऽयाचितौ ताविह प्रापणीयौ।।64।।
जहासोच्चकण्ठेन भूपो मनस्वी मुदा प्रावदत् भो न कार्ये विलम्बः।
उभाभ्यामलं देवि ! ताभ्यां वराभ्यां वृणीष्व त्रयं साम्प्रतं वा तुरीयम्।।65।।
वचोबद्धमालोक्य भूपं प्रहृष्टं जगादाशु राज्ञी प्रभो ! कोसलेन्द्र !
अनेनैव राज्याभिषेकोत्सवेन सुतः स्थाप्यताम्मे वरोऽयं स एकः !!66।।
वसानस्तपोबल्कलं बद्धकेशः उदासीनवृत्तिश्च रामो वनान्ते।
दशाब्दं तुरीयाधिकं यावदास्तामयोध्यातिदूरं वरोऽयं द्वितीयः।।67।।
निशम्यैव वाचोऽपतद्भूमितल्पे विसंज्ञो नृपश्छिन्नमूलद्रुकल्पः।
चिरस्थायिनीं तामतिक्रम्य मूर्च्छां सनेत्राश्रुपातं स्खलद्वागुवाच।।68।।
कृतं किं त्वया कैकयि ! प्राणहन्त्र्या न यच्चिन्तनीयं मया स्वप्नकेऽपि।
प्रयुक्तं यदि प्रेयसि ! स्फीतनर्मं त्वया मच्चिदर्थं त्यजेस्तर्हि तूर्णम्।।69।।
सुतस्ते भवेत्स्थापितो यौवराज्ये करिष्ये सुखं राज्यतृष्णा न रामे।
द्वितीयं परं जीवितं प्राणमूलं न शक्नोमि रामं पृथक्कर्तुमिष्टम्।।70।।
विजानन्ति देवाः प्रजाः मित्रवर्गा रहस्यं स्फुटन्तेऽपि सुष्ठु प्रियेऽस्ति।
न रामं विना जीवनाय क्षमेऽहं क्षणञ्चापि का वा कथा हायनानाम्।।71।।
यदि स्याद्धवे तेऽणुमात्रं प्रमोहो यदि द्वेषलेशोऽपि पश्चाद्व्यथातः।
प्रजारञ्जने वापि तृष्णा यदि स्याद् ध्रुवं वार्यतां तर्हि पापाङ्कुशोऽयम्।।72।।
मृगप्राणपीडां क्व जानाति भिल्ली मृदुस्वादुमांसार्थिनी लोलजिह्वा।
बभाषे स्फुटं कैकयी कोसलेन्द्रम् अलं देव ! वाचां प्रसारैरपार्थैः।।73।।
अभीष्टम्मया प्रस्तुतं त्वत्प्रमाणं विकल्पो न मे नापि चिन्ताऽपरेषाम्।
ऋतं रक्ष कीर्त्यायकीर्त्यायिदानीं द्रुतं छिन्धि वा नो भवाम्यन्तरायः।।74।।
समासन्नमृत्युव्यथां मन्यमानो नृपः कैकयीं कातरीभूय भूमौ।
पपाताश्रुसिक्तो व्यथाशून्यदृष्टिः फणीवाङ्गनिर्मोककल्पप्रसक्तः।।75।।
प्रगाढं तमस्तीर्णकल्पान्तसन्ध्यं स्फुरज्ज्योतिषां चक्रवालं मिमेथ।
पराह्लप्रवृत्तिः प्रभातेन सार्धं पुरव्यापिनी चर्चया सारिताऽभूत्।।76।।
दवोद्दामदाहप्रदग्धा वनीव प्लवध्वस्तकन्दाङ्कुरा मालभूमिः।
अयोध्या व्यलोकि क्षणेनैव दीना विपद्वारिमग्ना वमद्भूरिशोका।।77।।
अथान्येद्युरेव प्रजेशं विशीर्णं क्षितौ मूर्च्छितं मृत्युनिद्रार्धसुप्तम्।
परित्यज्य धात्रीः प्रजापौरसंघान् अयोध्यामपि क्रीडिताभ्यासपूताम्।।78।।
दधद्वल्कलो बद्धकेशश्च रामः प्रियासोदराभ्यां तृतीयो मनस्वी।
पितुः सत्यरक्षाव्रते दत्तचित्तो वनाय प्रतस्थे रथस्थोऽभिरामः।।79।।
विहङ्गाः स्फुरच्छातकुम्भाञ्चितेषु स्फुटं क्रन्दनं सन्दधुः पञ्जरेषु।
गलन्नेत्रपौरप्रजाऽव्यक्तवाग्भिः रुदन्निर्भरं राजसौधो व्यलोकि।।80।।
विशीर्णाः क्षितौ केचिदत्यन्तवृद्धाः शपन्तो विधिं कैकयीं पापहेतुम्।
उरस्ताडनैः केचिदुन्मादवन्तो द्रुतम्मूर्च्छिताः केचिदाक्रोशयुक्ताः।।81।।
विलोक्य प्रयान्तीं वनं पौरवध्वो विदेहात्मजामीषदुत्स्थावगुण्ठाः।
विकुञ्च्याधरं मौक्तिकस्थूलमश्रुप्लवं सन्दधू राजमार्गाट्टरुढाः।।82।।
सुमन्त्रेण रुद्धोऽपि कोऽप्यश्ववल्गां दृढं हन्त जग्राह दण्डं रथस्य।
कुमाराश्च केचित् क्षितौ शेरतेस्म प्रमोहोपविद्धा द्रुतं क्रन्दमानाः।।83।।
यथा कोकशोकं कुवेलोपतापं जगत्कर्मयोगान्तरायञ्च तन्वन्।
अनिच्छन्नपि प्रैषतेऽस्तं नियोगाद्विधेः भास्करो रामभद्रस्तथैव।।84।।
प्रगाढे तमस्याशु मग्ना पुरी सा श्मसानप्रभा नीरवा प्रेतरुद्धा।
अयोध्यापतिश्चापि निःस्नेहदीपो विलुप्यच्छिखोऽप्राणवर्तिर्बभूव।।85।।
अमृतरसने वाणि ! श्रोत्रं विधूय मदानने।
जननि ! निवस क्लेशं मा गा मनागिति याच्यते।
अवनितनुजासौख्याख्याने जहासि न लेखनीं
समधिकतरं साह्यं कृच्छ्रे विधाय विभावय।।86।।
स्वयमसि परं काव्यं नानाचरित्रसमन्वितं
स्वयमसि कविर्वेधाः साक्षाद् विलक्षणनिर्मितेः।
रसिकहृदयोत्कण्ठा काव्ये त्वमेव सदाशये
जगति भवतीं हित्वा किञ्चिन्न वेद्मि गतागतम्।।87।।
राज्यं चारु विहाय सौम्यमनसा यान्तं वनं वल्लभं
वैदेही वनजीवने सहचरीभूताऽन्वगात्तम्मुदा।
तद्वृत्तं ह्यवतं सयन्नवरुचिस्सर्गे महाकाव्यगः
इत्थं पूर्तिमुपैत्ययं हि दशमः श्रीजानकीजीवने।।88।।
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड्राजेन्द्रकाव्यद्रुमः।।89।।
इति श्रीमद्दुर्गाप्रसादाभिराजीसूनोर्गौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य कृतौ जानकीजीवनाभिधे महाकाव्ये वनवासाभिधो दशमः सर्गः।