तुदादिप्रकरणम्‌

तुद व्यथने। तुदादिभ्य: श: (पा०सू० ३/१/७७) शपोऽपवाद: सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति तस्य ङित्वम्‌ तुदति। अतुदत्‌। तुदतु। तुदेत्‌। तुद्यात्‌। तुतोद। तुतुदतु:। तुतुदु:। तुतोदिथ। लुङि सिचि हलन्तवृद्धि: अतौत्सीत्‌। अतूतुदत्‌। तोत्स्यति। अतोत्स्यत्‌। तोत्त। तुतुषति। तोतुद्यते।

णुद प्रेरणे।

दिश अतिसर्जने।

क्षिप प्रेरणे।

कृष विलेखने। एषां पूर्वानुसारेण उदाहार्यम्‌।

भ्रस्जो पाके। ओकार ओदितश्च (पा०सू० ८/२/४५) इति प्रयोजनं चिन्त्यम्‌ झलां जश्‌ झशि (पा०सू० ८/४/५३) इति सकारस्य दकार: तस्य चुत्वेन जकार: तस्य झलि पदान्ते च संयोगादिलोप: ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणम्‌ भृज्जति। अभृज्जत्‌। भृज्जतु। भृज्जेत्‌। भृज्यात्‌। लिटि बभ्रज्ज। भ्रस्जो रोपधयो रमन्यतरस्याम्‌ (पा०सू० ६/४/४७) इत्यार्धधातुकविकल्पविषये रेफोपधयोर्लोपो रमागम: पक्षे बभर्ज। बभर्जतु:। बभ्रजु: बभर्जु:। बभ्रज्जिथ बभर्जिथ। बभ्रष्ठ बभर्ष्ठ। लुङि वदव्रज० (पा०सू० ७/२/३) इति वृद्धि: व्रश्चादिना षत्वं संयोगादिलोप: षत्वकत्वे शेषं सुबोधम्‌ अभ्राक्षीत्‌। अभ्राक्षिष्टाम्‌। अभार्क्षिषु:। भ्रस्जो रोपधयो रमन्यतरस्याम्‌ (पा०सू० ६/४/४७) इति रमागम: अभार्क्षीत। अभार्क्षिष्टाम्‌। अभार्क्षिषु:। णौ चङि अबभ्रज्जत्‌ अबभर्जत्‌। भ्रक्ष्यति भर्क्ष्यति इत्यादि। भ्रष्टा भर्ष्टा। सनि सनीवन्तर्ध० (पा०सू० ७/२/७९) इति इटो अमागमस्य च विकल्प: तेन चातूरूप्यम्‌ बिभ्रज्जिषति बिभर्जिषति बिभ्रक्षति बिभर्क्षति। यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यत्र ऋत इति वक्तव्यम्‌ इति वचनाद्रीगागम: बरीभृज्यते।

मिल सङ्गमे। मिलति। अमिलत्‌। मिलतु। मिलेत्‌। मिल्यात्‌। मिमेल। अमेलीत्‌। मेलिष्यति इत्यादि। सनि मिमिलिषति। मिमेलिषति। तुदादीनामात्मनेपदेषु उदाहरणमूह्यम्‌। क्षिपतेरभिप्रत्यतिपूर्वात्‌ अभिप्रत्यतिभ्य: क्षिप: (पा०सू० १/३/८०) इति नित्यं परस्मैपदम्‌।

।। मिलतिवर्जमनिट उभयतोभाषा:।।

ऋषि गतौ। ऋषति। आर्षत्‌। ऋष्यात्‌। आनर्ष। आनर्षतु:। आनर्षु:। आर्षीत्‌। आर्षिषत्‌। अर्षिष्यति। आषिष्यत्‌। अर्षिता। सनि अर्षिषिषति। यङ्‌नास्य हलादित्वात्‌।

जुषी प्रीतिसेवनयो:। जुषते। अजुषत। जुषताम्‌। जुषेत। जोषिषीष्ट। जुजुषे। अजोषिष्ट। अजूजुषत्‌। जोषिष्यते। अजोषिष्यत। जोषिता। जुजुषिषते जुजोषिषते, जोजुष्यते।

ओविजी भयचलनयो:। उदविजत आशिषि विज इट्‌ (पा०सू० १/२/२) इति इटो ङित्वम्‌ उद्विजिषीष्ट। लिटि उद्विविजे। लुङि उदविजिष्ट। उद्विजिष्यते। उदविजिष्यत। उद्विजिता। सनि उद्विजिषते।

ओलस्जी व्रीडे। सकारस्य जश्त्वादि भृज्जतेरिव लज्जते। अलज्जतेत्यादि।

।। सेट आत्मनेभाषा:।।

व्रश्चू छेदने। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणम्‌ वृश्चति। अवृश्चत्‌। वृश्चतु। वृश्चेत्‌। वृश्च्यात्‌। लिटि अभ्यासस्य संप्रसारणम्‌ उरत्वं हलादि: शेष: (पा०सू० ७/४/६०) वव्रश्च। वव्रश्चतु:। वव्रश्चु:। वव्रश्चिथ। संयोगादिलोप: षत्वष्टुत्वे वव्रष्ठ। ऊदित्वादिड्विकल्प: लुङि अव्रश्चीत्‌। इडभावे संयोगादिलोप: कत्वषत्वे अव्राक्षीत्‌। व्रश्चिष्यति। व्रक्ष्यतीत्यादि। सनि विवृश्चिषति। विवृक्षति। वरीवृश्च्यते।

व्यच व्याजीकरणे। ग्रहिज्या० (पा०सू० ६/१/६) इत्यादिना संप्रसारणं विचति। अविचत्‌। विचतु। विचेत्‌। विच्यात्‌। लिटि अभ्याससम्प्रसारणं विव्याज। ग्रहिज्यादिसंप्रसारणं विविचतु:। व्यचे: कुटादित्वमनस्तीति वचनात्‌ ङित्वे सति पूर्ववत्‌ संप्रसारणम्‌ अगुणत्वं विविचिथ। लुङि अविचीत्‌। णौ चङि अविव्यचत्‌। विचिष्यति। विचिता। विविचिषति। वेविच्यते।

उछि उञ्छे। नुम्‌ उञ्छति। औञ्छत्‌। उञ्छतु। उञ्छेत्‌। उञ्छ्यात्‌। उञ्छाञ्चकार। औञ्छीत्‌। उञ्छिष्यति। औञ्छिष्यत्‌। उञ्छिता। उञ्छिच्छिषति।

उब्ज आर्जने।

उज्झ उत्सर्गे।

उभ उम्भ पूरणे। पूर्ववत्‌ उभति। लिटि उवाभ।

ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु। ऋच्छति। आर्च्छत्‌। ऋच्छतु। ऋच्छेत्‌। ऋच्छ्यात्‌। लिटि तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आनर्च्छ। अत्र लघूपधत्वादनेन गुणविधि: आनर्च्छतु:। आनर्च्छु:। आनर्च्छिथ। लुङि आड्‌वृद्धि: ऋच्छिष्यतीत्यादि। संपूर्वात् समोगम्यृच्छि (पा०सू० १/३/२९) इत्यात्मनेपदम्‌ समृच्छते इत्यादि आशिषि समृच्छिषीष्ट। लिटि समानर्च्छे। लुङि समार्च्छिष्ट। समृच्छिष्यते इत्यादि।

त्वच संवरणे। त्वचति। अत्वचदित्यादि।

ऋच स्तुतौ। ऋचति। आर्चदित्यादि। लिटि आनर्च। तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) इत्यत्र ऋकारस्तस्यापि रेफस्य वर्णत्वमिष्यते आनृचतु:। आनृचु:। आनर्चिथ।

लुभ विमोहने। लुभति। अलुभत्‌। लुभतु। लुभेत्‌। शेषं लुभ्यतिना समानम्‌। लुङि अलोभीत्‌।

रुष ऋष हिंसायाम्‌। रुषति। ऋषतीत्यादि। लुटि तीषसहलुभरुषरिष: (पा०सू० ७/२/४८) इतीड्विकल्प: रोष्टा रोषिता।

गुफ गुम्फ ग्रन्थे। गुफति। गुम्फति इत्यादि।

शुभ शुम्भ शोभार्थे। शुभति। शुम्भतीत्यादि।

दृभी ग्रन्थे। सन्दृभति। समदृम्भत्‌। सन्दृभतु। सन्दृभेत्‌। सन्दृभ्यात्‌। सन्ददर्भ। सन्ददर्भतु:। सन्ददर्भिथ। समदर्भीत्‌। चङि समददर्भत्‌। समदीदृभत्‌। सन्दर्भिष्यति। सनि सन्दिदर्भिषति।

चृती हिंसायाम्‌। चृतति। अचृतत्‌ इत्यादि। लिटि चचर्त। चचृततु:। चचृतु:। चचर्तिथ। लुङि अचर्तीत्‌। स्यसनो: स्ये सिचिकृतचृतेतीड्विकल्प: चर्त्स्यति चर्तिष्यति। अचर्त्स्यत्‌ अचर्तिष्यत्‌। लुटि चर्तिता। चिचृत्सति चिचर्तिषति।

विध विधाने। विधति। अविधत्‌ इत्यादि।

जुड गतौ। जुडति।

मृड सुखने। मृडति। अमृडदित्यादि।

मृड च । तद्वत्‌।

प्रीण प्रीणने। प्रीणति।

मृण हिंसायाम्‌। मृणति।

तुण तृण कौटिल्ये। तुणति तृणति।

पुण शुभकर्मणि। पुणति।

घुण घूर्ण भ्रमणे। घुणति। घूर्णति।

सुर ऐश्वर्यदीप्त्यो:। सुरति।

खुर छेदने। विखनने च। खुरति।

कुर शब्दे। कुरति।

मुर संवेष्टने। मुरति।

खुर क्षुर विलेखने। खुरति। क्षुरति।

घुर भीमार्थशब्दयो:। घुरति।

पुर अग्रगमने। पुरति इत्येतेषां प्राक्तनप्रक्रियानुभवसंस्कारबलाद्. उदाहरणमूह्यम्‌।

बृहू उद्यमने। बृहति। अबृहदित्यादि। आशिषि बृह्यात्‌। लिटि बबर्ह। बबृहतु:। बबृहु:। ऊदित्वादिड्विकल्प: बबर्हिथ। इडभावे डत्वघत्वष्टुत्वजश्त्वानि बबर्ढ। लुङि अबर्हीत्‌। इडभावे वृद्धि ढत्वभष्त्वकत्वषत्वानि अभाक्षीत्‌। बर्हिष्यति भर्क्षति इत्यादि। बर्हिता बर्ढा। बिबर्हिषति बिभृक्षति। बरीबृह्यते।

तृहू स्तृहू सृहू हिंसायाम्‌। पूर्ववत्‌।

इषु इच्छायाम्‌। इषुगमि० (पा०सू० ७/३/७७) इत्यादिना छत्वं छे च (पा०सू० ६/१/७३) इति तुक्‌ इच्छति इत्यादि। आशिषि इष्यात्‌। लिटि तिपि गुण: द्विर्ववचनेऽचि (पा०सू० १/१/५९) इति स्थानिवद्भावात्‌ इष इत्येतस्य द्विरुक्ति: हलादि: शेष: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इतीयङादेश: इयेष। ईषतु:। ईषु:। इयेषिथ। लुङि ऐषीत्‌। एषिष्यति। ऐषिष्यत्‌। लुटि तीषसह० (पा०सू० ७/२/४८) इत्यादिना इड्विकल्प: एषिता एष्टा। एषिषिषति।

मिष स्पर्धायाम्‌। मिषति। अमिषदित्यादि।

किल शैत्यक्रीडनयो:।

तिल स्नेहने।

सल विकरणे।

विल चसने।

विल वरणे।

इल स्वप्नक्षेपणयो:।

बिल भेदने।

भिल गहने।

हिल भावकरणे।

मिल सिल उञ्छे। एषामुदाहरणमूह्यम्‌।

लिख अक्षरविन्यासे। लिखति। अलिखत्‌। लिखतु। लिखेत्‌। लिख्यात्‌। लिलेख। लिलिखतु:। लिलिखु:। लिलेखिथ। लुङि अलेखीत्‌। सनि लिलिखिषति लिलेखिषति। लेलिख्यते। इत: परं कुटादय: येभ्य: परस्य अञणित्प्रत्ययस्य ङित्वविधि:।

कुट कौटिल्ये। कुटति। अकुटत्‌। कुटतु। कुटेत्‌। कुट्‌यात्‌। चुकोट। चुकुटतु:। चुकुटु:। गाङ्‌कुटादि० (पा०सू० १/२/१) इत्यादिना ङित्वं चुकुटिथ। लुङि अकुटीत्‌। ङित्वाद्गुणाभाव: कुटिष्यति। अकुटिष्यत्‌। कुटिता। चुकुटिषति। चोकुट्यते।

पुट संश्लेषणे।

कुच संकोचने।

कुट शब्दे।

गुद संक्लेदे।

डिप क्षेपे।

वुण क्षेदने।

स्फुट विकसने।

मुट आक्षेपमर्दनयो:। अस्य वा भ्राशेति पक्षसत्‌।

त्रुट कलहकर्मणि।

चुट छेदने।

जुड बन्धने।

कुड मदे।

गुड माने।

लुड संश्लेषणे।

कुट घटने।

गुड घनत्वे बाल्ये च।

घुट प्रतीघाते।

तुड तोडने।

तुट स्फुट संवरणे।

हुड संघाते।

गुड उत्सर्गे।

स्फुर स्फुरणे।

व्रुड संघाते।

जुड हुड निमार्जने।

स्फुर स्फुल संवरणे।

स्फुल सञ्चये च। अनिट: परस्मैभाषा एषां पूर्ववदुदाहरणमूह्यम्‌।

गुरी उद्यमने। आगुरते। आगुरत। आगुरताम्‌। आगुरेत। कुटादिङित्वाद् अगुणत्वम्‌ अगुरिषीष्ट। आजुगुरे। लुङि आगुरिष्ट। आगुरिष्यते। आगुरिष्यत। आगुरिता। आजुगुरिषते। आजोगूर्जते।

।। सेडात्मनेभाष:।।

णु स्तवने। उवङ् नुवति। अनुवत्‌। नुवतु। नुवेत्‌। नूयात्‌। नुनाव। नुनुवतु:। नुनुवु:। नुनुविथ। लुङि ङित्वात्‌ सिचि वृद्धिप्रतिषेध: उवङ्‌ अनुवीत्‌। इमांस्तु सेट: प्रवदन्ति तद्विद: इति वचनात्‌ नुवते। इट्‌ नुविस्यति। अनुविष्यत्‌। नुविता। नुनूषति। सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌प्रतिषेध: आङ्‌पूर्वाद्‌ आङिनुछियोरुपसंख्यानम्‌ इत्यात्मनेपदम्‌ आनुवते। आनुवेते। आनुवन्ते इत्यादि योज्यम्‌।

धू विधूनने। उवङ्‌ धुवति। अधुवत्‌। धुवतु। धुवेत्‌। धूयात्‌। दुधाव। दुधुवतु:। दुधुवु:। दुधविथ। लुङि अधुवीत्‌। कुटादिङित्वाद्वृद्ध्यभाव: अदूधुवत्‌। धुविष्यति। अधुविष्यत्‌। धुविता। दुधूषति। दोधूयते।

हद पुरीषोत्सर्गे।

ध्रु गतिस्थैर्ययो:।

।। सेट: परस्मैभाषा:।।

कुङ् शब्दे। कुवते। कुटादीनां पूर्णो विधि:।

वृङ्‌ व्यायामे। रिङ्‌शयग्लिङ्क्षु (पा०सू० ७/४/२८) इति रिङादेश: यङ्‌वचनसामर्थ्यात्‌ व्यापृयते। व्यापृयत। व्याप्रियताम्‌। व्याप्रियेत। लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) उश्च (पा०सू० १/२/१२) इति कित्वम्‌ व्यापृषीष्ट। ध्वमि मूर्धन्य: व्यापृषीढ्वम्‌। लिटि व्यापप्रे। लुङि सिच: कित्वं सलोप: व्यापृत। व्यापृषाताम्‌। व्यापरिष्यते। व्यापरिष्यत। व्यापर्ता। सनि कित्वदीर्घत्वोत्वदीर्घत्वानि वुवूर्षते। दीर्घे कृते वॄतो वा (पा०सू० ७/२/३८) इत्यधिकृत्य इट्‌ सनि वा (पा०सू० ७/२/४१) इति इण्‌ न भवति ऋकारस्य लाक्षणिकत्वात्‌ यङि रीङृत: (पा०सू० ७/४/२७) व्यापृयते।

मृङ्‌ प्राणत्यागे। म्रियतेर्लुङ्‌लिङोश्च (पा०सू० १/३/६१) इति लुङ्‌लिङोरेवात्मनेपदम्‌ शिति च अन्यत्र शेषात्‌ कर्तरिपरस्मैपदम्‌। म्रियते। अमृयत। इत्यादि पूर्ववत्‌। लिटि ममार। मम्रतु:। मम्रु:। ममर्थ। लुङि। अम्रियतेत्यादि पूर्ववत्‌।

।। तास्यनिटावात्मनेभाषौ।।

रुष गतौ। रुषति।

धृ धारणे। रिङि यङौ धृयति।

क्षि निवासगत्यो:। क्षीयति।

षू प्रेरणे। उपसर्गादि उत्तरस्य उपसर्गात्‌ सुनोति (पा०सू० ८/३/६५) इति षत्वं विषुवति व्युषुवत्‌। विषुवत्‌। विषूयात्‌। स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति नियमादभ्यासस्य षत्वाभाव:। विसुषाव। विशुषुवतु:। विसुषुवु:। विसुषविथ। लुङि द्यसावीत्‌। विषविष्यति। विषविष्यत्‌। विषविता। सनि विसुसूषति। स्तौति ण्योरेव (पा०सू० ८/३/६१) इति नियमात्‌ अभ्यासस्य सत्वाभाव:।

कॄ विक्षेपे। ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं किरति। अकिरत्‌। किरतु। किरेत्‌। इत्वदीर्घ किर्यात्‌। विचकार। विचकरतु:। विचकरु:। विचकरिथ। लुङि वॄतो वा (पा०सू० ७/२/३८) इति दीर्घो नास्ति न लिङि सिचि परस्मैपदेष्विति प्रतिषेधात्‌ अकारीत्‌। अकारिष्टाम्‌। अकार्ष्ट। करिष्यति करीष्यतीत्यादि। सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इति इण्निषेधं बाधित्वा इहनिव इति इड्विकल्पे प्राप्ते कृञ्च पञ्चभ्य: इति नित्येडागम कृत्यादीनां पञ्चानां पृछत्यन्तानां विधीयते पृछतेरप्राप्ते वेवधिकरिष्यति अस्येटो वॄतो वा (पा०सू० ७/२/३८) इति दीर्घं नेच्छति हर्षादिष्वर्थेषु किरतेर्हर्षजीविकाकुलायकरणेषु इत्युपसंख्यानादात्मनेपदम्‌ तत्रावपूर्वात् किरतौ लवन इत्यधिकारे अपाच्चतुष्पाच्छकुनिष्वालेखने (पा०सू० ६/१/१४२) चतुष्पदां शकुनीनां चालेखने गम्यमाने सुट्‌ कात्‌पूर्वो भवति अकस्किरते। हिंसायां गम्यमानायां प्रतिपूर्वाच्च हिसायां प्रतेश्च (पा०सू० ६/१/१४१) इति सुट्‌ प्रतिष्किरति। आशिषि गुण: इडागम: तस्य वॄतो वा (पा०सू० ७/२/३८) इति दीर्घो प्राप्ते न लिङीति प्रतिषेध: अवस्मरिषीष्ट। लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इति इडभावपक्षे उश्च (पा०सू० १/२/१२) इति कित्वादि अवस्कर्षीष्ट। अडभ्यासव्यवायेपीति सुट अवचस्करे। लुङि अड्‌व्यवाये सुट्‌ अवास्कर्षिष्ट। पूर्ववदिडभावे पूर्ववत्कित्वादि अवास्कर्ष्ट। अवस्करिष्यते। अवस्करीष्यते इत्यादि।

गॄ निगरणे। निगरतीत्यादि समवपूर्ववत्‌। अवाद्ग्र: (पा०सू० १/३/५१) सम: प्रतिज्ञाने (पा०सू० १/३/५२) इत्यात्मनेपदम्‌ अवगिरते। सङ्गिरते। आशिषि अवगिरिषीष्ट। संगरिषीष्ट इत्यादि। किरतिवद्योयं लुपसदचर (पा०सू० ३/१/२४) इत्यादिना यङ्‌ ग्रो यङीति लत्वं जेगील्यते।

दृङ्‌ आदरे। रिङियङौ पूर्ववत्‌ आद्रियते। आद्रियत। आद्रियेताम्‌। आद्रियेत। आशिषि लिङ: कित्वम्‌। अद्रिषीष्ट। आदद्रे। लुङि आदृत। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इति इट्‌। आदरिष्यते। आदरिष्यत। आर्त्त्वर्जं सनि आदिदरिषते। आदद्रियते।

धृङ्‌ अनवस्थाने। ह्रियते इत्यादि पूर्ववत्‌।

।। तस्यनिटावात्मनेभाषौ।।

प्रछ ज्ञीप्सायाम्‌। ग्रहित्यादि संप्रसारणं पृच्छति। अपृच्छत्‌। पृच्छतु। पृच्छेत्‌। पृछ्यात्‌। लिट्यभ्यासस्य (पा०सू० ६/१/१७) संप्रसारणं कृताकृतम्‌ पप्रच्छ। पप्रच्छतु:। पपच्छु:। पप्रच्छिथ। इडभावे षत्वष्टुत्वे पप्रष्ठ। लुङि वदव्रज (पा०सू० ७/२/३) इति वृद्धि: षत्वकत्वसत्वानि अप्राक्षीत्‌। अप्राष्टाम्‌। अप्राक्षु:। प्रक्ष्यति। अप्रक्ष्यत्‌। प्रष्टा। सनि रुद्विद् (पा०सू० १/२/८) इत्यादिना षत्वं सम्प्रसारणं पिपृषति। परीपृच्छ्यते। आङ्‌पूर्वाद् आङि नुपृच्छयोरुपसंख्यानम् इत्यात्मनेपदम्‌ संपूर्वात्‌ समोगम्यृच्छि० (पा०सू० १/३/२९) इत्यात्मनेपदं संपृच्छते। आशिषि संप्रक्षीष्ट। लिटि संपपृच्छे। लुङि षत्वकत्वादिपूर्ववत्‌ समपृष्ट। शेषं नेयम्‌।

सृज विसर्गे। सृजति। असृजत्‌। सृजतु। सृजताम्‌। सृजेत्‌। सृज्यात्‌। ससर्ज। ससृजतु:। ससृजु:। क्रादिनियमान्नित्यमिटि प्राप्ते थलि विभाषा सृजिदृशो: (पा०सू० ७/२/६५) इतीड्विकल्प: ससर्जिथ। इडभावे षत्वष्टुत्वे अमागमस्य असृष्ट। लुङि आगम: वदव्रज (पा०सू० ७/२/३) इति वृद्धि: षत्वं अस्राक्षीत्‌। अस्राष्टाम्‌। अस्राक्षु:। स्रक्ष्यतीत्यादि।

लिश अल्पीभावे। लिशतीत्यादि। लिटि लिलेश। लिलिशतु:। लिलिशु:। लिलेशिश। लुङि अलिक्षत्‌। अलिक्षतामित्यादि ।

टुमस्जो शुद्धौ। जश्त्व सत्वे। मज्जति। अमज्जत्‌। मज्जतु। मज्जेत्‌। मज्ज्यात्‌। ममज्ज। ममज्जतु:। ममज्जु:। ममज्जिथ। इडभावे मस्जिनशोर्झलि (पा०सू० ७/१/६०) इति नुम्‌ मस्जेरन्त्यात्पूर्वं तु ममिथेत्यनुषङ्गसंयोगादिलोपार्थमिति वचनात्‌ सकारजकारयोर्मध्ये भवति सगादिलोप: कुत्वानुस्वारादिपरसवर्णा: ममङ्‌थ। लुङि नुमादि पूर्ववत्‌ अमाङ्क्षीत्‌। अमाङ्क्ताम्‌। झलि सलोप: मङ्क्ष्यति। अमङ्क्ष्यत्‌। मङ्क्ता। मिमंक्षति। मामक्ष्यते।

रुजो भङ्गे। रुजति। अरुजत्‌। रुजतु। रुजेत्‌। रुज्यात्‌। रुरोज। रुरुजतु:। रुरुजु:। रुरोजिथ। लुङि वृद्धि: अरोक्षीत्‌। रोक्ष्यतीत्यादि।

चुप स्पर्शे। चुपतीत्यादि।

भुजो कौटिल्ये। पूर्ववत्‌।

स्पृश संस्पर्शने। स्पृशति। अस्पृशदित्यादि। लिटि पस्पर्श। पस्पृशतु:। पस्पृशु:। क्रादिनियमादिट्‌ पस्पर्शिथ। लुङि स्पृशिमृश इत्यादिना वा सिच्‌ अस्पृक्षत्‌। अनुदात्तस्य चर्दुपधस्य (पा०सू० ६/१/५९) इति वा अमागम: अस्प्राक्षीत्‌। अस्पार्क्षीत्‌। स्प्रक्ष्यति। स्पर्क्ष्यति। अस्प्रक्षत्‌। अस्पर्क्ष्यत्‌ इत्यादि।

विच्छ गतौ। छे च (पा०सू० ६/१/७३) इति तुक्‌ गुपूधूपविच्छिपणि (पा०सू० ३/१/२८) इत्यादिनायप्रत्ययान्तो धातु: विच्छायति। अविच्छायत्‌। विच्छायतु। विच्छायेत्‌। आशिषि आयादय आर्धधातुके वा (पा०सू० ३/१/३१) इत्यायप्रत्ययविकल्प: विच्छ्यात्‌। विच्छाय्यात्‌। लिटि विच्छायाञ्चकार। विविच्छ। विविच्छतु:। विविच्छु:। विविच्छिथ। लुङि अविच्छायत्‌। अविच्छीत्‌ इत्यादि।

विश प्रवेशने। विशति। अविशत्‌। लिटि विवेश। विविशतु:। विविशु:। विवेशिथ। लुङि च्ले: क्स: अविक्षत्‌। निपूर्वात्‌ नेर्विश: (पा०सू० १/३/१७) इत्यात्मनेपदम्‌ निविशते। न्यविशत्‌। निविशताम्‌। निविशेत। आशिषि पक्षे लिङः कित्वं निविक्षीष्ट। लुङि न्यविक्षत। निवेक्ष्यत इत्यादि।

मृश आमर्शने। विमृशति। व्यमृशत्‌। विमृशतु। विमृशेत्‌। विमृश्यात्‌। विममर्श। विममृशतु:। विममृशु:। विममर्शिथ। लुङि स्पृशिवत् कार्यम्‌ अमृक्षत्‌। अम्राक्षीत्‌। अमार्क्षीत्‌। म्रक्ष्यति। मर्क्ष्यतीत्यादि।

।। विच्छिवर्जमनिट: परस्मैभाषा:।।

मुच्लृ मोक्षणे। मुचादीनां विंशतिपर्यन्तानां शे मुचादीनाम्‌ (पा०सू० ७/१/५९) इति नुमागम: अनुस्वारपरस्वर्णौ मुञ्चति। अमुञ्चत्‌। मुञ्चतु। मुञ्चेत्‌। मुञ्च्यात्‌। मुमोच। मुमुचतु:। मुमुचु:। मुमोचिथ। लुङि लृदित्वादङ्‌ अमुचत्‌। मोक्ष्यतीत्यादि। स्वरितेत्वादात्मनेपदम्‌ मुञ्चते। अमुञ्चत इत्यादि। आशिषि लिङ: कित्वं मुक्षीष्ट। मुमुचे। लुङि झलो झलि (पा०सू० ८/२/२६) इति सिचो लोप: अमुक्त। अमुक्षाताम्‌। अमुक्षत। मोक्ष्यत इत्यादि। सनि कर्मकर्तर्यकर्मकत्वे गुणो वेति गुणाभ्यासलोपौ मुमोक्षते मुमुक्षते वत्स: स्वयमेव।

लुप्लृ छेदने। लुम्पति। अलुम्पत्‌। लुम्पतु। लुम्पेत्‌। लुप्यात्‌। लिटि लुलोप। लृदित्वादङ्‌ अलुपत्‌। लोप्स्यतीत्यादि। लुम्पते। अलुम्पत इत्यादि।

विदिर् लाभे। विन्दति। अविन्दत। विन्दतु। विन्देत्‌। विद्यात्‌। विवेद। विविदतु:। विविदु:। विवेदिथ। लुङि अविदत्‌। वेत्स्यतीत्यादि। विन्दते। अविन्दतेत्यादि।

लिप उपदेहे। लिम्पति। अलिम्पत्‌। लिम्पतु। लिम्पेत्‌। लिप्यात्‌। लिलेप। लिलिपतु:। लिलिपु:। लिलेपिथ। लुङि लिपि सिचि ह्वश्च (पा०सू० ३/१/५३) इति च्लेरङ्‌ अलिपत्‌। लेप्स्यतीत्यादि। लिम्पते। अलिम्पतेत्यादि। लुङि आत्मनेपदेष्वन्यतरस्याम्‌ (पा०सू० ३/१/५४) इति च्लेरङ्विकल्प: अलिप्त अलिपत।

षिच क्षरणे। सत्वं सिञ्चति। असिञ्चत्‌। सिञ्चतु। सिञ्चेत्‌। सिच्यात्‌। उपसर्गात्‌ (पा०सू० ८/३/६५) इति षत्वम्‌ अभिषिच्यात्‌। अभिषिषेच। अडभ्यासव्यवायेऽपीति षत्वम्‌ अभ्यषिचत्‌। अभिषेक्ष्यति। अभ्यषेक्ष्यत्‌। अभिषेक्ता। स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमादभ्यासात्‌ परस्य षत्वाभाव: सिसिक्षति। यङि सिचो यङि (पा०सू० ८/३/११२) इति षत्वप्रतिषेध: सेसिच्यते। सिञ्चते। असिञ्चतेत्यादि। सर्वं लिपिवत्‌।

।। अनिट उभयतो भाषा:।।

कृती छेदने। कृन्तति। अकृन्तत्‌। कृन्ततु। कृन्तेत्‌। कृत्यात्‌। चकर्त। चकृततु:। चकृतु:। चकर्तिथ। लुङि अकर्तीत्‌। स्येसिचिकृत (पा०सू० ७/२/५७) इत्यादिनेड्विकल्प: कर्त्स्यति कर्तिष्यतीत्यादि।

खिद् परिघाते। खिदति। अखिदत्‌। खिदतु। खिदेत्‌। खिद्यात्‌। चिखेद। चिखिदतु:। चिखिदु:। चिखेदिथ। सिचि हलन्तवृद्धि: चर्त्वम्‌ अखैत्सीत्‌। अखैत्ताम्‌। अखैत्सु:। खेत्स्यतीत्यादि।

पिश अवयवे। पिशति। अपिशत्‌। त्वष्टा रूपाणि पिशतु। पिशेत्‌। आशिषि पिश्यात्‌। लिटि पिपेश। पिपिशतु:। पिपिशु:। पिपेशिथ। लुङि अपेशीत्‌। अपेशिष्टाम्‌। अपेशिषु:। पेशिष्यति। अपेशिष्यत्‌। पेशिता। रलोव्युपधात्‌ (पा०सू० १/२/२६) इति कित्वविकल्प: पिपिशिषति। पिपेशिषति। पेपिश्यते।

‘‘मुचिर्लुपिलिपी लाभे विदि: सिचिकृती विधि:।’
खिदि शिषि ऋषी ज्ञेया नुंविधौ शेमुचादय:।।’’

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे शविकरणास्तुदादय: समाप्ता:।।