मोग्गल्लानव्याकरणस्स विसयक्कमो

अ आदयो तितालीस वण्णा

अकारादयो निग्गहीतन्ता तेचतालीसक्खरा वण्णा नाम होन्ति; अ आ इ ई उ ऊ ए ऐ ओ औ। क ख ग घ ङ। च छ ज झ ञ। ट ठ ड ढ ण। त थ द ध न। प फ ब भ म। य र ल व स ह ळ अं; तेन क्वत्थो? "एओनमवण्णे" (1.37) तितालीसाति वचनं कत्थचि वण्णलोपं ञापेति; तेन पटिसङ्खायोनिसो आदि सिद्धं।

दसादो सरा

तत्थादिम्हि दस वण्णा सरा नाम होन्ति; तेन क्वत्थो? "सरो लोपो सरे" (1.26) इच्चादि।

द्वे द्वे सवण्णा

तेसु द्वे द्वे सरा सवण्णा नाम होन्ति; तेन क्वत्थो? "वण्ण परेन सवण्णोपि"।(1.24)

पुब्बो रस्सो

तेसु द्वीसु यो यो पुब्बो सो सो रस्स सञ्ञो होति; तेसु ए ओ संयोगतो पुब्बाव दिस्सन्ति;
तेन क्वत्थो? "रस्सो वा" (2.64)इच्चादि।

परो दीघो

तेस्वेव द्वीसु यो यो परो सो सो दीघसञ्ञो होति; तेन क्वत्थो? "यो लोपनिसु दीघो" (2.90) इच्चादि।

कादयो ब्यञ्जना

ककारादयो वण्णा निग्गहीतपरियन्ता ब्यञ्जनसञ्ञा होन्‍ति; तेन क्वत्थो ? "ब्यञ्जने दीघरस्सा" (1.33) इच्चादि।

पञ्च पञ्चका वग्गा

कादयो पञ्च पञ्चका वग्गा नाम होन्‍ति; तेन क्वत्थो ? "वग्गे वग्गन्तो" (1.41) इच्चादि।

बिन्दु निग्गहीतं

यवायं वण्णो बिन्दुमत्तो सो निग्गहीत सञ्ञो होति; तेन क्वत्थो "निग्गहीतं" (1.38) इच्चादि; गरु सञ्ञाकरणं अन्वत्थसञ्ञत्थं।

इयु वण्णा झला नामस्सन्ते

नामं पाटिपदिकं तस्स अन्ते वत्तमाना इवण्णुवण्णा झ ल सञ्ञा होन्‍ति यथाक्कमं; तेन क्वत्थो ? "झला वा" (2.115) इच्चादि।

पित्थियं

इत्थियं वत्तमानस्स नामस्सन्ते वत्तमाना इवण्णुवण्णा प सञ्ञा होन्‍ति, तेन क्वत्थो "ये पस्सिवण्णस्स" (2.118) इच्चादि।

घा

इत्थियं वत्तमानस्स नामस्सन्ते वत्तमानो आकारो घ सञ्ञो होति; तेन क्वत्थो? "घ ब्रह्मादिते" (2.62) इच्चादि।

गो स्यालपने

आलपने सि ग सञ्ञा होति; तेन क्वत्थो? "गे वा" (2.67) इच्चादि।

विधिब्बिसेनन्तस्स

यं विसेसनं तदन्तस्स विधि ञातब्बो; "अतो योनं टा टे" (2.43) नरा नरे।

सत्तमियं पुब्बस्स

सत्तमी निद्देसे पुब्बस्सेव कारियं ञातब्बं; "सरो लोपो सरे" (1.26) वेळग्गं; तमहन्तीध कस्मा न होति: सरेतोपसिलेसिकाधारो तत्थेताव वुच्चते पुब्बस्सेव होति न परस्स।

पञ्चमियं परस्स

पञ्चमी निद्देसे परस्स कारियं ञातब्बं; "अतो योनं टा टे" (2.43) नरा नर: इध न होति जन्तुयो अनन्ता, इध कस्मा न होति: ओसध्यो, अनन्तरे कतत्थताय न व्यवहितस्स कारियं।

आदिस्स

परस्स सिस्समानं कारियमादिवण्णस्स ञातब्बं; "र संख्यातो वा" (3.103) तेरस।

छट्ठियन्तस्स

छट्ठिनिद्दिट्ठस्स यं कारियं तदन्तस्स वण्णस्स विञ्ञेय्यं; "राजस्सि नाम्हि" (2.125) राजिना।

ङनुबन्धो

ङकारानुबन्धो यस्स सोन्तस्स होति; "गोस्सावङ्" (1.32) गवास्सं।

टनुबन्धानेकवण्णा सब्बस्स

टकारोनुबन्धो यस्स सो नेकक्खरो चादेसो सब्बस्स होति; "इमस्सानित्थियं टे" (2.127) एसु "नाम्हनिमि" (2.128) अनेन।

ञकानुबन्धाद्यन्ता

छट्ठिनिद्दिट्ठस्स ञानुबन्धकानुबन्धा आद्यन्ता होन्ति; "ब्रूतो तिस्सीञ्" (6.36) ब्रबीति, 'भुस्सवुक्' (6.17) बभूव।

मनुबन्धो सरानमन्ता परो

मकारोनुबन्धो यस्स सो सरानमन्ता सरा परो होति; मञ्च रुधादीनं (5.19) रुन्धति।

विप्पटिसेधे

द्विन्नं सावकासानमेकत्थप्पसङ्गे परो होति; यथा द्विन्नं तिण्णं वा पुरिसानं सहपत्तियं परो; सो च गच्छति, त्वं च गच्छसि, तुम्हे गच्छथ; सो च गच्छति, त्वं च गच्छसि, अहं च गच्छामि, मयं गच्छाम।

सङ्केतो'नवयवोनुबन्धो

यो' नवयवभूतो सङ्केतो सोनुबन्धो ति ञातब्बो; "ल्तुपितादिनमासिम्हि" (ल्तु पिता0– [भदन्त-आनन्द-कौसल्यायन-सम्पादितं संस्करणं (भ0 आ0 कौ0)] (2.59) कत्ता; सङ्केतो ति किं : पकतियादि समुदायस्सानुबन्धता मा होतूति; अनवयवो हि समुदायो समुदायरुपत्तायेव; अनवयवग्गहणं किं "अतेन" (2.110) जनेन; इमिनाव लोपस्सावगतत्ता नानुबन्धलोपाय वचनमारद्धं।

वण्णपरेन सवण्‍णो'पि

वण्णसद्दो परो यस्मा तेन सवण्णोपि गय्हति सं च रूपं,"युवण्णानमे ओ लुत्ता" (1.29) वातेरितं समोना।

न्तु वन्तु मन्त्वा वन्तु तवन्तु सम्बन्धी

वन्त्वादि सम्बन्धियेव न्तु गय्हति; "न्तन्तूनं न्तो योम्हि पठमे" (2.217) गुणवन्तो; वन्त्वादि सम्बन्धीति किं ? जन्तु तन्तु।

सरो लोपो सरे

सरे सरो लोपनीयो होति; तत्रिमे, सद्धिन्द्रियं,नोहेतं, भिक्खुनोवादो समेतायस्मा, अभिभायतनं, पुत्तामत्थि, असन्तेत्थ।

परो क्वचि

सरम्हा परो सरो क्वचि लोपनीयो होति, सोपि, साव, यतोदकं, ततोव क्वचिति किं; सद्धिन्द्रियं, अयमधिकारो आपरिच्छेदावसाना तेन नातिप्‍पसङ्गो।

न द्वे वा

पुब्ब पर सरा द्वेपि वा क्वचि न लुप्यन्ते; लता इव, लतेव, लताव।

युवण्णानमे ओ लुत्ता

लुत्ता सरा परेसं इवण्णुवण्णानं ए ओ होन्ति वा यथाक्कमं; तस्सेदं, वातेरितं, नोपेति, वामोरु, अतेवञ्ञे, वोदकं। कथं पच्चोरस्मिंति ? योगविभागा; वात्वेव तस्सिदं; लुत्तेति किं ? लता इव।

यवा सरे

सरे परे इवण्णुवण्णानं यकारवकारा होन्ति वा यथाक्कमं;व्याकासि, इच्चस्स, अज्झिणमुत्तो, स्वागतं, भवापनलानिलं; वात्वेव– इतिस्स; क्वचीत्वेव–यानीध,सूपट्ठितं।

ए ओ नं

ए ओ नं य वा होन्ति वा सरे यथाक्कमं; त्यज्ज तेज्ज, स्वाहं सोहं, क्वचीत्वेव– पुत्तामत्थि, असन्तेत्थ।

गोस्सावङ्

सरे गोस्स अवङ् होति; गवास्सं, यथरिव तथरिवेति निपातोव; भुसामि वेति इव सद्दो एवत्थो।

ब्यञ्जने दीघरस्सा

रस्स दीघानं क्वचि दीघरस्सा होन्ति व्यञ्जने; तत्रायं, मुनीचरे, सम्मदेव मालभारी।

सरम्हा द्वे

सरम्हा परस्स व्यञ्जनस्स क्वचि द्वे रूपा होन्ति; पग्गहो। सरम्हाति किं ? तं खणं।

चतुत्थदुतियेस्वेसं ततियपठमा

चतुत्थदुतियेसु परस्वेसं चतुत्थदुतियानं तब्बग्गं ततियपठमा होन्ति; पच्चासत्त्या; निग्घोसो, अक्खंति, बोज्झङ्गा, सेतच्छत्तं, दड्ढो (दडढो–भ0 आ0 कौ0), निट्ठानं (निटठानं– भ0 आ0 कौ0), महद्धनो, यसत्थेरो, अप्फुटं, अब्भुग्गतो; एसविति किं ? थेरो; एसंति किं ? पन्थो।

वितिस्सेवे वा

एव सद्दे परे इतिस्स वो होति वा; इत्वेव इच्चेव; एवेति किं ? इच्चाह।

एओनम वण्णे

ए ओ नं वण्णे क्वचि अ होति वा; दिस्वा याचकमागते, अकरम्हसते, एस अत्थो, एस धम्मो, मग्गो अग्गमक्खायति, स्वातनं, हियत्तनं करस्सु; वात्वेव–याचके आगते, एसो धम्मो; वण्णेति किं ?सो।

निग्गहीतं

निग्गहीतमागमो होति वा क्वचि; चक्खुं उदपादि चक्खु उदपादि, पुरिमंजाति पुरिमजाति, कत्तब्बं कुसलं बहुं; अवंसिरोति आदिसु निच्चं ववत्थित विभासत्ता वाधिकारस्स; सामत्थियेनागमोव स च रस्स सरस्सेव होति तस्स रस्सानुगतत्ता।

लोपो

निग्गहीतस्स लोपो होति वा क्वचि; क्याहं किमहं, सारत्तो संरत्तो, सल्लेखो–गन्तुकामो– गन्तुमनोति आदिसु निच्चं।

पर सरस्स

निग्गहीतम्हा परस्स सरस्स लोपो होति वा क्वचि; त्वंसि, त्वमसि।

वग्गे वग्गन्तो

निग्गहीतस्स खो वग्गे वग्गन्तो वा होति पच्चासत्त्या; तङ्करोति तं करोति, तञ्चरति तं चरति, तण्ठानं तं ठानं, तन्धनं तं धनं, तम्पाति तं पाति।निच्चं पदमज्झे– गन्त्वा; क्वचञ्ञत्रापि, सन्तिट्ठति।

ये वहि सुञ्ञो

य एव हि सद्देसु निग्गहीतस्स वा ञो होति; यञ्ञदेव, तञ्ञेव, तञ्हि; वात्वेव– यं यदेव।

ये संस्स

सं सद्दस्‍स यं निग्गहीतं तस्स वा ञो होति यकारे; सञ्ञमो, संयमो।

मयदा सरे

निग्गहीतस्स मयदा होन्ति वा सरे क्वचि; तमहं, तमिदं तदलं; वात्वेव– तं अहं।

व न त र गा चागमा

एते मयदा चागमा होन्ति सरे वा क्वचि; तिवङ्गिकं, इतो नायति, चिनित्वा, तस्मातिह, निरोजं, पुथगेव, इधमाहु, यथयिदं, अत्तदत्थं; वात्वेव– अत्तत्थं; अतिप्पगो रवो तावाति–पठमन्तो पगसद्दोव।

छा ळो

छ सद्दा परस्स सरस्स ळकारो आगमो होति वा; छळङ्गं छळायतनं, वात्वेव–छ अभिञ्ञा।

तदमिनादीनि

तदमिनादीनि साधूनि भवन्ति; तं इमिना तदमिना, सकिं आगामी सकदागामी, एक इध अहं एकमिदाहं, संविधाय अवहारो संविदाहारो, वारिनो वाहको वलाहको, जीवनस्स मूतो, जीमूतो, छवस्स सयनं सुसानं, उद्धं खमस्स उदुक्खलं, पिसितासो पिसाचो, महियं रवतीति मयूरो, एवमञ्ञेपि पयोगतोनुगन्तब्बा, परेसं पिसोदरादिमिवेदं दट्ठव्बं।

तवग्गवरणानं ये चवग्गबयञा

तवग्गवरणानं चवग्गबयञा होन्ति यथाक्कमं यकारे; अपूच्चण्डकायं तच्छं, यज्जेवं अज्झत्तं, थञ्ञं, दिब्बं, पय्येसना, पोक्खरञ्ञो; क्वचीत्वेव– रत्या।

वग्गलसेहि ते

वग्गलसेहि परस्स यकारस्स क्वचि ते वग्गलसा होन्ति; सक्कते, पच्चते, अट्टते, कुप्पते, फल्लते, अस्सते; क्वचीत्वेव– क्याहं।

हस्स विपल्लासो

हस्स विपल्लासो होति यकारे; गुय्हं।

वे वा

हस्स विपल्लासो होति वा वकारे; बह्वाबाधो, बव्हाबाधो।

तथनरानं टठणला

तथनरानं टठणला होन्ति वा; दुक्कटं, अट्ठकथा, गहणं, पलिघो; वात्वेव–दुक्कतं;क्वचीत्वेव–सुगतो।

संयोगादि लोपो

संयोगस्स यो आदिभूतोवयवो तस्स वा क्वचि लोपो होति; पुप्फंसा, जायतेगिनि।

वीच्छाभिक्खञ्ञेसु द्वे

वीच्छायमाभिक्‍खञ्ञे च यं वत्तते तस्स द्वे रूपानि होन्ति, क्रियाय गुणेन दब्बेन वा भिन्ने अत्थे व्यापितुमिच्छा वीच्छा; रुक्खं रुक्खं वसति, गामो गामो रमणीयो, गामे गामे पानीयं, गेहे गेहे इस्सरो, रसं रसं भक्खयति, किरियं किरियमारभते।

      अत्थियेवानुपुब्बियेपि वीच्छा, मूले मूले थूला, अग्गे अग्गे सुखुमा; यदि हि एत्थ मूलग्गभेदो न सिया आनुपुब्बियम्पि न भवेय्य।

      मासकं मासकं इमम्‍हा कहापणा भवन्तानं द्विन्नं देहीतिमासकं मासकमिच्चेतस्मा वीच्छावगम्यते, सद्दन्तरतो पन इमम्हा कहापणानि अवधारणं।

      पुब्बं पुब्बं पुप्फन्ति, पठमं पठमं पच्चन्तीति वीच्छाव।

      इमे उभो अडढा, कतरा कतरा एसं द्विन्नमड्ढता; सब्बे इमे अड्ढा, कतमा कतमा इमेसं अड्ढता, इहापि वीच्छाव।

      आभिक्खञ्ञंपोनो पुञ्ञं, पचति पचति पपचति पपचति, लुनाहि लुनाहि त्वेवायं लुनाति, भुत्वा भुत्वा गच्छति, पटपटा करोति, पटपटायति।

स्यादि लोपो पुब्बस्सेकस्स

वीच्छायमेकस्स द्वित्ते पुब्बस्स स्यादि लोपो होति एकेकस्स; कथं मत्थकमत्थकेनाति ? स्यादि लोपो पुब्बस्साति योगविभागा; न चाति प्पसङ्गो योगविभागा इटठप्पसिद्धीति।

सब्बादीनं वीतिहारे

सब्बादीनं वीतिहारे द्वे भवन्ति पुब्बस्स स्यादि लोपो च; अञ्ञमञ्ञस्स भोजका, इतरीतरस्स भोजका।

यावबोधं सम्भमे

तुरितेनापायहेतुपदस्सनं सम्भमो, तस्मिं सति वत्तु यावन्तेहि सद्देहि सो अत्थो विञ्ञायते तावन्तो सद्दा पयुज्जन्ते; सप्पो सप्पो सप्पो, बुज्झस्सु बुज्झस्सु बुज्झस्सु भिन्नो भिक्खुसङ्घो भिन्‍नो भिक्खुसङ्घो।

बहुलं

अयमधिकारो आसत्थपरिसमत्तिया तेन नातिप्पसङ्गो इट्ठसिद्धि च।

द्वे द्वे कानेकेसु नामस्मा सि यो अं यो ना हि स नं स्मा हि स नं स्मिं सु

एतेसं द्वे द्वे होन्ति एकानेकत्थेसु वत्तमानतो नामस्मा; मुनि मुनयो, मुनिं मुनयो मुनिना मुनीहि, मुनिस्स मुनीनं, मुनिस्मा मुनीहि, मुनिस्स मुनीनं, मुनिस्मिं मुनीसु; एवं कुमारी कुमारियो, कञ्ञा कञ्ञायोति; एतानि सत्त दुकानि सत्तविभत्तियो; विभागो विभत्तीति कत्वा–एत्थ सि अमितिकाराकारा "किमंसिसू" (2.202) संकेतत्थो।

कम्मे दुतिया

करीयति कत्तु क्रियायाभिसम्बन्धीयतीति कम्मं, तस्मिं दुतिया विभत्ति होति; कटं करोति, ओदनं पचति, आदिच्चं पस्सति, ओदनो पच्चतीति- ओदनसद्दतो कम्मता नप्पतीयते, किं चरहि आख्यातो; कटंकरोति विपुलं दस्सनीयन्ति अत्थेव गुणयुत्तस्सकम्मता; इच्छितेपि कम्मत्ताव दुतिया सिद्धा; गावुं पयो दोहति, गोमन्तं गावं याचति, गावमवरुन्धति वजं, माणवकं मग्गं पुच्छति, गोमन्तं गावं भिक्खते, रुक्खमवचिनाति फलानि, सिस्सं धम्मं ब्रूते, सिस्सं धम्ममनुसासति।

एवमनिच्छितेपि; अहिं लङ्घयति, विसं भक्खेति; यन्नेविच्छितं नापि अनिच्छितं तत्थापि दुतिया सिद्धा; गामं गच्छन्तो रुक्खमूलमुपसप्पति, पठविं अधिसेस्सति, गाममधितिट्ठति रुक्खमज्झासतेति –अधि सि ठा सानं पयोगेधिकरणे कम्मवचनिच्छा।

वत्तिच्छातो हि कारकानि होन्ति; तं यथा वलाहका विज्जोतते, वलाहकस्स विज्जोतते, वलाहको विज्जोतते, वलाहके विज्जोतते, वलाहकेन विज्जोतते।

एवमभिनिविसस्स वा, धम्ममभिनिविसते धम्मे वा तथा उपन्वज्झावसस्साभोजननिवुत्ति वचनस्स; गाममुपवसति, गाममनुवसति, पब्बतमधिवसति, घरमावसति; अभोजननिवुत्ति वचनस्साति किं गामे उपवसति–भोजननिवुत्तिं करोतीति।

तप्पानाचारेपि कम्मत्ताव दुतिया सिया; नदिम्पिवति, गामं चरति; एवं सचे मं नालपिस्सतीति आदिसुपि।

विहिताव पटियोगे दुतिया; पटिभन्तु तं चुन्द बोज्झङ्गाति-तं पटिबोज्झङ्गा भासन्तुति अत्थो; यदा तु धातुना युत्तो पति, तदा तेनायोगा सम्बन्धे छट्ठीव, तस्स नप्पटिभातीति; अक्खे दिब्बति, अक्खेहि दिब्बति, अक्खेसु दिब्बतीति–कम्मकरणाधिकरणवचनिच्छा।

कालद्धानमच्चन्त संयोगे

क्रियागुणदब्बेहि साकल्लेन कालद्धानं सम्बन्धो अच्चन्तसंयोगो, तस्मिं विञ्ञायमाने काल सद्देहि अद्धसद्देहि च दुतिया होति; मासमधीते, मासं कल्याणि, मासं गुळधाना, कोसमधीते, कोसं कुटिला नदी, कोसं पब्बतो; अच्चन्तसंयोगेति किं ? मासस्स

द्वीहमधीते, कोसस्सेकदेसे पब्बतो, पुब्बन्ह समयं निवासेत्वा, एकं समयं भगवा, इमं रत्तिं चत्तारो महाराजाति–एवमादिसु कालवाचीहि अच्चन्तसंयोगत्ताव दुतिया सिद्धा, विभत्ति विपल्लासेन वा बहुलं विधाना।

कलप्पत्तीयं क्रियासुपरिसमत्त्यपवग्गो तस्मिं विञ्ञायमाने कालद्धानं क्रियायच्चन्तसंयोगे ततियाभिमता, सापि करणत्ताव सिद्धा; मासेनानुवाकोधीतो, कोसेनानुवाकोधीतोति; अनपवग्गे तु असाधकमत्ता करणत्ता भावे दुतियाव, मासमधीतोनुवाको न चानेन गहितोति।

कारकमज्झे ये कालद्धानवाचिनो ततो सत्तमी पञ्चमियो अभिमता; अज्ज भुत्वा देवदत्तो द्वीहे भुज्जिस्सति द्वीहा भुज्जिस्सति, अत्रट्ठोयमिस्सासो कोसे लक्खं विज्झति, कोसा लक्खं विज्झतीति–तापीह सक सक कारक वचनिच्छायेव सिद्धा।

गति बोधाहारसद्दत्थाकम्मकभज्जादीनं पयोज्जे

गमनत्थानं बोधत्थानं आहारत्थानं सद्दत्थानमकम्मकानं भज्जादीनञ्च पयोज्जे कत्तरि दुतिया होति, सामत्थिया च पयोजकव्यापारेन कम्मतावस्स होतीति पतीयते; गमयति माणवकं गामं, यापयति माणवकं गामं, बोधयति माणवकं धम्मं, वेदयति माणवकं धम्मं, भोजयति माणवकमोदनं, आसयति माणवकमोदनं, अज्झापयति माणवकं वेदं, पाठयति माणवकं वेदं, आसयति देवदत्तं, साययति देवदत्तं, अञ्ञं भज्जापेति,अञ्ञं कोट्टापेति, अञ्ञं सन्थरापेति (सन्थाराषेति–भ0 आ0 कौ0), एतेसमेवति किं ? पाचयति ओदनं देवदत्तेन यञ्ञदत्तो; पयोज्‍जेति किं ? गच्छति देवदत्तो, यदा चरहि गमयति देवदत्तं यञ्ञदत्तो; तमपरो पयोजेति तदा गमयति देवदत्तं यञ्ञदत्तेनति–भवितब्बं गमयतीस्सागमनत्थत्ता।

हरादीनं वा

हरादीनं पयोज्‍जे कत्तरि दुतिया होति वा; हारेति भारं देवदत्तं देवदत्तेनेति वा, अञ्झो हारेति (अञ्झोहारेति–भ0 आ0 कौ0) सत्तुं देवदत्तं देवदत्तेनेति वा, कारेति देवदत्तं देवदत्तेनेति वा, दस्सयते जनं राजा जनेनेति वा, अभिवादयते गुरुं देवदत्तं देवदत्तेनेति वा।

न खादादीनं

खादादीनं पयोज्जे कत्तरि दुतिया न होति; खादयति देवदत्तेन, आदयति देवदत्तेन, अव्हापयति देवदत्तेन, सद्दायति देवदत्तेन, कन्दयति देवदत्तेन, नाययति देवदत्तेन।

वहस्सानियन्तुके

वाहयति भारं देवदत्तेन; अनियन्तुकेति किं ? वाहयति भारं बलिवद्दे।

भक्खस्साहिंसायं

भक्खयति मोदके देवदत्तेन; अहिंसायंति किं ? भक्खयति बलिवद्दे सस्सं।

ध्यादीहि युत्ता

धि आदीहि युत्ततो दुतिया होति; धिरत्थुमं (धिरथु मं–भ0 आ0 कौ0) पूतिकायं, अन्‍तरा च राजगहं; अन्‍तरा च नालन्दं, समाधानमन्तरेन, मुचलिन्दमभितो सरमिच्चादि छट्ठियापवादोयं।

लक्खणित्थम्भूत वीच्छास्वाभिना

लक्खणादिस्वत्थेस्वभिना युत्तम्हा दुतिया होति; रुक्खमभिविज्जोतते विज्जु, साधु देवदत्तो मातरमभि, रुक्खमभिविज्जोतते विज्जु, साधु देवदत्तो मातरमभि, रुक्ख रुक्खमभितिट्ठति।

पति परी हि भागे च

पति परी हि युत्तम्हा लक्खणादिसु भागे चत्थे दुतिया होति; रुक्खम्पति विज्जोतते विज्जु, साधु देवदत्तो मातरं पति, रुक्खं रुक्खं पति तिट्ठति, यदेत्थ मं पति सिया, रुक्खं परि विज्जोतते विज्जु, साधु देवदत्तो मातरं परि, रुक्खं रुक्खं परितिट्ठति, यदेत्थ मं परि सिया।

अनुना

लक्खणादिस्वत्थेसुनुना युत्तम्हा दुतिया होति; रुक्खमनु विज्जोतते विज्जु, सच्चकिरियमनु पावस्सिहेतु च लक्खणं भवति–साधु देवदत्तो मातरमनु, रुक्खं रुक्खमनु तिट्ठति, यदेत्थ मं अनुसिया।

सहत्थे

सहत्थेनुना युत्तम्हा दुतिया होति; पब्बतमनु तिट्ठति।

हीने

हीनत्थे अनुना युत्तम्हा दुतिया होति, अनुसारिपुत्तं पञ्ञावन्तो।

उपेन

हीनत्थे उपेन युत्तम्हा दुतिया होति, उपसारिपुत्तं पञ्ञावन्तो।

सत्तम्याधिक्ये

आधिक्यत्थे उपेन युत्तम्हा सत्तमी होति; उपखारियं दोणो।

सामित्तेधिना

सामिभावत्थेधिना युत्तम्हा सत्तमी होति; अधिब्रह्मदत्ते पञ्चालो, अधिपञ्चालेसु ब्रह्मदत्तो।

कत्तुकरणेसु ततिया

कत्तरि करणे च कारके ततिया होति; पुरिसेन कतं, असिना छिन्दति।पकतियाभिरूपो, गोत्तेन गोतमो,सुमेधो नाम नामेन, जातिया सत्तवस्सिकोभू धातुस्स सम्भवा करणे एव ततिया; एवं समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं किणाति, पञ्ञकेन पसवो किणातीति।

सहत्थेन

सहत्थेन योगे ततिया सिया; पुत्तेन सहागतो, पुत्तेन सद्धिं आगतो; ततियापि छट्ठीव अप्पधानेन एव भवति।

लक्खणे

लक्खणे वत्तमानतो ततिया सिया; तिदण्डकेन परिब्वाजकमदक्खि, अक्खिना काणो; तेन हि अंगेन अंगिनो विकारो लक्खीयते।

हेतुम्हि

तक्किरिया योग्गे ततिया सिया; अन्नेन वसति, विज्जाय यसो।

पञ्चमिणे वा

इणे हेतुम्हि पञ्चमी होति वा; सतस्मा बद्धो सतेन वा।

गुणे

परांगभूते हेतुम्हि पञ्चमी होति वा; जळत्ता बद्धो जळत्तेन वा, पञ्ञाय मुत्तो, हुत्वा अभावतोनिच्चा, सङ्खारनिरोधा विञ्ञाणनिरोधो।

छट्ठी हेत्वत्थेहि

हेत्वत्थ वाचीहि योगे हेतुम्हि छट्ठी सिया; उदरस्स हेतु, उदरस्स कारणा।

सब्बादितो सब्बा

हेत्वत्थेहि योगे सब्बादीहि सब्बा विभत्तियो होन्ति; को हेतु, कं हेतुं, केन हेतुना, कस्स हेतुस्स, कस्मा हेतुस्मा, कस्स हेतुस्स, कस्मिं हेतुस्मिं, किं कारणं, केन कारणेन; किं निमित्तं, केन निमित्तेन; किं पयोजनं, केन पयोजनेन इत्यादि; हेत्वत्थेहीत्वेव–केन कतं।

चतुत्थी सम्पदाने

यस्स सम्मा पदीयते तस्मिं चतुत्थी सिया; संघस्स ददाति, आधारविवक्खायं सत्तमीपि सिया, संघे देहि।

तादथ्ये

तस्सेदं तदत्थं तदत्थभावे जोतनीये नामस्मा चतुत्थि सिया; सीतस्स पटिघाताय, अत्थाय हिताय देवमनुस्सानं, नालं दारभरणाय, यूपाय दारु, पाकाय वजतीत्वेवमादि।

कस्स सादुं न रुच्चति, मा आयस्मन्तानम्पि सङ्घभेदो रुच्चित्थ खमति सङ्घस्स, भत्तमस्स न च्छादेतीति छट्ठी सम्बन्धवचनिच्छायं; न चेवं विरोधो सिया सदिसरूपत्ता एवं विधेसु च सम्बन्धस्स सद्दिकानुमतत्ता; कस्स वा त्वं धम्मं रोचेसीति–अत्थवत्ते पठमा।

एवमञ्ञापि विञ्ञेय्या परतोपि यथागमं।

रञ्ञो सतं धारेति,रञ्ञो छत्तं धारेतीति–सम्बन्धे छट्ठी; एवं रञ्ञो सिलाघते, रञ्ञो हनुते, रञ्ञो उपतिट्ठते, रञ्ञो सपते, देवापि तस्स पिहयन्ति तादिनो, तस्स कुव्झ महावीर, यदिहं तस्स पकुप्पेय्यं, दुह्यति दिसानं मेघो, यो मित्तानं न दूभति, यो अप्पदुट्ठस्स नरस्स दुस्सति, क्याहं अय्यानं अपरज्झामि, इस्सयन्ति समणानं तित्थिया, धम्मेन नयमानानं का उसूया, रञ्ञो भाग्यमारज्झति, रञ्ञो भाग्यमिक्खते, तेन याचितो अयाचितो वा तस्स गावो पटिसुणाति, गावो आसुणाति, भगवतो पञ्चसोसुं, होतु पतिगिणाति, होत्वनुगिणाति, आरोचयामि वो, पतिवेदयामि वो, धम्मं च ते देसिस्सामि, यथा नो सत्था व्याकरेय्य अलं ते इध वासेन, किं ते जटाहि दुम्मेध, अरहति मल्लो मल्लस्साति। जीवितं तिणायपि न मञ्ञमानोतितादत्थ्ये चतुत्थी; तिणेन यो अत्थो तदत्थायपीति अत्थो; "यो च सीतञ्च उण्हञ्च तिणा भीय्यो न मञ्ञति" तिणमिव जीवितं मञ्ञमानोति–सविसयाव विभत्तियो; सग्गाय गच्छतीति– तादत्थ्ये चतुत्थी, यो हि सग्गं गच्छति तदत्थं तस्स गमनंति। कम्मवचनिच्छायं तु दुतियाव-सग्गं गच्छति; आयुं भोतो होतु, चिरं जीवितं भद्दं कल्याणं अत्थं पयोजनं कुसलं अनामयं हितं पथ्यं सुखं सातं भोतो होतु; साधुसम्मुतिमेतस्स, पुत्तस्साविकरेय्य गुय्हमत्थं, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो, एकस्स द्विन्नं तिण्णं वा पहोति, उपमं ते करिस्सामि, अञ्जलिं ते पगण्हामि, तस्स फासु, लोकस्सत्थो, नमो ते पुरिसाजञ्ञ, सोत्थि तस्स, अलं मल्लो मल्लस्स, समत्थो मल्लो मल्लस्स, तस्स हितं, तस्स सुखं, स्वागतं ते महाराजति–सब्बत्थ छट्ठी सन्बन्धे।

एवं विधमञ्ञम्पेवं विञ्ञेय्यं यथागमं।

पञ्चम्यवधिस्मा

पदत्थावधिस्मा पञ्चमी विभत्ति होति; गामस्मा आगच्छति, एवं चोरस्मा भायति, चोरस्मा उत्तसति, चोरस्मा तायति, चोरस्मा रक्खति।

सचे भायथ दुक्खस्स, पमादे भयदस्सीवा, तसन्ति दण्डस्सति छट्ठी सत्तमियोपि होन्तेव सन्बन्ध आधार वचनिच्छायं; अज्झेना पराजेति, पटिपक्खे पराजेतीति–सविसयाव विभत्तियो; सचे केवट्टस्स पराज्जिस्सामीति छट्ठीपि होति सम्बन्ध वचनिच्छायं; यवेहि गावो वारेति, पापा चित्तं निवारये, काके रक्खति तण्डुलानि–सविसयेव पञ्चमी; चित्तं रक्खेथ मेधावी–दुतियाव दिस्सति कम्मत्थे उपज्झाया अन्तरधायति, उपज्झाया अधीते, कामतो जायती सोको–सविसये पञ्चमी; तत्थेवन्तरधायिसु, नटस्स सुणोति, पदुमं तत्थ जायेथति–सत्तमी छट्ठियोपि होन्तेव सविसये; हिमवन्ता (द्दिमवन्ता–भ0 आ0 कौ0) पभवति गंगा, पाणातिपाता विरमस्सु खिप्पं, अञ्ञो देवदत्ता, भिन्नो देवदत्ताति–सविसयाव पञ्चमी; एवं आरा सो ? आसवक्खया इतरो देवदत्ता, उद्धं पादतला अधो केसमत्थका, पुब्बो गामा, पुब्बेव सम्बोधा, ततो परं, ततो अपरेन समयेन, ततुत्तरितिं; सम्बन्धवचनिच्छायं छट्ठीपि पुरतो गामस्स, दक्खिणतो गामस्स, उपरि पब्बतस्स, हेट्ठा (हेटठा–भ0 आ0 कौ0) पासादस्साति; पासादमारुय्ह पेक्खति पासादा पेक्खति, आसने उपवसित्वा पेक्खति आसना पेक्खतीति–अवधी वचनिच्छायं पञ्चमी; पुच्छनाख्यानेसुपि; कुतो भवं, पाटलिपुत्तस्माति; तथा देस-काल-मानेपि, पाटलिपुत्तस्मा राजगहं सत्त योजनानि सत्तसु योजनेसूति वा; एवं इतो तिण्णं मासानमच्चयेनाति, किच्छा, लद्धं; गुणे पञ्चमी, किच्छेन मे अधिगतन्ति; हेतुम्हि करणे वा ततिया, एवं थोका मुत्तो, थोकेन मुत्तोति।थोकं चलती ति–क्रिया विसेसने कम्मनि दुतिया; दूरन्तिकत्थयोगेपि सविसयेव पञ्चमी छट्ठियो सियुं, दूरं गामस्मा, अन्तिकं गामस्मा, दूरं गामस्स, अन्तिकं गामस्साति–दूरन्तिकत्थे हि तु सब्बाव सविसये सियुं बाधकाभावा; दूरो गामो अन्तिको गामोत्वेवमादि। केचि पनाहु असत्तवचने हेतेहि पाटिपदिकत्थे दुतिया ततिया पञ्चमी सत्तमियो, सत्तवचने हि तु सब्बाव सविसयेति। ते पनञ्ञेहेव पटिक्खित्ता; दूरं मग्गो, अन्तिकं मग्गोति– क्रियाविसेसनं 'भू' धातुस्स गम्ममानत्ता; सुद्धो लोभनीयेहि धम्मेहि, परिमुत्तो दुक्खस्मा, विविच्चेव कामेहि, गम्भीरतो च पुथुलतो च योजनं, आयामेन योजनं ततोप्पभुति, यतो सरामि अत्तानंति–सविसयेव विभत्तियो।

अप परीहि वज्जने

वज्जने वत्तमाने हि अप परीहि योगे पंचमी होति, अपसालाय आयन्ति वाणिजा, परिसालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो, वज्जनेति किं ? रुक्खं परिविज्जोतते विज्जु, आपाटलिपुत्तस्मा वस्सि देवदत्तो

पटिनिधिपटिदानेसु पतिना

पटिनिधिम्हि पटिदाने च वत्तमानेन पतिना योगे नामस्मा पंचमी विभत्ति होति; बुद्धस्मा पति सारिपुत्तो, घतमस्स तेलस्मा पति ददाति, पटिनिधिपटिदानेसुति किं ? रुक्खं पति विज्जोतते।

रिते दुतिया च

रिते सद्देन योगे नामस्मा दुतिया होति पंचमी च, रिते सद्धम्मं, रिते सद्धम्मा।

विनाञ्ञत्र ततिया च

विनाञ्ञत्र सद्देहि योगे नामस्मा ततिया च होति,दुतिया पञ्चमियो च, विना वातेन, विना वातं, विना वातस्मा, अञ्ञत्र (अञ्जत्र–भ0 आ0 कौ0) एकेन पिण्डपातनीहारकेन, अञ्ञत्र (अञ्जत्र–भ0 आ0 कौ0) धम्मं, अञ्ञत्र धम्मा।

पुथनानाहि

एतेहि योगे ततिया होति पञ्चमी च, पुथगेव जनेन, पुथगेव जनस्मा, जनेन नाना, जनस्मा नाना।

सत्तम्याधारे

क्रियाधारभूतकत्तुकम्मानं धारणेन यो क्रियायाधारो तस्मिं कारके नामस्मा सत्तमी होति, कटे निसीदति, थालियं ओदनं पचति, आकासे सकुणा, तिलेसु तेलं, गङ्गायं वजो।

निमित्ते

निमित्तत्थे सत्तमी होति, अजिनम्हि हञ्ञते (हञ्जते –भ0आ0कौ0) दीपी, मुसावादे पाचित्तियं।

यब्भावो भावलक्खणं

यस्स भावो भावन्तरस्स लक्‍खणं भवति ततो सत्तमी होति,गावीसु दुय्हमनासु गतो, दुद्धास आगतो, भावोति किं ? यो जटाहि सो भुञ्जति, भावलक्खणंति किं ? यो भुञ्जति सो देवदत्तो, अकाले वस्सति तस्स, काले तस्स न वस्सतीति–विसयसत्तमी।

छट्ठी चानादरे

यस्स भावो भावन्तरस्स लक्खणं भवति ततो छट्ठी भवति सत्तमी चानादरे गम्यमाने

"आकोटयन्तो सो नेति सिविराजस्स पेक्खतो।"
"मच्चु गच्छति आदाय पेक्खमाने महाजने।"

गुन्नं सामीति–सम्बन्धे छट्ठी, गोसु सामीति विसयसत्तमी, एवं गुन्नमिस्सरो गोसिस्सरो, गुन्नं अधिपति गोसु अधिपति, गुन्नं दायादो गोसु दायादो, गुन्नं सक्खि गोसु सक्खि; गुन्नं पतिभू गोसु पतिभू, गुन्नं पसुतो गोसु पसुतो, कुसला नच्चगीतस्स कुसला नच्चगीते, आयुत्तो कटकरणस्य आयुत्तो कटकरणे; तथाधारवचनिच्छायं सत्तमी; भिक्खुसु अभिवादेन्ति, मुद्धनि चुम्बित्वा, बाहासु गहेत्वा, हत्थेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, कदलीसु गजे रक्खन्तीति; ञाणस्मिं पसन्‍नोति–करणे ततिया; एवं ञाणस्मिं उस्सुको ञाणेन उस्सुक्कोति।

यतो निद्धारणं

जातिगुणक्रियाहि समुदायतेकदेसस्स पुथक्करणं निद्धारणं यतो तं करीयति ततो छट्ठी सत्तमियो होन्ति; सालियो सूक धञ्ञानं पथ्यतमा, सालियो सूक धञ्ञेसु पथ्यतमा, कण्‍हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा, गच्छतं धावन्तो सीघतमा, गच्छन्तेसु धावन्तो सीघतमा।–अवधिम्हि येव पञ्चमी।

पठमात्थमत्ते

नामस्माभिधेय्य मत्ते पठमा विभत्ति होति;रुक्खो, इत्थी, पुमा; नपुंसकंति लिंगम्पि सद्दत्थोव, तथा दोणो खारी आळहकंति परिमाणम्पि सद्दत्थोव, एको द्वे बहवोति संख्यापि सद्दत्थोव।

आमन्तणे

सतो सद्देनाभिमुखीकरणमामन्तणं तस्मिं विसये पठमा विभत्ति होति; भो पुरिस, भो इत्थि, भो नपुंसक।

छट्ठी सम्बन्धे

क्रिया कारकसञ्ञातो अस्सेदम्भावहेतुको सम्बन्धो नाम तस्मिं छट्ठी विभत्ति होति; रञ्ञो पुरिसो, सरति रजस्साति–सम्बन्धे छट्ठी, रज्जसम्बन्धिनि सति करोति अत्थो। कम्म वचनिच्छायं तु दुतियाव; सरति रज्जं, तथा रजकस्स वत्थं ददाति पहरतो पिट्ठिं ददाति, पूरति बालो पापस्स, "अमच्चे तात जानाहि धीरे अत्थस्स कोविदे" दिवसस्स तिक्खत्तुं, सकिं पक्खस्स, पूरं हिरञ्ञ सुवण्णस्स कुम्भिंत्वेवादि।

कितकप्पयोगे कत्तुकम्मेसु 'बहुलं' सम्बन्धवचनिच्छायं छट्ठी; साधु सम्मतो बहुजनस्स, सुप्परिविद्धो बुद्धानं धम्मधातु, धम्मस्स गुत्तो मेधावी, अमतं तेसं परिभुत्तं, तस्स भवन्ति बत्तारो, अविसंवादको लोकस्स, अलज्जीनं निस्साय, चतुन्नं महाभूतानं उपादाय पसादोत्वेवमादि; कत्तु कम्म वचनिच्छायंतु ततिया दुतियायो च; सञ्चत्तो पितरा अहं, सरसि त्वं एवरूपिं भासिता, भगवन्तं दस्सनायत्वेवमादि।

तुल्यत्थेन वा ततिया

तुल्यत्थेन योगे छट्ठी होति ततिया वा; तुल्यो पितु, तुल्यो पितरा, सदिसो पितु, सदिसो पितरा। इह कथं ततिया न होति–अज्जुनस्स तुला नत्थि, केसवस्सूपमा न चेति–नेते तुल्यत्था। किं चरहि ! तुल्यानमोपम्मत्था।

अतो योनं टा टे

अकारन्ततो नामस्मा योनं टा टे होन्ति यथाक्कमं; टकारोसब्बादेसत्थो; बुद्धा, बुद्धे; अतोति–किं ? कञ्ञायो इत्थियो वधुयो। इध कस्मा न होति ? अग्गयो, अविधान सामत्थिया।

नीनं वा

अकारन्ततो नामस्मा नी नं टा टे वा होन्ति यथाक्कमं; रूपा, रूपे, रूपानि; अतोत्वेव अट्ठीनि।

स्मास्मिन्‍नं

अकारन्ततो नामस्मा स्मा स्मिनं टा टे वा होन्ति यथाक्कमं; बुद्धा, बुद्धस्मा, बुद्धे, बुद्धस्मिं; अतोत्वेव=अग्गिस्मा, अग्गिस्मिं।

सस्साय चतुत्थिया

अकारन्ततो परस्स सस्स चतुत्थिया आयो वा; बुद्धाय, बुद्धस्स, भिय्यो तादत्थ्येयेवायमायो दिस्सते क्वचिदेवञ्ञत्थ; अतोत्वेव –इसिस्स;चतुत्थियाति किं?बुद्धस्स मुखं।अत्तत्थंति–अत्थसद्देन समासो; सब्बादितोपि स्मा स्मिं सानं टा टे आया होन्तेव; निरुत्तिकारानुमतत्ता बुद्धवचने सन्दस्सनतो च–तत्रेदमुदाहरणं–

"अस्मा लोका परम्हा च उभया धंसते नरो"

त्याहं मन्ते परत्थद्धो, यायेव खो पनत्थाय आगच्छेय्याथो; तमेवत्थं साधुकं मनसि करेय्याथोति।

घपतेकस्मिं नादीनं यया

धपतो नादीनमेकस्मिं य या होन्ति यथाक्कमं; कञ्ञाय, रत्तिया, इत्थिया, धेनुया, वधुया; एकस्मिंति किं ? – कञ्ञाहि, रत्तीहि।

स्सा वा तेतिमामूहि

ध प सञ्ञेहि तेतिमामूहि नादीनमेकस्मिं स्सा वा होति; तस्सा कतं, तस्सा दीयते, तस्सा निस्सटं, तस्सा परिग्गहो, तस्सा पतिट्ठितं, ताय वा; एवं एतिस्सा, एताय, इमिस्सा, इमाय अमुस्सा, अमुया; एतेहीति किं ? सब्बाय, नादीनंत्वेव –सा,धपतोत्वेव– तेन।एकस्मिंत्वेव; ताहि, अमूहि।

नम्हि नुक् द्वादीनं सत्तरसन्नं

द्वादीनं सत्तरसन्नं संख्यानं नुक् होति नम्हि विभत्तिम्हि; द्विन्नं, चतुन्नं, पञ्चन्नं, एवं याव अट्ठारसन्नं, उकारो उच्चारणत्थो, ककारो अन्तावयवत्थो, तेन नम्हि न दीघो।

बहुकतिन्नं

नम्हि बहुनो कतिस्स च नुक् होति; बहुन्नं, कतिन्नं।

णणं णणन्नं तितो झा

झ सञ्ञा ति तो नं वचनस्स ण्णं ण्णन्नं होन्ति;तिण्णं, तिण्णन्नं, झाति किं? तिसन्नं।

उभिन्नं

उभा नं वचनस्स इन्नं होति; उभिन्नं।

सुज् सस्स

नामस्मा 'स' स्स सुञ् होति; बुद्धस्स–द्विसकारपाठेन सिद्धे लाघवत्थमिदं।

स्सं स्सा स्सायेस्वितरेकञ्ञेतिमानमि

स्समादिस्वितरादीनमि होति; इतरिस्सं, इतरिस्सा, एकिस्सं, एकिस्सा, अञ्ञिस्सं, अञ्ञिस्सा, एतिस्सं, एतिस्सा, एतिस्साय, इमिस्सं, इमिस्सा, इमिस्साय; एस्विति किं ? इतराय, एसंति किं ? सब्बस्सं, सब्बस्सा।

ताय वा

स्समादिसु तस्सा वा इ होति; तिस्सं, तस्सं, तिस्सा, तस्सा, तिस्साय, तस्साय; स्सं स्सा स्सायेस्वित्वेव ताय।

तेतिमा तो सस्स स्साय

ता एता इमा तो सस्स स्यासो होति वा; तस्साय, ताय,एतिस्साय, एताय, इमिस्साय, इमाय।

रत्त्यादीहि टो स्मिनो

रत्त्यादीहि स्मिनो टो होति वा; रत्तो, रत्तियं, आदो आदिस्मिं।

सुहिसुभस्सो

उभस्स सुहिस्वो होति; उभोसु, उभोहि।

ल्तुपितादीनमासिम्हि

ल्तुप्पच्चयन्तानं पितादीनं चा होति सिम्हि; कत्ता, पिता; पितु मातु, भातु, धीतु, दुहितु, जामातु, नत्तु, होतु, पोतु।

गे अ च

ल्तुपितादीनं अ होति गे आ च; भो कत्त, भो कत्ता, भो पित, भो पिता।

अयूनं वा दीघो

अ इ उ इच्चेसं वा दीघो होति गे परे तिलिंगे; भो पुरिसा, भो पुरिस, भो अग्गी, भो अग्गि, भो भिक्खू, भो भिक्खु।

घ ब्रह्मादि ते

घ तो ब्रह्मादितो च गस्से वा होति; भोति कञ्ञे, भोति कञ्ञा, भो ब्रह्मे, भो ब्रह्मा, भो कत्ते, भो कत्ता, भो इसे, भो इसि, भो सखे, भो सखा–सखि,सखीति–इत्थियं सिद्धमेव; आकति गणोयं, एवमञ्ञत्रापि।

नाम्मा दीहि

अम्मादीहि गस्से न होति; भोति अम्मा, भोति अन्ना, भोति अम्बा।

रस्सो वा

अम्मादीनं गे रस्सो होति वा; भोति अम्म, भोति अम्मा।

घो स्सं स्सा स्सायं तिं सु

स्समादिसु घो रस्सो होति; तस्सं, तस्सा, तस्साय, तं, सभतिं;एस्विति किं ? ताय,सभाय।

एकवचनयोस्वघोनं

एकवचने 'यो' सु च घ ओकारवज्जितानं नामानं रस्सो होति तिलिंगे; इत्थिं, इत्थिया, इत्थियो, वधुं, वधुया, वधुयो, दण्डिं; दण्डिना, दण्डिनो, सयम्भुं, सयम्भुना; सयम्भुवो; अधोनंति किं? कञ्ञाय, कञ्ञायो, ओग्गहणमुत्तरत्थं।

गे वा

अघोनं गे वा रस्सो होति तिलिंगे; इत्थि, इत्थी; वधु, वधू, दण्डि, दण्डी, सयम्भु, सयम्‍भू–अघोनं त्वेव–भोति कञ्ञा, भो गो।

सिस्मिं नानपुंसकस्स

नपुंसकवज्जितस्स नामस्स सिस्मिं रस्सो न होति; इत्थी, दण्डी, वधू, सयम्भू। सिंस्मिति किं ? इत्थिं। अनपुंसकसाति किं–दण्डि कुलं (=दण्ड धारण करने वाला कुल)।

गोस्सागसिहिनं सु गाव गवा

ग सि हि नं वज्जितासु विभत्तिसु गोसद्दस्स गाव गवा होन्ति; गावो, गवो; गावेन, गवेन; गावस्स, गवस्स; गावस्मा, गवस्मा, गावे, गवे; अ ग सि हि नं सू ति किं ? भो गो, गो तिट्ठति, गोहि, गोनं।

सुम्हिवा

गोस्स सुम्हि गाव गवा होन्ति वा; गावेसु, गवेसु, गोसु।

गवं सेन

गोस्स से वा गवं होति सह सेन; गवं, गावस्स, गवस्स।

गुन्नञ्च नं ना

नं वचनेन सह गोस्स गुन्‍नं होति गवं च वा गुन्नं गवं, गोनं।

नास्सा

गोतो नास्स आ होति वा; गावा, गवा, गावेन, गवेन।

गावुम्हि

अं वचने गोस्स गावु वा होति; गावुं, गावं, गवं; गोस्स गोणादेसो न कतो सद्दन्तरत्ता।

यं पीतो

प संञ्ञीतो अं वचनस्स यं वा होति; इत्थियं, इत्थिं, पीतोति किं ? दण्डिं, रत्तिं।

न झीतो

झ सञ्ञीतो अं वचनस्स नं वा होति; दण्डिनं दण्डिं; कथं ? बुद्धं आदिच्चबन्धुनंति –योगविभागा; झाति किं ? इत्थिं, ई ति किं ? अग्गिं।