यो नं नोने पुमे

झीतो योनं नो ने वा होन्ति यथाक्कमं पुल्लिंगे; दण्डिनो, दण्डिने, दण्डी–झीतोत्वेव; इत्थियो, पुमेति किं ?दण्डीति, कुलाति।

नो

झीतो योनं नो वा होति पुल्लिंगे; दण्डिनो तिट्ठन्ति; दण्डिनो पस्स दण्डी वा।

स्मिनो नि

झीतो स्मिं वचनस्स नि होति वा; दण्डिनि दण्डिस्मिं; झीतोत्वेव; अग्गिस्मिं।

अम्ब्वादीहि

अम्बु आदि हि स्मिनो नि होति वा; फलं पतति अम्बुनि, पदुमं यथा पंसुनि आतपे कतं; वात्वेव– अम्बुम्हि पंसुम्हि।

कम्मादितो

कम्मादितो स्मिनो नि होति वा; कम्मनि, कम्मे – कम्मचम्म वेस्म भस्म ब्रह्म अत्त आतुम घम्म मुद्ध।कम्मदितोति किं?बुद्धे।

नास्सेनो

कम्मादितो नावचनस्स एनो वा होति; कम्मेन, कम्मना; चम्मेन, चम्मना। कम्मादितोत्वेव–बुद्धेन।

झला सस्स नो

झलतो सस्स नो वा होति; अग्गिनो, अग्गिस्स; दण्डिनो, दण्डिस्स; भिक्खुनो, भिक्खुस्स; सयम्भुनो, सयम्भुस्स। कथं ? – यो वा सिस्सो महामुनेति? इतोक्वचि सस्स टानुबन्धे (3) –ब्रह्मादिसु पाठा सस्स ए टानुबन्धो।

ना स्मा स्स

झल तो स्मास्स ना होति वा; अग्गिना, अग्गिस्मा; दण्डिना दण्डिस्मा; भिक्खुना, भिक्खुस्मा; सयम्भुना, सयम्भुस्मा।

ला योनं वो पुमे

ल तो यो नं वो होति वा पुल्लिंगे; भिक्खवो, भिक्खू; सयम्भुवो, सयम्भु। पुमेति किं? आयूनि।

जन्त्वादितो नो च

जन्त्वादितो योनं नो होति वो च वा पुल्लिंगे; जन्तुनो, जन्तुवो, जन्तुयो; गोत्रभुनो, गोत्रभुवो, गोत्रयु; सहभुनो, सहभुवो, सहभु।

कुतो

कुप्पच्चयन्त तो यो नं नो वा होति पुल्लिंगे; विदुनो, विदू; विञ्ञुनो विञ्ञू, सब्बञ्ञुनो, सब्बञ्ञू।

लोपोमुस्मा

अमुसद्दतो योनं लोपो व होति पुल्लिंगे; अमू,पुमेत्वेव–अमुयो,अमूनि; 'वो' पवादोयं।

न नो सस्स

अमुस्मा स स्स नो न होति; अमुस्स, नोति किं ? अमुया।

योलोपनिसु दीघो

यो नं लोपे निसु च दीघो होति; अट्ठी अट्ठीनि, यो लोपनिसूति किं ? रत्तियो।

सु नं हि सु

एसु नामस्स दीघो होति; अग्गीसु, अग्गीनं, अग्गीहि।

पञ्चादीनं चुद्दसन्नम

पञ्चादीनं चुद्दसन्‍नं सु नं हि स्व होति; पञ्चसु, पञ्चन्‍नं, पञ्चहि, छसु, छन्नं, छहि; एवं याव अट्ठारस।

यवादोन्तुस्स

यवादिसु न्तुस्स अ होति; गुणवन्ता, गुणवन्तं; गुणवन्ते गुणवन्तेन इच्चादि।य्वादोति किं? गुणवातिट्ठति।

न्तस्स च ट वंसे

अं से सु न्तपच्चयस्स ट होति वा न्तुस्स च; "यं यं हि राज भजति सतं वा यदिवा असं", "किच्चानि कुब्बस्स करेय्य किच्चं" "हिमवं व पब्बतं", "सुजातिमन्तोपि अजातिमस्स" योगविभागेनाञ्ञत्रापि; "चक्खुमा अन्‍धिता होन्ति", "वग्गुमुदादीरिया पन भिक्खु वण्णवा होन्ति।"

योसु झिस्स पुमे

झ सञ्ञस्स इस्स योसु वा टा होति पुल्लिंगे; अग्गयो,अग्गी–झग्गहणं किं ? इकारान्त समुदायस्स टो मा सियाति–रत्तियो, इग्गहणं किं ? दण्डिनो; पुमेति किं ?अट्ठीनि।

वे वोसु लुस्स

ल सञ्ञस्स उस्स वे वोसु ट होति; भिक्खवे, भिक्खवो। वे वोसूति-किं? जन्तुयो; उग्गहणं किं ? सयम्भुवो।

योम्हि वा क्वचि

योम्हि क्वचि ल सञ्ञस्स वा ट होति; हेतयो "नन्दन्ति तं कुरयो दस्सनेन अज्जेव तं कुरयो पापयातु" वाति–किं ? हेतुयो।

पमालपने वे वो

ल सञ्ञतो उतो योस्सालपने वे वो होन्ति वा पुल्लिंगे; भिक्खवे, भिक्खवो, भिक्खु। पुमेति किं ? आयूनि; आलपनेति किं ? जन्तुयो तिठ्ठन्ति; लुतोत्वेव–धेनुयो, सयम्भुवो।

स्माहिस्मिन्नं म्हाभिम्हि

नामस्मा परेसं स्मा हि स्मिन्नं म्हाभिम्हि वा होन्ति यथाक्कमं; बुद्धम्हा, बुद्धस्मा, बुद्धेभि, बुद्धेहि, बुद्धम्हि, बुद्धस्मिं। बहुलाधिकारापवादविसयेपि; दस सहस्सिम्हि धातुया।

सुहिस्वस्से

अकारन्तस्स सुहिस्वे होति; बुद्धेसु, बुद्धेहि।

सब्बादीनं नम्हि च

अकारन्तानं सब्बादीनं ए होन्ति नम्हि सुहि सु च; सब्बेसं, सब्बेसु, सब्बेहि। सब्बादीनंति किं ? बुद्धानं। अस्सेत्वेव – अमूसं।

सब्ब, कतर, कतम, उभय, इतर, अञ्ञ, अञ्ञतर,अञ्ञतम;

पुब्बपरापरदक्खिणुत्तराधरानि ववत्थायम सञ्ञायं – (4)

य त्य त एत इम अमु किं एक तुम्ह अम्ह।

सं सानं

सब्बादितो नं वचनस्स सं सानं होन्ति; सब्बेसं, सब्बेसानं।

घपा सस्स स्सा वा

सब्बादीनं घ प तो सस्स स्सा वा होति; सब्बस्सा, सब्बाय; पग्गहणमुत्तरत्थं।

स्मिनो स्सं

सब्बादीनं घपतो स्मिनो स्सं वा होति, सब्बस्सं सब्बाय, अमुस्सं अमुया।

यं

य प तो स्मिनो यं वा होति; कञ्ञायं, कञ्ञाय, रत्तियं, रत्तिया; वधुयं, वधुया; सब्बायं, सब्बाय; अमुयं, अमुया।

तिं सभा परिसाय

सभापरिसाहि स्मिनो तिं वा होति; सभतिं, सभाय, परिसतिं, परिसाय।

पदादीहि

एहि स्मिनो सि होति वा; पदसि, पदस्मिं, विलसि, विलस्मिं।

नास्स सा

पदादीहि नास्स सा होति वा; पदसा, पदेन; बिलसा, बिलेन।

कोधादीहि

एहि नास्स सा होति वा; कोधसा, कोधेन; अत्थसा, अत्थेन।

अतेन

अकारन्ततो परस्स नावचनस्स एनादेसो होति; बुद्धेन; अतोति किं ? अग्गिना।

सिस्सो

अकारन्ततो नामस्मा सिस्स ओ होति; बुद्धो, अतोत्वेव – अग्गि।

क्वचे वा

अकारान्ततो नामस्मा सिस्स ए होति वा क्वचि; "वनप्यगुम्बे यथा फुसितग्गे" अपवाद विसयेपि बहुलं विधाना; सुखे, दुक्खे। वा ति किं ? वनप्पगुम्बो; क्वचीति किं? पक्खे सब्बत्थ मा होतु।

अन्नपुंसके

अकारान्ततो नामस्मा सिस्स अं होति नपुंसकलिंगे; रूपं।

यो नं नि

अकारन्ततो नामस्मा यो नं नि होति नपुंसके; सब्बानि, रूपानि। निच्चविधाने फलमेकच्चादि सब्बादीनं पठमाय।

झला वा

झल तो योनं नि होति वा नपुंसके; अट्ठीनि, अट्ठी, आयूनि, आयू।

लोपो

झल तो योनं लोपो होति, अट्ठी, आयू, अग्गी, भिक्खू झलात्येव– अग्गयो; पगेव कस्मा न होति ? अन्तरङ्गत्ता अकारस्स।

जन्तुहेत्वीघपेहि वा

जन्तुहेतु हिईकारन्तेहि घ प सञ्ञेहि च परेसं योनं वा लोपो होति; जन्तु, जन्तुयो; हेतु, हेतुयो; दण्डी, दण्डियो; कञ्ञा, कञ्ञायो; रत्ती, रत्तियो; इत्थी, इत्थियो; धेनू, धेनुयो; वधू, बधुयो।

ये पस्सिवण्णस्स

प सञ्ञस्स (सञ्जस्स– भ0 आ0 कौ0) इवण्णस्स लोपो होति वा यकारे; रत्त्यो, रत्त्या, रत्त्यं; पोक्खरञ्ञो, पोक्खरञ्ञा; वात्वेव– रत्तियो; पस्साति किं ? दण्डियो;इवण्णस्साति किं ?धेनुयो, वधुयो। कथं अनुञ्ञातो अहं मत्याति ?येपस्सति–योगविभागा।

गसीनं

नामस्मा गसीनं लोपो होति विज्झन्तराभावे; भो पुरिस, अयं, दण्डी।

असंख्येहि सब्बासं

अविज्जमान संख्येहि परासं सब्बासं विभत्तीनं लोपो होति; च, वा, एव, एवं।एतस्मायेव लिङ्गा असंख्येहि स्यादप्पुत्यनुमीयते।

एकत्थतायं

एकत्थीभावे सब्बासं विभत्तीनं लोपो होति बहुलं; पुत्तीयति, राजपुरिसो, वासिट्ठो। क्वचि न होति 'बहुलं' विधाना; परन्तपो, भगन्दरो, परस्सपदं, अत्तनोपदं, गवम्पति, देवानम्पियतिस्सो, अन्तेवासी, जनेसुतो, ममत्तं, मामको।

पुब्बस्मा मादितो

अमादेकत्‍था पुब्बं यदेकत्थं ततो परासं सब्बासं विभत्तीनं लोपो होति; अधित्थि। इध न होति बहुलं विधाना, यथापत्तिया, यथापरिसायं; पुब्बस्माति किं ? गामंगतो।

नातो'मपञ्चमिया

अमादेकत्‍था पुब्बं यदेकत्थमकारन्तं ततो परासं सब्बासं विभत्तीनं लोपो न होति, अंतु भवत्यपञ्चम्या; अपञ्चमियाति किं ? उपकुम्भा आनय।

वा ततिया सत्तमीनं

अमादेकत्था पुब्बं यदेकत्थमकारन्तं ततो परासं ततिया सत्तमीनं वा अं होति; उपकुम्भेन कतं, उपकुम्भं कतं; उपकुम्भे निधेहि, उपकुम्भं निधेहि।

राजस्सि नाम्हि

नाम्हि राजस्सि वा होति; सब्बदत्तेन राजिना, रञ्ञा।

सु नं हि सू

राजस्स ऊ होति वा सु नं हि सू; राजूसु, राजेसु, राजूनं, रञ्ञं, (राजूभि, राजेभि), राजूहि, राजेहि।

इमस्सानित्थियं टे

इम सद्दस्सानित्थियं टे होति वा सु नं हि सु; एसु, इमेसु; एसं, इमेसं; एहि इमेहि। अनित्थियंति किं ? इमासु,इमासं, इमाहि।

नाम्हनिमि

इम सद्दस्सानित्थियं नाम्हि अन इमि इच्चादयो होन्ति; अनेन, इमिना; अनित्थियंत्वेव–इमाय।

सिम्हनपुंसकस्सायं

इम सद्दस्सानपुंसकस्स अयं होति सिम्हि; अयं पुरिसो, अयं इत्थी, अनपुंसकस्साति किं ? इमं।

त्यतेतानमनपुंसकानं

'त' स्‍स सो होति सिम्हि; स्यो पुरिसो, स्या इत्थी;एवं सो, सा; एसो, एसा। अनपुंसकस्सेत्वेव – त्यं,तं, एतं।

मस्सामुस्स

अनपुंसकस्सामुस्स मकारस्स सो होति सिम्हि; असु पुरिसो, असु इत्थि।

के वा

अमुस्स मस्स के वा सो होति; असुको, अमुको; असुका; अमुका; असुकं, अमुकं; असुकानि, अमुकानि।

ततस्स नो सब्बासु

त सद्दस्स तस्स नो वा होति सब्बासु विभत्तिसु; ने, ते; नायो, तायो; नं, तं; नानि, तानि इत्यादि।

ट सस्मास्मिंस्साय स्सं स्सा सं म्हा म्हि स्विमस्स च

सादिस्वमस्स ततस्स च टो वा होति; अस्स, इमस्स; अस्मा इमस्मा, अस्मिं, इमस्मिं; अस्साय; इमिस्साय; अस्सं, इमिस्सं; अस्सा, इमिस्सा; आसं, इमासं; अम्हा, इमम्हा; अम्हि, इमम्हि; अस्स, तस्स; अस्मा, तस्मा, अस्मिं, तस्मिं; अस्साय, तस्साय; अस्सं तस्स; अस्सा, तस्सा; आसं, तासं; अम्हा, तम्हा; अम्हि, तम्हि; स्सायादिग्गहणमादेसन्तरे मा होतुति।

टे सिस्सिसिस्मा

इसिस्मा सिस्स टे वा होति; "योनज्ज विनये कङ्खं अत्थधम्मविदू इसे"; वात्वेव – इसि।

दुतियस्स यो स्स

इसिस्मा परस्स दुतियायोस्स टे वा होति; "समणे ब्राह्मणे वन्दे सम्पन्न चरणे इसे" वात्वेव – इसयो पस्स दुतियस्साति किं ? इसयो तिट्ठन्ति।

एकच्चादीहतो

अकारन्तेहि एकच्चादीहि योनं टे होति; एकच्चे तिट्ठन्ति, एकच्चे पस्स। अतोति किं ? एकच्चायो; एवं एस, स, पठम।

न निस्स टा

एकच्चादीहि परस्स निस्स टा न होति; एकच्चानि।

सब्बादीहि

सब्बादीहि परस्स निस्स टा न होति, सब्बानि।

योनमेट्

अकारन्तेहि सब्बादीहि योनमेट् होति; सब्बे तिट्ठन्ति, सब्बे पस्स; अतोत्वेव–सब्बायो।

नाञ्ञञ्च नामप्पधाना

नामभूतेहि अप्पधानेहि च सब्बादीहि यं वुत्तं यं चञ्ञं सब्बादिकारियंतं न होति; ते सब्बा, ते पियसब्बा, ते अतिसब्बा।

ततियत्थ योगे

ततियत्थेन योगे सब्बादीहि यं वुत्तं यं चञ्ञं सब्बादि कारियं तं न होति; मासेन पुब्बानं मासपुब्बानं।

चत्थ समासे

चत्थ समासे विसये सब्बादीहि यं वुत्तं यं चञ्ञं सब्बादी कारियन्तं न होति; दक्खिणुत्तरपुब्बानं। समासेति किं ? अमुसञ्च तेसञ्च देहि।

वेट्

चत्थ समास विसये सब्बादीहि यस्सेट् वुत्तो तस्‍स वा होति; पुब्बुत्तरे, पुब्बुत्तरा।

पुब्बादीहि छहि

ऐतेहि पुब्बादीहि छहि सविसये एट् वा होति; पुब्बे,पुब्बा; परे, परा; अपरे, अपरा; दक्खिणे, दक्खिणा; उत्तरे, उत्तरा; अधरे, अधरा। छहिति किं ? ये।

मनादीहि स्मिं सं ना स्मानं सि सो ओ सा सा

मनादीहि स्मिमादीनं सि सो ओ सा सा वा होन्ति यथाक्कमं; मनसि मनस्मिं; मनसो, मनस्स; मनो, मनं: मनसा, मनेन; मनसा, मनस्मा। ये कथं पुत्तो जातो अचेतसो; हित्वा याति सुमेधसो, सुद्धत्तरवाससा, हेमकप्पन वाससेति सकत्थे णन्ता।

मन तम तप तेज सिर उर वच ओज रज यस पय। सरवयायवास चेता जलासयाक्खलोहपटमनेसु–6

सतो सब्भे

सन्तसद्दस्स सब् भवति भकारे, सब्भि।

भवतो वा भोन्तो ग यो ना से

भवन्त सद्दस्स भोन्तादेसो वा होति ग यो ना से; भोन्त भवं; भोन्तो, भवन्तो; भोता, भवता; भोतो, भवतो। भो इति–आमन्तणे निपातो; "कुतो नु आगच्छथ भो तया जना।" एवं भन्तेति भद्देति – सद्दन्तरेन सिद्धं; भद्दन्त इति–दस्स द्विभावेन।

सिस्साग्गितो नि

अग्गिस्मा सिस्स नि होति वा; अग्गिनि, अग्गि।

न्तस्सं

सिम्हि न्तप्पच्चयस्स अं होति वा; गच्छं, गच्छन्तो।

भू तो

भू धातु तो न्तस्स अं होति सिम्हि, निच्चं पुनब्बिधाना; भवं।

महन्तारहन्तानं टा वा

सिम्हि महन्तारहन्तानं न्तस्स टा वा होति; महा, महं, अरहा, अरहं।

न्तुस्स

सिम्हि न्तुस्स टा होति; गुणवा।

अं ङं नपुंसके

न्तुस्स अं ङं होन्ति सिम्हि नपुंसके; गुणवं कुलं, गुणवन्तं कुलं।नपुंसकेति किं? सीलवा भिक्खु।

हिमवतो वा ओ

हिमवतो सिम्हि न्तुस्स ओ वा होति; हिमवन्तो, हिमवा।

राजादि युवादित्वा

राजादीहि युवादीहि च सिस्स आ होति; राजा, युवा; राज, ब्रह्म, सख, अत्त, आतुम।

(7) धम्मो वाञ्ञत्थे

अञ्ञत्थे धम्मो वा राजादिसु पठीयते। दळहधम्मा; अस्मा।

(8) इमो भावे

भावे इमो राजादिसु पठीयते अणिमा, लघिमा; युव, सा, सुवा, मघव, पुम, वत्तह।

वाम्हानङ्

राजादीनं युवादीनं चानङ् होति वाम्हि; राजानं, राजं, युवानं, युवं।

योनमानो

राजादीहि युवादीहि च योनमानो वा होति; राजानो, युवानो। वात्वेव– राजा, राजे; युवा, युवे।

आयो नो च सखा

सख तो योनमायो नो होन्ति वा आनो च; सखायो, सखिनो; सखानो; वात्वेव – सखा,सखे।

टे स्मिनो

सख तो स्मिनो टे होति; सखे– निच्चत्थायमारम्भो।

नो ना सेस्वि

सखस्स इ होति नो ना सेसु; सखिनो, सखिना, सखिस्स।

स्मा नं सु वा

सखस्स वा इ होति स्मा नं सु, सखिस्मा, सखस्मा, सखिनं, सखानं।

योस्वं हि सु चारङ्

सखस्स वा आरङ् होति यो स्वं हि सु स्मा नं सु च; सखारो, सखायो; सखारेसु, सखेसु; सखारं, सखं; सखारेहि, सखेहि; सखारा, सखारस्मा; सखारानं, सखानं।

ल्तुपितादिनमसे

ल्तु पच्चयन्तानं पितादीनं चारङ् होति सतोञ्ञत्र; कत्तारो, पितरो; कत्तारं, पितरं; कत्तारा, पितरा; कत्तरि, पितरि। असेति किं; ? कत्तुनो पितुनो।

नम्हि वा

नम्हि ल्तु पितादीनमारङ् वा होति; कत्तारानं, कत्तुनं, पितरानं, पितुन्नं।

नम्हि ल्‍तु पिता दीनमा वा होति; कत्तानं, कत्तुनं; पितानं, पितुन्नं।

स लोपो

ल्तुपितादीहि सस्स लोपो वा होति; कत्तु, कत्तुनो (कुत्तुनो– भ0 आ0 कौ0); सकमन्धातु, सकमन्धातुनो; पितु, पितुनो।

सु हि स्वारङ्

सु हि सु ल्तु पितादीनमारङ् वा होति; कत्तारेसु, कत्तुसु; पितरेसु, पितुसु; कत्तारेहि, कत्तुहि; पितरेहि, पितुहि।

नज्जा यो स्वाम्

यो सु नदी सद्दस्स आम् वा होति; नज्जायो, नदियो।

टि कतिम्हा

कतिम्हा योनं टि होति; कति तिट्ठन्ति, कति पस्स।

ट पञ्चादीहि चुद्दसहि

पञ्चादीहि चुद्दसहि संख्याहि योनं टो होति; पञ्च, पञ्च; एवं याव अट्ठारसा।  पञ्चादीहिति किं ? द्वेतयो, चत्तारो; चुद्दसहीति किं? द्वेवीसतियो।

उभगो हि टो

उभगोहि योनं 'टो' होति; उभो, उभो; गावो, गावो।कथं इमेकरत्ति उभयो वसामाति ? टोम्हि यकारागमो।

आरङ्स्मा

आरङादेसतो परेसं योनं 'टो' होति; सखारो, कत्तारो, पितरो।

टो टे वा

आरङादेसम्हा योनं टो टे वा होन्ति यथाक्कमं; सखारो, सखारे; सखारो–टोग्गहणं लाघवत्थं।

टा नामस्मा नं

आरङ्देसम्हा ना स्मा नं टा होति; कत्तारा, कत्तारा। क्वचि वा होति बहुलाधिकारा; एतादिसा सखारस्मा।

टि स्मिनो

आरङादेसम्हा स्मिनो टि होति; कत्तरि, पितरि।

दिवादितो

दिवादीहि नामेहि स्मिनो टि होति; दिवि, भुवि – निच्चंवकारागमो।

रस्सारङ्

स्मिम्हि आरो रस्सो होति; कत्तरि, नत्तरि।

पितादीनमन्तत्वादीनं

नत्वादि वज्जितानं पितादीनमारो रस्सो होति सब्बासु विभत्तिसु; पितरो, पितरं। अनत्वादीनन्ति किं ? नत्तारो।

युवादीनं सुहिस्वानङ्

सु हि सु युवादीनं आनङ् होति; युवानेसु, युवानेहि।

नो ना ने स्वा

एसु युवादीनमा होति; युवानो, युवाना, युवाने।

स्मा स्मिन्नं ना ने

युवादीहि स्मास्मिन्‍नं ना ने होन्ति यथाक्कमं; युवाना, युवाने।

योनं नो ने वा

युवादीहि योनं नो ने वा होन्ति यथाक्कमं; युवानो, युवाने। वाति किं ? युवेपस्स; नोग्गहणं लाघवत्थं।

इतोञ्ञत्थे पुमे

अञ्ञपदत्थे वत्तमाना इकारन्ततो नामस्मा योनं नो ने वा होन्ति यथाक्कमं पुल्लिंगे; तोमरंकुसपाणिनो, तोमरंकुसपाणिने। वात्वेव; तोमरंकुसपाणयो; अञ्ञदत्‍थेति किं ? पाणयो।

ने स्मिनो क्वचि

अञ्ञपदत्थे वत्तमाना इकारन्ततो नामस्मा स्मिनो ने होति वा क्वचि; कतञ्ञम्हि च पोसम्हि सीलवन्ते अरियवुत्तिने। वात्वेव– अरियवुत्तिम्हि; पुमेत्वेव – अरियवुत्तिया।

पुमा

पुमसद्दतो स्मिनो यं वुत्तं तं वा होति; पुमाने, पुमे।

नाम्हि

पुमस्स नाम्हि यं वुत्तं वा होति; पुमाना, पुमेन।

सुम्हा च

पुमस्स सुम्हि यं वुत्तं तं आ च वा होति; पुमानेसु,पुमेसु, पुमासु।

गस्सं

पुमसद्दतो गस्‍स अं वा होति; भो पुमं, भो पुम; भो इत्थिपुमं, भो इत्थिपुमा।

सा स्सं से चानङ्

सा सद्दस्स आनङ् होति अं से गे च; सानं, सानस्स, भो सान।