वत्तहा स नन्नं नो नानं

वत्तहा सनन्नं नो नानं होन्ति यथाक्कमं; वत्तहानो,वत्तहानानं।

ब्रह्मस्‍सु वा

ब्रह्मस्सु वा होति स नं सु; ब्रह्मुनो ब्रह्मस्स;ब्रह्मूनं, ब्रह्मानं।

नाम्हि

ब्रह्मस्सु होति नाम्हि; ब्रह्मुना।

पुम कम्मथामद्धानं वा स स्मा सु च

पुमादीनमु होति वा सस्‍मासु नाम्हि च; पुमुनो, पुमस्स; पुमुना, पुमाना; कम्मुवो, कम्सस्स; कम्मुना; कम्मस्मा; कम्मुना, कम्मना, थामुनो, थामस्स; थामुवो, थामस्मा; थामुनो, थामेन; अद्धुनो, अद्धस्स; अद्धुना, अद्धस्मा; अद्धुना, अद्धना।

युवा सस्सि नो

युवा सस्स वा इनो होति; युविनो, युवस्स।

नो त्ता तुमा

अत्तातुमेहि सस्स नो होति वा; अत्तनो, अत्तस्स; आतुमनो, आतुमस्स।

सु हि सु नक्

अत्त आतुमानं सु हि सु वा नक् होति; अत्तनेसु, अत्तेसु; आतुमनेसु, आतुमेसु; अत्तनेहि, अत्तेहि; आतुमनेहि, आतुमेहि – कथं वेरिनेसूति ? – नक् इति योग-विभागा।

स्मास्स ना ब्रह्मा च

ब्रह्म अत्त आतुमेहि च स्मास्स ना होति; ब्रह्मुना, अत्तना,आतुमना।

इमेतानमेनान्वादेसे दुतियायं

इम एत सद्दानं कथितानुकथन विसये दुतियायमेनादेसो होति; इमं भिक्खुं विनयमज्झापय; अथो एनं धम्ममज्झापय; इमें भिक्खु विनयमज्झापय; अथो एने धम्ममज्झापय; एवमेतस्स च योजनीयं।

किस्स को सब्बासु

सब्‍बासु विभत्तिसु किस्स को होति; को, के; का, का,कायो; कं, कानि; केनच्चादि।

कि सस्मिं सु वानित्थियं

अनित्थियं किस्स कि वा होति सस्मिं सु; किस्स, कस्स; किस्मिं, कस्मिं; अनित्थियं ति किं ? कस्सा, कस्सं।

किमं सि सु सह नपुंसके

अं सि सु सह तेहि किं सद्दस्स किं होति नपुंसके; किं,किं। नपुंसकेति किं ? को,कं।

इमस्सिदं वा

अं सि सु सह तेहि इमस्सिदं होति वा नपुंसके; इदं; इमं; इदं, इमं।

अमुस्सादुं

अं सि सु सह तेहि अमुस्स अदुं होति वा नपुंसके; अदुं, अमुं; अदुं, अमुं।

सुम्हाम्हस्सास्मा

अम्हस्स अस्मा होति वा सुम्हि; भत्तिरस्मासु सा तव; वात्वेव– अम्हेसु।

नम्हि ति चतुन्नमित्थियं तिस्स चतस्सा

नम्हि तिचतुन्नं तिस्स चतस्सा होन्तित्थियं यथाक्कमं; तिस्सन्नं, चतस्सन्नं; इत्थियन्ति किं ?तिण्णं, चतुन्नं।

तिस्सो चतस्सो योम्हि सविभत्तीनं

विभत्तिसहितानं तिचतुन्नं योम्हि तिस्सो चतस्सो होञ्तित्थियं यथाक्कमं; तिस्सो, चतस्सो।

तीणि चत्तारि नपुंसके

योम्हि सविभत्तीनं तिचतुन्‍नं यथाक्कमं तीणि चत्तारि होन्ति नपुंसके; तीणि, चत्तारि।

पुमे तयो चत्तारो

योम्हि सविभत्तीनं तिचतुन्नं तयो चत्तारो होन्ति यथाक्कमं पुल्लिंगे; तयो; चत्तारो।

चतुरो वा चतुस्स

चतुसद्दस्स सविभत्तिस्स योम्हि चतुरो वा होति पुल्लिंगे; चतुरो जना संविधाय; कथं – चतुरो निमित्ते नाद्दसासिं ति – लिङ्गविपल्लासा।

मयमस्माम्हस्स

योस्वम्हस्स सविभत्तिस्स मयमस्मा वा होन्ति यथाक्कमं; मयं, अस्मा, अम्हे।

नं से स्वस्माकं ममं

नं से स्वम्हस्स सविभत्तिस्स अस्माकं ममं होन्ति च यथाक्कमं; अस्माकं, अम्हाकं, ममं, मम।

सिम्हहं

सिम्हि अम्हस्स सविभत्तिस्स अहं होति; अहं।

तुम्हस्स तुवं त्वमम्हि

अम्हि सिम्हि च तुम्हस्स सविभत्तिस्स तुवं त्वं होन्ति यथाक्कमं; तुवं, त्वं।

तया तयीनं त्व वा तस्स

तुम्हस्स तथा तयीनं तकारस्स त्व होति वा; त्वया, तया; त्वयि, तयी।

स्माम्हि त्वम्हा

स्माम्हि तुम्हस्स सविभत्तिस्स त्वम्हा होति वा; पत्तानिस्संसयं त्वम्हा। वात्वेव – त्वया।

न्तन्तूनं न्तो योम्हि पठमे

पठमे योम्हि न्तन्तूनं सविभत्तीनं न्तो इच्चादेसो वा होति; गच्छन्तो, गच्छन्ता; गुणवन्तो, गुणवन्ता।

तं नम्हि

नम्हि न्तन्तूनं सविभत्तिनं तं वा होति; गच्छतं, गच्छन्तानं; गुणवतं, गुणवन्तानं।

तो ता ति ता स स्मा स्मिं ना सु

सादिसु न्तन्तूनं सविभत्तिनं तो ता ति ता होन्ति वा यथाक्कमं; गच्छतो, गच्छन्तस्स; गुणवतो, गुणवन्तस्स; गच्छता, गच्छन्तम्हा; गुणवता, गुणवन्तम्हा; गच्छति, गच्छन्ते; गुणवति, गुणवन्ते; गच्छता, गच्छन्तेन; गुणवता, गुणवन्तेन।

ट टा अं गे

गे परे न्तन्तूनं सविभत्तीनं ट टा अं इच्चादेसा होन्ति; भो गच्छ, भो गच्छा, भो गच्छं; भो गुणव, भो गुणवा, भो गुणवं।

योम्‍हि द्विन्नं दुवे द्वे

योम्हि द्विस्स सविभत्तिस्स दुवे द्वे होन्ति पच्चेकं; दुवे, द्वे।

दुविन्नं नम्हि वा

नम्‍हि द्विस्स सविभत्तिस्स दुविन्नं होति वा; दुविन्‍नं, द्विन्नं।

राजस्स रञ्ञं

नम्हि राजस्स सविभत्तिस्स रञ्ञं होति वा; रञ्ञं, राजानं।

नास्मासु रञ्ञा

नास्मासु राजस्स सविभत्तिस्स रञ्ञा होति; रञ्ञा कतं, रञ्ञा निस्सटं।

रञ्ञोरञ्ञस्स राजिनो से

से राजस्स सविभत्तिस्स रञ्ञो रञ्ञस्स राजिनो होन्ति; रञ्ञो, रञ्ञस्स, राजिनो।

स्मिम्हि रञ्ञे राजिनि

स्मिम्हि राजस्स सविभत्तिस्स रञ्ञे राजिनि होन्ति; रञ्ञे, राजिनि।

समासे वा

समासविसये एते आदेसा राजस्स वा होन्ति; कासिरञ्ञा, कासिराजेन; कासिरञ्ञा, कासिराजस्स, कासिरञ्ञा, कासिराजस्स; कासिरञ्ञा, कासिराजे।

स्मिम्हि तुम्हाम्हानं तयि मयि

स्मिम्हि तुम्हाम्हसद्दानं सविभत्तीनं तयि मयि होन्ति यथाक्कमं; तयि, मयि।

अम्हि तं मं तवं ममं

अम्हि तुम्हाम्ह सद्दानं सविभत्तीनं तं मं तवं ममं होन्ति यथाक्कमं; तं, मं, तवं, ममं।

नास्मा सु तया मया

ना स्मासु तुम्हाम्ह सद्दानं सविभत्तीनं तया मया होन्ति यथाक्कमं; तया कतं, मया कतं; तया निस्सटं, मया निस्सटं।

तवममतुय्हं मय्हं से

से तुम्ह अम्ह सद्दानं सविभत्तीनं तव मम तुय्हं मय्हं होन्ति यथाक्‍कमं; तव, तुय्हं, मम, मय्हं। 

ङं ङाकं नम्हि

नम्हि तुम्ह अम्ह सद्दानं सविभत्तीनं 'ङ' ङाकं होन्ति पच्चेकं; तुम्हं, तुम्हाकं; अम्हं, अम्हाकं।

दुतिये योम्हि वा

तुम्ह अम्ह सद्दानं सविभत्तीनं पच्चेकं 'ङं' 'ङाकं' वा होन्ति योम्हि दुतिये; तुम्हं, तुम्हाकं; तुम्हे; अम्हं, अम्हाकं, अम्हे।

अपादादो पदनेक वाक्ये

इदमधिकतं वेदितव्बं; पज्जतेनेनत्थोति-पदं, स्याद्यन्तं त्याद्यन्तं च; पद समूहो वाक्यं।

यो नं हि स्वपञ्चम्या वो नो

अपञ्चमिया यो नं हि स्वपदादो वत्तमानानं पदस्मा परेसं एकवाक्ये ठितानं तुम्ह अम्ह सद्दानं सविभत्तीनं वो नो होन्ति वा यथाक्कमं; तिट्ठथ वो, तिठ्ठथ तुम्हे; तिठ्ठाम नो, तिट्ठाम मयं; पस्सति वो, पस्सति अम्हे; पस्सति नो, पस्सति तुम्हे; दीयते वो, दीयते तुम्हं, दीयते नो, दीयते अम्हं; धनं वो, धनं तुम्हं; धनं नो, धनं अम्हं; कतं वो, कतं तुम्हेहि; कतं नो, कतं अम्हेहि। अपञ्चम्याति किं ? निस्सटं तुम्हेहि, निस्सदं अम्हेहि; नु अपदादोत्वेव–

"बलं च भिक्खूनमनुप्पदिन्‍नं तुम्हेहि पुञ्ञं पसुतं अनप्पकं।"

पदतोत्वेव तुम्हे तिट्ठथ; एक वाक्येत्वेव – देवदत्तो तिठ्ठति गामे, तुम्हे तिट्ठथ नगरे; सविभत्तीनं त्वेव – अरहतिधम्मो तुम्हादिसानं, अरहति धम्मो अम्हादिसानं।

ते मे ना से

नाम्हि से च अपदादो वत्तमानानं पदस्मा परेसं एकवाक्ये ठितानं तुम्ह अम्ह सद्दानं सविभत्तीनं ते मे वा होन्ति यथाक्कमं; कतं ते, कतं तया; कतं मे, कतं मया; दीयते ते, दीयते तव; दीयते मे, दीयते मम; धनं ते, धनं तव; धनं मे, धनं मम।

अन्वादेसे

कथिता नु कथितविसये, तुम्ह अम्ह सद्दानमादेसा निच्चं भवन्ति पुनब्बिधाना; गामो तुम्हं परिग्गहो; अथो जनपदो वा परिग्गहो।

सपुब्बा पठमन्ता वा

विज्जमान पुब्बस्मा पठमन्ता परेसं तुम्हाम्हसद्दानमादेसा वा होन्ति अन्वादेसेपि; गामे पटो तुम्हाकं; अथो नगरे कम्बलो वो, अथो नगरे कुम्वलो तुम्हाकं; सपुब्बाति किं ? पटो तुम्हाकं, अथो कम्बलो वो; पठमन्ताति किं ? पटोनगरे तुम्हाकं; अथो कम्बलो गामे वो।

न चवाहाहेव योगे

चादी योगे तुम्ह अम्ह सद्दानमादेसा न होन्ति; गामो तव च परिग्गहो, मम च परिग्गहो; गामो तव वा परिग्गहो, मम वा परिग्गहो; गामे तवह परिग्गहो, ममह परिग्गहो; गामे तवाह परिग्गहो, ममाह परिग्गहो; गामो तवेव परिग्गहो, ममेव परिग्‍गहो; एवं सब्बत्थ उदाहरितब्बं। योगेति किं ? गामोच ते परिग्गहो, नगरञ्च मे परिग्‍गहो।

दस्सनत्थेनालोचने

दस्सनत्थेसु आलोचनवज्जितेसु पयुज्जमानेसु तुम्हाम्ह सद्दानेमादेसा न होन्ति; गामो तुम्हे उद्दिस्सागतो; गामो अम्हे उद्दिस्सागतो। अनालोचनेति किं? गामो वो आलोचेति, गामो नो आलोचेति।

आमन्तणं पुब्बमसन्तं व

आमन्तणं पुब्बमविज्जमानं विय होति तुम्हाम्ह सद्दानमादेस विसये।देवदत्त! तव परिग्गहो। आमन्तणं ति किं ? कम्बलो ते परिग्गहो; पुब्बन्ति किं ? "मयेतं सब्बमक्खातं तुम्हाकं द्विज-पुङ्गव' परस्स हि अविज्जमानत्ता अपादादोति – पटिसेधो न सिया; इवाति किं ? सवणंयथा सिया।

न सामञ्ञ वचनमेकत्थे

समानाधिकरण परतो सामञ्ञवचनमामन्तणमसन्तं विय न होति; माणवक जटिलक! ते परिग्गहो। परस्साविज्जमानन्तेपि पुब्बरूपमुपादायादेसा होन्ति;सामञ्ञवचनंति किं ? देवदत्त माणवक ! तव परिग्गहो; एकत्थेति किं ? देवदत्त यञ्ञदत्त! तुम्हं परिग्गहो।

बहुसु वा

बहुसु वत्तमानमामन्तणं सामञ्ञ वचनमेकत्थे अविज्जमानं विय वा न होति; ब्राह्मण गुणवन्तो तुम्हाकं परिग्गहो; ब्राह्मण गुणवन्तो वो परिग्गहो।

स्यादि स्यादिनेकत्थं

स्याद्यन्तं स्याद्यन्तेन सहेकत्थं होतीति– इदमधिकतं वेदितब्बं; सो च भिन्नत्थानमेकत्थीभावो समासोति वुच्चते।

असंख्यं विभत्ति सम्पत्ति समीप साकल्यभाव यथा पच्छा युगपदत्थे

असंख्यं स्याद्यन्तं विभत्त्यादीनमत्थे वत्तमानं स्याद्यन्तेन सहेकत्थं भवति; तत्थ विभत्त्यत्थे ताव– इत्थीसु कथा पवत्ता, अधित्थि; सम्पत्ति द्विधाअत्तसम्पत्ति समिद्धि च– सम्पन्नं ब्रह्मं सब्रह्मं लिच्छवीनं; समिद्धि भिक्खानं सुभिक्खं। समीपे– कुम्भस्स समीपं उपकुम्भं। साकल्ये – सतिणमज्झो हरति; साग्गधीते।अभावो सम्वन्धिभेदो बहुविधो; तत्र इद्धाभावे – विगता इद्धि सद्दिकानं दुस्सद्दिकं; अत्थाभावे – अभावो मक्खिकानं निम्मक्खिकं; अतिक्कमाभावे – अतिगतानि तिणानि नित्तिणं; सम्पताभावे – अतिगतं लहुपापुरणं अतिलहुपापुरणं; लहुपापुरणस्स नायमुपभोगकालोति अत्थो। यथात्थोनेकविधो; तत्र योग्गतायं–अनुरूपं सुरूपो वहति; वीच्छायं–अन्वद्धमासं;अत्थानतिवत्तियं यथासत्ति; सीदसत्ते – सदिसोकिखिया सकिरिव; आनुपुब्बियं– अनुजेट्ठं; पच्छादत्थे– अनुरथं; युगपदत्थे – सचक्कं निधेहि।

यथा न तुल्ये

यथा सद्दो तुल्यत्थे वत्तमानो स्याद्यन्तेन सहेकत्थो न भवति; यथा देवदत्तो तथा यञ्ञदत्तो।

यावधारणे

'याव' सद्दोवधारणे वत्तमानो स्याद्यन्तेन सहेकत्थो भवति; अवधारणमेत्तकता परिच्छेदो, यावामत्तं ब्राह्मणे आमन्तय; यावजीवं। अवधारणे ति किं ? याव दिन्नं ताव भुत्तं नावधारयामि कित्तकं मया भुत्तं।

पय्यपाबहिर तिरो पुरे पच्छा वा पञ्चम्या

परि आदयो पञ्चम्यन्तेन सहेकत्था होन्ति वा; परिपब्बतं वस्सि देवो, परिपब्बता; अपपब्बतं वस्सि देवो, अपपब्बता; आपाटलिपुत्तं वस्सि देवो, आपाटलिपुत्ता; बहिगामं, बहिगामो; तिरो पब्बतं, तिरो पब्बता; पुरे भत्ते पुरे भत्ता; पच्छा भत्तं, पच्छा भत्ता – वेताधिकारो।

समीपायामेस्वनु

अनु सद्दो सामीप्ये आयामे च वत्तमानो स्याद्यन्तेन सहेकत्थो होति वा; अनुवनमसनि गता; अनुगङ्गं वाराणसी। समीपायामेस्विति किं ? रुक्खमनुविज्जोतते विज्जु।

तिट्ठगवादीनि

तिट्ठगुप्पभुतीनि एकत्थीभावविसये निपातीयन्ते; तिट्ठन्ति गावो यस्मिं काले तिट्ठगुकालो; वहग्गुकालो, आयतिगवं, खलेयवं, लूनयवं; लूयमानयवमिच्चादि। च्यन्तोपेत्थ; केसाकेसि; दण्डादण्डि। तथा वेलाप्‍पभावनत्थोपि; पातो नहानं पातनहानं; सायं नहानं सायनहानं; पातकालं; सायकालं; पातमेघं; सायमेघं; पातमग्गं; सायमग्गं।

ओरे परि पटि पारे मज्झे हेट्ठुद्धाधोन्तो वा छट्ठिया

ओर आदयो सद्दा छट्ठियन्तेन सहेकत्था वा होन्ति; एकारन्तत्तं निपातनतो। ओरेगङ्गं,उपरिसिखरं, पटिसोतं, पारेयमुनं; मज्झेगङ्गं; हेट्ठापासादं, उद्धगङ्गं; अधोगङ्गं, अन्तोपासादं। पुन वा विधाना गङ्गा ओरमिच्चादि पि होति।

तन्‍नपुंसकं

यदेतमतिक्कन्तमेकत्थं तन्नपुंसकलिङ्गं वेदितब्बं; तथा चेवोदाहटं; वा क्वचि बहुलाधिकारा – यथापरिसं, यथापरिसाय; सकाय सकाय परिसायाति अत्थो।

अमादि

अमादि स्याद्यन्तं स्याद्यन्तेन सह बहुलमेकत्थं होति; गामं गतो गामगतो; मुहुत्तं सुखं मुहुत्तसुखं।वुत्तिदेवोपपद समासेकुम्भकारो; सपाको; तन्तवायो; वराहरो।

न्तमानक्तवन्तुहि वाक्यमेव; धम्मं सुणन्तो,धम्मं सुणमानो, ओदनं भुत्तवा।

रञ्ञो हतो राजहतो; असिना छिन्नो असिछिन्नो;पितुसदिसो; पितुसमो, सुखसहगतं, दधिना उपसित्तं भोजनं दधिभोजनं; गुळेन मिस्सो ओदनो गुळोदनो – वुत्तिपदेनेवोपसित्तादि क्रियायाख्यापनतो नत्थायुत्तत्थता।

क्वचि वुत्तियेव; उरगो, पादपो। क्वचि वाक्यमेव; फरसुना छिन्नवा; दस्सनेन पहातब्बा।

बुद्धस्स देय्यं बुद्धदेय्यं; यूपाय दारु यूपदारु; रजनाय दोणि रजनदोणि; इध न होतिसंघस्स दातब्बं। कथं एतदत्थो एतदत्‍थो एतदत्थंति ? अञ्ञपदत्थे भविस्सति।

सबरेहि भयं सबरभयं; गामनिग्गतो, मेथुनापेतो–क्वचि वुत्तियेव; कम्मजं, चित्तजं। इध न होति– रुक्खा पतितो।

रञ्जो पुरिसा राजपुरिसो– बहुलाधिकारा न्त मान निद्धारिय पूरण भाव तित्तत्थेहि न होति; ममानुकुब्बं; ममानुकुरुमानो गुन्नं कण्हा सम्पन्न खीरतमा; सिस्सानं पञ्चमो; पटस्स सुक्कता। क्वचि होतेव,वत्तमानसामीप्यं। कथं ब्राह्मणस्स सुक्का दन्ताति– सापेक्खताय न होति। इध पन होतेव– चन्‍दनगन्धो; नदीघोसो कञ्ञारूपं (कञ्जारूपं– भ0 आ0 कौ0); कायसमफस्सो, फलरसोति। फलानं तित्तो; फलानमासितो, फलानं सुहितो; ब्राह्मणस्स उच्चं गेहंति, सापेक्खताय न होति।

रञ्ञो पाटलिपुत्तकस्स धनंति–धनसम्बन्धे छट्ठीति पाटलिपुत्तकेन सम्बन्धाभावो न हेस्सति; रञ्ञो गो च अस्सो च पुरिसो चाति भिनत्थताय, वाक्यमेव।

रञ्ञो गवास्स पुरिसा राजगवास्स पुरिसाति वुत्ति होतेवेकत्थीभावे।
दाने सोण्डो दानसोण्डो; धम्मरतो; दानाभिरतो।
क्वचि वुत्तियेव, कुच्छिसयो, थलट्ठो, पङ्कजं; सरोरुहं।
इध न होति; भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं।

विसेसनमेकत्थेन

विसेसनं स्याद्यन्तं, विसेस्सेन स्याद्यन्तेन समानाधिकरणेन सहेकत्थं होति; नीलञ्च तं उप्पलञ्चेति नीलुप्‍पलं; छिन्‍नञ्च तं परुळहञ्चेति छिन्नपरुळहं; सत्थीव सत्थी, सत्थी च सा सामा चेति सत्थीसामा; सीहो व सीहो, मुनि च सो सीहो चाति मुनिसीहो; सीलमेव धनं सीलधनं; क्वचि वाक्यमेव– पुण्णो मन्ताणिपुत्तो; चित्तो गहपति। क्वचि वुत्तियेव– कण्हसप्पो, लोहितसालि। विसेसनंति किं ? तच्छको सप्पो। एकत्थेनेति किं? काळम्हा अञ्ञो। कथं पत्तजीविको, आपन्नजीविको, मासजातोति– अञ्ञपदत्थे भविस्सति।

नञ्

नञिच्चेतं स्याद्यन्तं स्याद्यन्तेन सहेकत्थं होति; न ब्राह्मणो अब्राह्मणो। बहुलाधिकारतो असमत्थेहि पि केहिचि होति–अपुनगेय्या गाथा।अनोकासं कारेत्वा, अमूलामूलं गन्त्वा, ईसकलाळारो– ईसपिङ्गळोति स्यादि स्यादिनेकत्थं ति समासो; वाक्यमेव वातिप्पसङ्गाभावा।

कुपादयो निच्चमस्यादि विधिम्हि

कु सद्दो पादयो च स्याद्यन्तेन सहेकत्था होन्ति निच्चं स्यादि विधि विसयतोञ्ञत्थ; कुच्छितो ब्राह्मणो कुब्राह्मणो (कु ब्राह्मणो– भ0 आ0 कौ0); ईसकं उण्हं कदुण्हं; पनायको, अभिसेको; पकरित्वा, पकतं, दुप्पुरिसो, दुक्कतं, सुपुरिसो; सुकतं, अभित्थुतं, अतित्थुतं, आकळारो; आबद्धो।

(9) पादयो गताद्यत्थे पठमाय; पगतो आचरियो पाचरियो, पन्तेवासी।

(10)अच्चादयो कन्ताद्यत्थे दुतियाय; अतिक्कन्तो मञ्चमतिमञ्चो, अतिमालो।

(11) अवादयो कुट्ठाद्यत्थे ततियाय; अवकुट्ठं कोकिलाय वनमवकोकिलं, अवमयूरं।

(12) परियादयो गिलानाद्यत्थे चतुत्थिया;परिगिलानोज्झनाय परियञ्झेनो।

(13) न्यादयो कन्ताद्यत्थे पञ्चमिया; निक्खन्तो कोसम्बिया निक्कोसम्बी–अस्यादि          विधिम्हीति किं ? रुक्खम्पति विज्जोतते।

चि क्रियत्थेहि

चिरप्पच्चयन्तो क्रियत्थेहि स्याद्यन्तेहि सहेकत्थो होति; मलिनीकरिय।

भूसनादरानादरेस्वलंसासा

भुसनादिस्वत्थेस्वलमादयो सद्दा क्रियत्थेहि स्याद्यन्तेहि सहेकत्था होन्ति; अलंकरिय; सक्कच्च; असक्कच्च। भुसनादिसूति किं ? अलं भुत्वा गतो, सक्कत्वा गतो; असक्कत्वा गतो; परियत्तं सोभनमसोभनन्ति अत्थो।

अञ्ञे च

अञ्ञे च सद्दा क्रियत्थेहि स्याद्यन्तेहि सह बहुलमेकत्था भवन्ति; पुरोभूय, तिरोभूय, तिरोकरिय; उरसिकरिय; मनसिकरिय; मज्‍झेकरिय, तुण्हीभूय।

वानेकञ्ञत्थे

अनेकं स्याद्यन्तमञ्ञस्स पदस्सत्थे एकत्थं वा होति; बहूनि धनानि यस्स सो बहुधनो; लम्बाकण्णा यस्स सो लम्बकण्णो; वजिरपाणिम्हि यस्स सोयं वजिरपाणि; मत्ता बहवो मातङ्गा एत्थ मत्तबहुमातंगं वनं; आरूळहो वानरो यं रुक्खं सो आरूळहवानरो; जितानि इन्द्रियानि येन सो जितेन्द्रियो; दिन्नं भोजनं यस्स सो दिन्नभोजनो; अपगतं काळकं यस्मा परा सोयमपगतकाळको; उपगता दस येसं ते उपदसा; आसन्नदसा; अदूरदसा, अधिकदसा; तयो दस परिमाणमेसं तिदसा। कथं दस सद्दो संख्याने वत्तते ? परिमाण सद्द सन्निधाना यथा– पञ्चपरिमाणमेसं पञ्चका सकुणाति; द्वे वा तयो वा परिमाणमेसं द्वत्तयो; वा सद्दत्थे वा – दक्खिणस्सा च पुब्बस्सा च दिसाय यदन्तरालं दक्खिणपुब्बा दिसा; दक्खिणा च सा पुब्बा चाति वा; सहपुत्तेनागतो सपुत्तो; सलोमको, विज्जमान लोमको ति अत्थो; एवं सपक्खको; अत्थिखीरा ब्राह्मणीति – अत्थि सद्दो विज्जमानत्थे निपातो।क्वचि गतत्थाय पदन्तरानमप्पयोगो; कण्ठा काळा अस्स कण्ठेकालो, ओट्ठमुखमिव मुखमस्स ओट्ठमुखो; केससङ्घातो चूळा अस्स केसचूळो; सुवण्णविकारो अलङ्कारो अस्स सुवण्णालङ्कारो; पपतितं पण्णमस्स पपतितपण्णो, पपण्णो; अविज्जमानपुत्तो अस्स अविज्जमानपुत्तो, अपुत्तो; न सन्ति पुत्ता अस्स अपुत्तो। क्वचि न होति;पञ्चभुत्तवन्तो अस्स, भातुनो पुत्तो अस्स अत्थीति बहुलाधिकारतो।

तत्थ गहेत्वा तेन पहरित्वा युद्धे सरूपं

सत्तम्यंतं ततियंतं च सरूपमनेकं तत्थ गहेत्वा तेन पहरित्वा युद्धेञ्ञपदत्थे एकत्थं वा होति; केसेसु च केसेसु च गहेत्वा युद्धम्पवत्तं केसाकेसी; दण्डेहि च दण्डेहि च पहरित्वा युद्धम्पवत्तं दण्डादण्डि; मुट्ठामुट्ठि– "चि वीतिहारेति" (3.51) चि समासन्तो 'चिस्मि' न्त्याकारो। तत्थ तेनति किं ? कासञ्च कासञ्च गहेत्वा युद्धं पवत्तं; गहेत्वा पहरेत्वा ति किं ? रथे च रथे च ठत्वा युद्धं पवत्तं। युद्धेति किं ? हत्थे च हत्थे च गहेत्वा संख्यं पवत्तं; सरूपंति किं; दण्डेहि च मुसलेहि च पहरित्वा युद्धं पवत्तं।

चत्थे

अनेकं स्याद्यन्तं चत्थे एकत्थं वा होति; समुच्चयो अन्वाचयो इतरीतर योगो, समाहारो च। च सद्दत्थो; तत्थ समुच्चयान्वाचयेसु नेकत्थी भावो सम्भवति– तेसुहि समुच्चयो अञ्ञमञ्ञनिरपेक्खानमत्तप्पधानानं कत्थचि क्रियाविसेसे चीयमानता– यथा– धवे च खदिरे च पलासे च छिन्दाति; अन्वाचयो च यत्थेको पधानभावेन विधीयते अपरो च गुणभावेन– यथा– भिक्खं चर गावो चानयेति। इतरद्वये तु सम्भवति, तेसु हि अञ्ञमञ्ञसापेक्खानमवयवभेदानुगतो,इतरीतरयोगो– यथा सारिपुत्त मोग्गलानाति– अस्सावयवप्पधानत्ता बहुवचनमेव; अञ्ञमञ्ञसापेवखानमेव तिरोहितावयवभेदो समुदायप्पधानो समाहारो– यथा– छत्तुपाहनंति; अस्‍स पन समुदायप्पधानत्ता एकवचनमेव; ते च समाहारीतरीतरयोगा बहुलं विधाना नियतविसयायेव होन्ति, तत्रायं विसायविभागो निरुत्तिपिटकागतो।

पाणितुरिययोग्गसेनङ्गानं;निच्चवेरीनं;संख्या परिमाणसञ्ञानं, खुद्दजन्तुकानं, पचनचण्डालानं, चरणसाधारणानं, एकज्झायनपावचनानं, लिङ्गविसेसानं, विविधविरुद्धानं; दिसानं; नदीनञ्च; निच्चं समाहारेकत्थं भवति।

तिणरुक्खपसुसकुण धनधञ्ञव्यंजनपदानं वा अञ्ञेसमितरीतर योगो च। पाण्यङ्गानं; चक्खु सोतं, मुखनासिकं,हनुगीवं, छविमंसलोहितं; नामरूपं; जरामरणं।

तुरियङ्गानं; अलसताळम्बरं, मुरजगोमुखं,संखदेण्डिमं, मद्दिकपाणविकं, गीतवादितं, सम्मताळं।

योग्गङ्गानं; फालपाचनं, युगनङ्गलं।
सेनङ्गानं; असिसत्तितोमरपिण्डं, असिचम्मं;धनुकलापं, पहरणावरणं।
निच्चवेरीनं; अहिनकुलं,बिळारमूसिकं, काकोलूकं, नागसुपण्णं।
संख्यापरिमाणसञ्ञानं; एककदुकं, दुकतिकं, तिचतुक्‍कं,चतुक्कपञ्चकं, दसेकादसकं।
खुद्दजन्तुकानं; कीटपतंगं; कन्थकिपिल्लिकं,डंसमकसं, मक्खिककिपिल्लिकं।

पचनचण्डालानं; ओरम्भिक-सूकरिकं,साकुन्तिकमागविकं, सपाकचण्डालं, वेनरथकारं, पुक्कुसछवडाहकं।
चरणसाधारणानं; असितभारद्वाजं; कठकालापं,सीलपञ्ञाणं, समथविपस्सनं, विज्जाचरणं।
एकज्झायनपावचनानं; दीघमज्झिमं,एकुत्तरसंयुक्तं, खन्धकविभंगं।
लिङ्गविसेसानं; इत्थिपुमं, दासिदासं,चीवरपिण्डपातसेनासनगिलनापच्चय-भेसज्जपरिक्खारं, तिणकट्ठसाखापलासं, लाभो होति चीवरपिण्डपात सेनासनगिलान-पच्चयभेसज्जपरिक्खारानम्पिदिस्सति।

विविधविरूद्धानं; कुसलाकुसलं;सावज्जानवज्जं, हीणष्पणीतं, कण्हसुक्कं, छेकपापकं, अधरुत्तरं।
दिसानं; पुब्बापरं, दक्खिणुत्तरं;पुब्बदक्खिणं, पुब्बुत्तरं, अपरदक्खिणं, अपरुत्तरं।
नदीनं; गंगायमुनं, महीसरभु।
तिणविसेसानं; कासकुसं, कासकुसा; उसीरबीरणं,उसीरबीरणा, मुञ्जबब्बजं, मुञ्जबब्बजा।
रुक्खविसेसानं;खदिरपलासं, खदिरपलासा; धवास्सकण्णं, धवास्सकण्णा; पिलक्खनिग्रोधं, पिलक्खनिग्रोधा; अस्सत्थकपित्थनं, अस्सत्थ कपित्थना; साकसालं, साकसाला।

पसुविसेसानं;गजगवजं, गजगवजा; गोमहिसं, गोमहिसा; एणेय्यगोमहिसं, एणेय्यगोमहिसा; एणेय्यवराहं, एणेय्यवराहा; अजेळकं, अजेळका; कुक्कुरसूकरं, कुक्कुरसूकरा; हत्थिगवास्सवळवं, हत्थिगवास्सवळवा।

सकुणविसेसानं; हंसबलं, हंसबला;कारण्डवचक्कवाकं, कारण्डवचक्कवाका; वकबलाकं, वकबलाका।

धनानं; हिरञ्ञसुवण्णं, हिरञ्ञसुवण्णा;मणिसंखमुत्तावेलुरियं, मणिसंखमुत्तावेलुरिया; जातरूपरजतं, जातरूपरजता।

धञ्ञानं; सालियवकं सालियवका; तिलमुग्गमासं,तिलमुग्गमासा, निप्फावकुलत्थं, निप्फावकुलत्था।

व्यञ्जनानं; साकसुवं, साकसुवा; गब्यमाहिसं,गब्यमाहिसा; एणेय्यवाराहं, एणेय्यवाराहा; मिगमायूरं, मिगमायूरा।

जनपदानं; कासिकोसलं, कासिकोसला; वज्जिमल्लं,वज्जिमल्ला; चेतिवीसं, चेतिवीसा, मच्छसूरसेनं, मच्छसूरसेना; कुरुपञ्चालं,कुरुपञ्चाला।

इतरीतरयोगो – यथा – चन्दिमसुरिया,समणब्राह्मणा, मातापितरो– एतस्मिं एकत्थिभावकण्डे यं वुत्तं पुब्बं तदेव पुब्बं निपतति कमातिक्कमे पयोजनस्साभावा। क्वचि विपल्लासोपि होति बहुलाधिकारतो; दन्तानं राजा राजदन्तो। कत्थचि कमम्पच्चनादरा पुब्बकालस्सापि परनिपातो; लित्तवासितो, नग्गमुसितो, सित्तसम्मट्ठो, मट्ठलुञ्चितो। चत्थे यदेकत्थं तत्थ केचि पुब्बपदं बहुधा नियमेन्ति तदिह ब्यभिचारदस्सना न वुत्तन्ति दट्ठब्बं।

समाहारे नपुंसकं

चत्थे समाहारे यदेकत्थं तन्‍नपुंसकलिङ्गम्भवति; तथाचेवोदाहटं। कत्थचि न होति सभापरिसायाति ज्ञपका; आधिपच्चपरिवारो; छन्दपारिसुद्धि; पटिसन्धिप्पवत्तियं।

संख्यादि

एकत्थे समाहारे संख्यादि नपुंसकलिङ्गम्‍भवति; पञ्चगवं; चतुप्पथं–समाहारस्सेकत्ता एकवचनमेव होति; समाहारेत्वेव; पञ्चकपालो पूवो; तिपुत्तो।

क्वचेकत्तञ्च छट्ठिया

छट्ठियेकत्थे क्वचि नपुंसकत्तं होतेकत्तञ्च; सलभानं छाया सलभछायं, एवं सकुन्तानं छाया सकुन्तछायं; पासादच्छायं, पासादच्छाया; घरच्छायं घरच्छाया।  अमनुस्सा सभाय नपुंसकेकत्तमभवति; ब्रह्मसभं, देवसभं, इन्दसभं, यक्खसभं, सरभसभं।  मनुस्ससभायं, खत्तियसभा, राजसभा इच्चेवमादि।  क्वचीति किं? राजपुरिसो। 

स्यादिसु रस्सो

नपुंसके वत्तमानस्स रस्सो होति स्यादिसु; सलभच्छायं। स्यादिसूति किं? सलभच्छाये। 

घपस्सान्तस्साप्पधानस्स

अन्तभूतस्साप्पधानस्स घपस्स स्यादिसु रस्सो होति; बहुमालो, पोसो निक्कोसम्बि; अतिवामोरु। अन्तस्साति किं? कञ्ञापियो; अप्‍पधानस्सति किं? राजकुमारी, ब्रह्मबन्धू।

गोस्सु

अन्तभूतस्पाप्पधानस्स गोस्स स्यादिसु उ होति; चित्तगु; अप्पधानस्सेत्वेवसुगो; अन्तस्सेत्वेवगोकुलं। 

इत्थियमत्वा

इत्थियं वत्तमानतो अकारंततो नामस्मा अपच्चयो होति; धम्मदिन्ना।

नदादीतो ङी

नदादीहि इत्थियं ङी पच्चयो होति; नदी, मही, कुमारी, तरुणी, वारुणी, गोतमी।

(14) गो तो वो

      गावी, गो; आकतिगणोयं।  ङकारो "न्तन्तूनं ङीम्हि तो वा" ति विसेसनत्थो। 

यक्खादित्विनी च

यक्खादितो इत्थियमिनी होति ङी च; यक्खिनी, यक्खी; नागिनी, नागी; सीहिनी, सीही। 

आरामिकादीहि

आरामिकादितो इनी होतित्थियं; आरामिकिनी, अनन्तरायिकिनी; राजिनी। 

(15) सञ्ञायं मानुसो

      मानुसिनी; अञ्ञत्र मानुसी। 

युवण्णेहि नी

इत्थियमिवण्णुवण्णन्तेहि नी होति बहुलं; सदापयतपाणिनी; दण्डिनी; भिक्खुनी; खत्तबन्धुनी; परचित्तविदुनी। मातु आदितो कस्मा न होति ? इत्थिपच्चयं विनापि इत्थत्ताभिधानतो।

क्तिम्हाञ्ञत्थे

क्तिम्हाञ्ञत्थेयेव इत्थियं नी होति बहुलं; साहं अहिंसारतिनी; तस्सा मुट्ठस्सतिनिया; सा वच्छगिद्धिनी। अञ्ञत्थेति किं ? धम्मरति।

घरण्यादयो

घरणीप्पभुतयो नीप्पच्चयन्ता साधवो भवन्ति; घरणी; पोक्खरणी; ईसत्तं निपातना।

                         (16) आचरिया वा यलोपो च

आचरिनी; आचरिया।

मातुलादित्वानी भरियायं

मातुलादितो भरियमानी होन्ति; मातुलानी; वरुणानी; गहपतानी; आचरियानी।

                           (17) अभरियायं खत्तिया वा

खत्तियानी; खत्तिया। नदादिपाठा भरियायन्तु खत्तियी।

उपमासंहितसहितसंहतसहसफवामलक्खणादि तूरुतू

ऊरुसद्दा उपमानादिपुब्बा इत्थियमू होति; करभोरू: संहितोरू; सहितोरू; संहतोरू; सहोरू; सफोरू:; वामोरू; लक्खणोरू। इति – योग-विभागा ऊ; ब्रह्मबन्धू।

युवा ति

युव सद्दतो ति होतीत्थियं; युवति।

न्तन्तूनं णिम्हि तो वा

ङीम्हि न्तन्तूनं तो वा होति; गच्छती, गच्छन्ती, सीलवती, सीलवन्ती।

भवतो भोतो

ङीम्हि भवतो भोतादेसो होति वा; भोती, भवन्ती।

गोस्सावङ

गो सद्दस ङीम्हावङ होति; गावी।

पुथुस्स पथवपुथवा

ङीम्हि पुथुस्स पथवपुथवा होन्ति; पथवी, पुथवी; ठे, पठवी।

समासन्त्व

समासन्तो अ इति वाधिकरी यन्ति।

पापादीहि भूमिया

पापादीहि परा या भूमि तस्सा समासन्तो अ होति; पापभूमं, जातिभूमं।

संख्याहि

संख्याहि परा या भूमि तस्सा समासन्तो अ होति; द्विभूमं, तिभूमं।

नदीगोदावरीनं

संख्याहि परासं नदीगोदावरीनं समासन्तो अ होति, पञ्चनदं; सत्तगोदावरं।

असंख्येहि चाङ्गुल्यातञ्ञासंख्यत्थेसु

असंख्हि संख्येयाहि च पराय अंगुल्या समासन्तो अ होति नो चे अञ्ञपदत्थे असंख्यत्थे च समासो वत्तते; निग्गत्तमंगुलीहि निरंगुलं; अच्चंगुलं; द्वे अंगुलियो समाहरा द्वंगुलं। अनञ्ञसंख्यत्थेसू ति किं ? पञ्चंगुलि हत्थो; उपंगुली। कथं द्वे अंगुलानि पमाणमस्सति, द्वंगुलंति ? नात्रसमासोञ्ञपदत्थे विहितो मत्तदीनं लोपे कते तत्थ वत्तते; अंगुल सद्दो वा पमाणवाची सद्दन्तरं। यथा– सेनंगुलप्पमाणेन अंगुलानं सतं पुण्णं चतुद्दस वा अंगुलानीति।

दीघाहो वस्सेक देसे हि च रत्त्या

दीघादीहि असंख्येहि संख्याहि च परस्मा रत्तिया समापन्नो अ होति; दीघरत्तं, अहोरत्तं, वस्सारत्तं; पुब्बरत्तं, अपररत्तं, अड्ढरत्तं, अतिक्कन्तो रत्तिं अतिरत्तो; द्वे रत्ती समाहटा द्विरत्तं। वा क्वचि बहुलाधिकारो – एकरत्तं, एकरत्ति। अनञ्ञसंख्यत्थे सुत्वेव

गोत्वचत्थे चालोपे

गो सद्दा अलोपविसया समासन्तो अ होति न चे चत्थे समासो अञ्ञ पदत्थे असंख्यत्थे च; राजगवो; परमगवो; पञ्चगवधनो, दसगवं। अलोपेति किं ? पञ्चहि गोहि कीतो पञ्चगु; अचत्थेति किं; अजस्सगावो अनञ्ञासंख्यत्थेसुत्वेव चित्तगु; उपगु।

रत्तिन्दिव दारगव चतुरस्सा

एते सद्दा अ अन्ता निपच्चते; रत्तो च दिवा च रत्तिन्दिवं; रत्ति च दिवा चरत्तिन्दिवं; दारा च गावो च दारगवं; चतस्सो अस्सियो अस्स चतुरस्सो।

आयामेनुगवं

अनुगवन्तिनिपच्चते आयामे गम्यमाने; अनुगवं सकटं। आयामेति किं ? गुन्‍नं पच्छा अनुगु।

अक्खिस्माञ्ञत्थे

अक्खिस्मा समासन्तो अ होति अञ्ञत्थे चे समासो; विसालक्खो।

दारुम्ह्यङ्गुल्या

अंगुलन्ता अञ्ञपदत्थे दारुम्हि समासन्तो अ होति; द्वंगुलं दारु; पञ्चंगुलं। अंगुलि सदिसावयवं धञ्ञादीनं विक्खेपकं दारूति वुच्चते। पमाणे तु पुब्बेविय सिद्धं; सख राज सद्दा अकारन्ता व, सिस्सोपि न दिस्सति। गाण्डीवधन्वाति पकतन्तरेन सिद्धं।

चि वीतिहारे

क्रियाव्यतिहारे गम्यमाने अञ्ञपदत्थे वत्तमानतो चि होति; केसाकेसि, दण्डादण्डि। चकारो चिस्मिन्ति विसेसनत्थो – सुगन्धिदुग्गन्धि पयोगो न दिस्सते।

लत्वित्थियूहि को

लतू पच्चयन्ते हि इत्थिमीकारूकारन्तेहि च बहुलं कप्पच्चयो होति अञ्ञपदत्थे; बहुकत्तुको; बहुकुमारिको; बहुब्रह्मबन्धुको; बहुलन्त्वेव सुबहुं।

वाञ्ञतो

अञ्ञे हि अञ्ञपदत्थे को वा बहुलं होति; बहुमालको; बहुमालो।

उत्तरपदे

एतमधिकतं वेदितब्बं।

इमस्सिदं

उत्तरपदे परतो इमस्स इदं होति; इदमट्ठिता;इदप्पच्चया; निग्गहीत लोपो पस्स च द्विभावो।

पुं पुमस्स वा

पुमस्स पुं होतुत्तरपदे विभासा; पुल्लिङ्गं,पुंलिङ्गं।

टन्तन्तूनं

एसं ट होतुत्तरपदे क्वचि वा; भवम्पतिट्ठा मयं; भगवम्मूलका नो धम्मा। बहुलाधिकारा तरादिसु च; वगेव महत्तरी; रत्तञ्ञुमहत्तं।

एसं अ होतुत्तरपदे गुणवन्त पतिट्ठोस्मि।

मनाद्यापादीनमो मये च

मनादीनमापादीनं च ओ होतुत्तरपदे मये च; मनोसेट्ठा; मनोमया; रजोजल्लं; रजोमयं; आपोगतं; आपोमयं; अनुयन्ति दिसोदिसं।

परस्स संख्यासु

संख्यासुत्तरपदेसु परस्स ओ होति; परोसतं, परोसहस्सं। संख्यासूति किं ? परदत्तूपजीविनो।

जने पुथस्सु

जने उत्तरपदे पुथस्स उ होति; अरियेहि पुथगेवायं जनोति पुथुज्जनो।

सो छस्साहायतने वा

अहे आयतने चुत्तरपदे छस्स सो वा होति; साहं; छाहं; सळायतनं, छळायतनं।

ल्तु पितादीनमारङरङ्

ल्तुपच्चायन्तानं पितादीनञ्च यथाक्कममारङरङ् वा होन्तुत्तरपदे; सत्थारदस्सनं; कत्तारनिद्देसो, मातरपितरो। वात्वेव – सत्थुदस्सनं; मातापितरो।

विज्जायोनिसम्बन्धानमा तत्र चत्थे

ल्तुपितादीनं विज्जासम्बन्धीनं योनिसम्बन्धीनञ्च तेस्वेव ल्तुपितादिसु विज्जायोनिसम्बन्धिसुत्तरपदेसु चत्थविसये आ होति; होतापोतारो; माता-पितरो – ल्तुपितादीनन्त्वेव – पुत्तभातरो; तत्रेति किं ? पितुपितामहा; चत्थेति किं ? मातुभाता; विज्जायोनिसम्बन्धानंति किं ? दातुभातरो (मातुभातरो?)।

पुत्ते

पुत्ते उत्तरपदे चत्थविसये ल्तुपितादीनं विज्‍जायोनिसम्बन्धानमा होति; पितापुत्ता, मातापुत्ता।

चिस्मिं

चिप्पच्चयन्ते उत्तरपदे आ होति; केसाकेसि, मुट्ठामुट्ठि।

इत्थियम्भासित पुमित्थि पुमेवेकत्थे

इत्थियं वत्तमाने एकत्थे समानाधिकरणे उत्तरपदे परे भासितपुमा इत्थी पुमेव होति; कुमारभरियो; दीघजङ्घो; युवजायो। इत्थियंति किं ? कल्याणीपधानमेसं कल्याणिप्पधाना; भासितपुमेति किं ? कञ्ञाभरियो; इत्थीति किं ? गामणिकुलं दिट्ठि अस्स गामणिदिट्ठि; एकत्थेति किं ? कल्याणिया माता कल्याणिमाता।

क्वचि पच्चये

भासितपुमित्थि पच्चये क्वचि पुमेव होति; व्यत्ततरा, व्यत्ततमा।

सब्बादयो वुत्तिमत्ते

इत्थिवाचका सब्बादयो वुत्तिमत्ते पुमेव होन्ति; तस्सा मुखं तम्मुखं; तस्सं तत्र; ताय ततो; तस्सं वेलायं तदा।

जायाय जयं पतिम्हि

पतिम्हि परे जायाय जयं होति;जयम्पती।

सञ्ञायमुदोदकस्स

सञ्ञायमुदकस्सुत्तरपदे उदादेसो होति; उदधि; उदपानं।

कुम्भादिसु वा

कुम्भादिसुत्तरपदेसु उदकस्स उदादेसो वा होति; उदकुम्भो, उदककुम्भो; उदपत्तो, उदकपत्तो; उदबिन्दु, उदकबिन्दु। आकतिगणोयं।

सोतादिसू लोपो

सोतादिसुत्तरपदेसु उदकस्स उस्स लोपो होति; दकसोतं; दकरक्खसो।

टनञस्स

उत्तरपदे नञ् सद्दस्स ट होति; अब्राह्मणो। ञकारो किं ? केवलस्स मा होतु; पामानपुत्तो।

अन्सरे

सरादो उत्तरपदे नञ् सद्दस्स अन् होति; अनक्‍खातं।

नखादयो

नखादयो सद्दा अकतटादेसानिपच्चन्ते; नास्स खमत्थीति नखो, अखमञ्ञं। सञ्ञासद्देसु च निप्फत्तिमत्तं यथाकथञ्चि कत्तब्बं।

नास्स कुलमत्थीति नकुलो, अकुलमञ्ञं, नख नकुल नपुंसक नक्खत्त नाक एवमादि।

नगो वाप्पाणिनि

नगइच्चप्पाणिनि वा निपच्चते; नगा, रुक्खा; नगा पब्बता; अगा रुक्खा, अगा पब्बता। अप्पाणिनीति किं ? अगो वसलो सीतेन।

सहस्स सोञ्ञत्थे

अञ्ञपदत्थवुत्तिम्हि समासे उत्तरपदे परे सहस्स सो वा होति; सपुत्तो, सहपुत्तो; अञ्ञत्थेति किं ? सह कत्वा सहयुज्झित्वा।

सञ्ञायं

सहस्सुत्तरपदे सो होति सञ्ञायं; सासत्थं; सपलासं।

अपच्चक्खे

अपच्चक्खे गम्यमाने सहस्स सो होतुत्तरपदे; साग्गि कपोतो; सपिसाचा वातमण्डलिका।

अकाले सकत्थे

सकत्थप्पधानस्स सहसद्दस्स अकाले उत्तरपदे सो होति; सम्पन्नं ब्रह्मं सब्रह्मं, सचक्कं निधेहि, सधुरं। अकालेति किं ? सहपुब्बन्हं, सहापरन्हं।

गन्थन्ताधिक्ये

गन्थन्ते आधिक्ये च वत्तमानस्स सहस्स सो होतुत्तरपदे; सकलं जोतिमधीते; सुमुहुत्तं; कालत्थो आरम्भो; आधिक्ये– सदोणा खारी; समासको कहापणो, निच्चत्थोयमारम्भो।

समानस्स पक्खादिसु वा

पक्खादिसुत्तरपदेसु समानस्स सो होति वा; सपक्खो, समानपक्खो; सजोति, समानजोति; पक्खादिसूति किं ? समानसीलो; पक्ख, जोति, जनपद, रत्ति, पत्तिनी, पत्नी, नाभी, बन्धु, ब्रह्मचारी, नाम, गोत्त, रूप, ठान, वण्‍ण, वयो, वचन, धम्म, जातिय, घच्च।

उदरे इये

उदरे इयपरे परतो समानस्स सो वा होति; सोदरियो; समानोदरियो – इयेति किं? समानोदरता।

रीरिक्खकेसु

एतेसु समानस्स सो होति; सरी; सरिक्खो; सरिसो।

सब्बादीनमा

रीरिक्खकेसु सब्बादीनमा होति; यादी; यादिक्खो; यादिसो।

न्तकिमिमानं टाकीटी

रीरिक्खकेसु न्तसद्दकिं सद्द इम सद्दानं टाकीटी होन्ति यथाक्कमं; भवादी, भवादिक्खो, भवादिसो; कीदी, कीदिक्खो, कीदिसो, ईदी, ईदिक्खो, ईदिसो।

तुम्हाम्हानं तामेकस्मिं

रीरिक्खकेसु तुम्हाम्हानं तामा होन्तेकस्मिं यथाक्कमं; तादी, तादिक्खो, तादिसो; मादी, मादिक्खो, मादिसो। एकस्मिंति किं ? तुम्हादी; तुम्हादिक्खो; अम्हादिक्खो; तुम्हादिसो; अम्हादिसो।

तंममञ्ञत्र

रीरिक्खकन्ततोञ्ञस्मिं उत्तरपदे तुम्हाम्हानमेकस्मिं तं मं होन्ति यथाक्कमं; तन्दीया, मन्दीया तं सरणा, मं सरणा, तय्योगो, मय्योगोति – बिन्दु लोपो।

वेतस्सेट्

रीरिक्खकेस्वेतस्सेट् वा होति; एदी, एतादी; एदिक्खो, एतादिक्खो; एदिसो, एतादिसो।

विधादिसु द्विस्स दु

दिस्स दु होति विधादिसु; दुविधो; दुपट्टं, एवमादि।

दि गुणादिसु

गुणादिसु द्विस्स दि होति; दिगुणं, दिरत्तं, दिगु; एवमादि।

तीस्व

तीसु द्विस्स अ होति, द्वत्तिक्खत्तुं, द्वत्तिपत्तपूरा।

आ संख्यायासतादोनञ्ञत्थे

संख्यायमुत्तरपदे द्विस्स आ होतसतादोनञ्ञत्थे; द्वादस, द्वावीसति, द्वत्तिंस, संख्यायन्ति किं

तिस्से

संख्यायमुत्तरपदे तिस्स ए होतसतादोनञ्ञत्थे; तेरस, तेवीस, तेत्तिंस; संख्यायन्त्वेव– तिरत्तं; असतादोत्वेव – तिसतं; अनञ्ञत्थेत्व – तिचतुका।

चत्तालीसादो वा

तिस्से वा होति चत्तालीसादो; तेचत्तालीस, तिचत्तालीस, तेपञ्ञास, तिपञ्ञास, तेसट्ठि, तिसट्ठि, तेसत्तति, तिसत्तति, तेअसीति, तियासीति, तेनवुति, तिनवुति– असतादोत्वेव – तिसतं।

द्विस्सा च

असतादोनञ्ञत्थे चत्तालीसादो द्विस्से वा होति आ च; द्वेचत्तालीसं, द्वाचत्तालीसं, द्विचत्तालीसं, द्वेपञ्ञासं, द्वापञ्ञासं, द्विपञ्ञासं, इच्चादि।

बा चत्तालीसादो

द्विस्स बा वो होत चत्तालीसादो नञ्ञत्थे; बारस, द्वादस, बावीसति, द्वावीसति, बत्तिंस, द्वत्तिंस, अचत्तालीसादो ति किं ? द्विचत्तालीस।

वीसतिदसेसु परेसु पञ्चस्स पुण्‍णुपन्ना

वीसतिदसेसु परेसु पञ्चस्स पण्णुपन्ना होन्ति वा यथाक्कमं; पण्णुवीसति, पञ्चवीसति; पन्नरस, पञ्चदस।

चतुस्स चुचो दसे

चतुस्स चुचो होन्ति वा दस सद्दे परे; चुद्दस, चोद्दस, चतुद्दस।

छस्स सो

छस्स सो इच्चमादेसो होति दस सद्दे परे; सोलस।

एकट्ठानमा

एक अट्ठानं आ होति दसे परे; एकादस; अट्ठारस।

र संख्यातो वा

संख्यातो परस्स दसस्स र होति विभासा; एकारस, एकादस; बारस द्वादस; पन्नरस, पञ्चदस; सत्तरस, सत्तदस; अट्ठारस, अटठादस। पन्नबदेसेसु निच्चं, इद्य न होति चतुद्दस।

छ ती हि ळो च

छ ती हि परस्स दसस्स ळो होति रो च; सोळस, सोरस; तेळस, तेरस।

चतुत्थ ततियानमडढुडढतिया

अडढा परेसं चतुत्थततियानं उडढतिया होन्‍ति यथाक्कमं; अडढेन चतुत्थो अड्ढुडढो, अड्ढेन ततियो अड्ढतियो। कथं अड्ढतेय्यो ति ? सकत्थे ण्ये उत्तरपदबुद्धि।

दुतियस्स सह दियड्ढदिवड्ढा

अड्ढा परस्स दुतियस्स सह अड्ढसद्देन दियड्ढदिवड्ढा होन्ति; अड्ढेन दुतियो दियड्ढो, दिवड्ढो वा।

सरे कद् कुस्सुत्तरत्थे

कुस्सुत्तरपदत्थे वत्तमानस्स सरादो उत्तरपदे कदादेसो होति कदन्नं; कदसनं। सरेति किं ? कुपुत्तो; उत्तरत्थेति किं ? कुओट्ठो; राजा।

काप्पत्थे

अप्पत्थे वत्तमानस्स बुस्स का होतुत्तरपदत्थे; अप्पकं लवणं कालवणं।

पुरिसे वा

कुस्स पुरिसे का होति वा; कापुरिसो, कुपुरिसो,अयमप्यत्थविभासान। अप्पत्थे तु पुब्बेन निच्चं होति, ईसं पुरिसो कापुरिसो।

पुब्बापरज्ज सायमज्झेहि अहस्स अन्तो

पुब्बादिहुत्तरपदस्स अहस्स अन्झादेसो होति; पुब्बन्हो,अपरह्नो; अज्जन्हो, सायह्नो, मज्झन्हो।