णो वापच्चे

छट्ठियन्ता नामस्मा वा णप्पच्चयो होतपच्चेभिधेये; णकारो बुद्ध्यत्थो; एवमञ्ञात्रापि, वसिट्ठस्सापच्चं वासिट्ठो, वासिट्ठी वा; ओपकवो, ओपकवी वा। वेति वाक्य समास विकप्पथं। तस्साधिकारो सकत्थावधि।

वाच्छादितो णान णायना

वच्छादीहि, अपच्च पच्चयन्तेहि गोत्तादीहि च सद्देही णान णायन पच्चया वा होन्तपच्चे; वच्छानो, वच्छायनो; कच्चानो, कच्चायनो। यागमे– कातियानो; मोग्गल्लानो, मोग्गल्‍लायनो; साकटानो साकटायनो; कण्हानो, कण्हायनो इच्चादि।

कत्तिकाविधवादीहि णेय्य णेरा

कत्तिकादीहि विधवादीहि च णेय्य णेरा वा यथाक्कमं होन्तपच्चे; कत्तिकेय्यो, वेनतेय्यो, भगिनेय्यो इच्चादि। वेधवेरो, वन्धकेरो, नाळीकेरो, सामणेरो इच्चादि।

ण्य दिच्चादीहि

दितिप्पभूतीहि ण्यो वा होतपच्चे; देच्चो; आदिच्चो; कोण्डञ्ञो; गग्गेय्यो, भातब्बो इच्चादि।

आ णि

अकारन्ततो णि वा होतपच्चे; दक्खि; दत्ति:, दोणि; वासवि; वारुणिच्चादि।

राजतो ञ्ञो जातियं

राजसद्दतो ञ्ञो वा होतपच्चे जातियं गम्यमानायं; राजञ्ञो। जातियन्ति किं? राजापच्चं।

खत्ता पिया

खत्त सद्दा य इया होन्तपच्चे जातियं; खत्यो, खत्तियो; जातियन्त्वेव– खत्ती।

मनुतो स्स सण्

मनुसद्दतो जातियं स्स सण् होन्तपच्चे; मनुस्सो, मानुसो; इत्थियं मनुस्सा, मानुसी। जातियन्त्वेव – माणवो।

जनपदनामस्मा खत्तिया रञ्ञे च णो

जनपदस्स यं. नामं तन्नामस्मा खत्तियापच्चे रञ्ञे च णो होति; पञ्चालो; कोसलो; मागधो; ओक्काको। जनपदनामस्माति किं ? दासरथि, खत्तियाति किं ? पञ्चालस्स ब्राह्मणस्सापच्चं पञ्चालि।

ण्य कुरुसिवीहि

कुरुसीवीह पच्चे रञ्ञे च ण्यो होति; कोरब्यो, सेब्यो।

ण रागा तेन रत्तं

रागवाची ततियन्ततो रत्तमिच्चेतस्मिं अत्थे 'णो' होती; कसावेन रत्तं कासावं; कोसुम्भं हालिद्दं। रागाति किं ? देवदत्तेन रत्तं वत्थं। इध कस्मा न होति – नीलं पीतं ति। गुणवचनता विनापि णेन णप्थस्साभिधानतो।

नक्खत्तेनिन्दुयुत्तेन काले

ततियन्ततो नक्खत्ता तेन लक्खिते काले णो होति तं चे नक्खत्तमिंदुयुत्तं होति; फुस्सी रत्ति; फुस्सो अहो; नक्खत्तेनति किं ? गुरुना लक्खिता रत्ति; इन्दुयुत्तेनेति किं? कत्तिकाय लक्खितो मुहुत्तो; कालेति किं ?फुस्सेन लक्खिता अत्थसिद्धि। अज्ज कत्तिकाति कत्तिकायुत्ते चन्दे कत्तिका सद्दो वत्तते।

सास्स देवता पुण्णमासी

सेति पठमन्ता अस्साति छट्ठत्थे णो भवति यं पठमन्तं सा चे देवता पुण्‍णमासी वा; सुगतो देवता अस्साति सोगतो; माहिन्दो; यामो, वारुणो; फुस्सी पुण्णमासी अस्स सम्बन्धीनीति फुस्सो, मासो; माघो; फग्गुनो, चित्तो; वेसाखो, जेट्ठमूलो; आसाळहो; सावणो; पोट्ठपादो; अस्सयुजो, कत्तिको, मागसिरो, पुण्णमासीति किं ? फुस्सी पञ्चमी अस्सा पुण्णमासी च भतकमासकसम्बन्धिनी न होति; पुण्णो मा अस्सन्ति निब्बचना। अतो एव निपातना णो सागमो च – माससुतियाव न पञ्चदस रत्तादो विधि।

तमधीते तं जानाति कणिका च

दुतियन्त तो तमधीते तं जानातीति एतेस्वत्थेसु णो होति को णिको च; व्याकरणमधीते जानाति वा वेय्याकरणो; छान्दसो; कमको; पदको; वेनयिको; सुत्तन्तिको। द्वित्तग्गहणं पुथगेव विधानत्थं जाननस्य च अज्झेन विसयभावदस्सनत्थं पसिद्धुपसंगहत्थं च।

तस्स विसये देसे

छट्ठियन्ता विसये देसरूपे णो होती; वसातीनं विसयो देसो वासातो। देसेति किं? चक्खुस्स विसयो रूपं; देवदत्तस्स विसयोनुवाको।

निवासे तन्नामे

छट्ठियन्ता निवासे देसे तन्नामे णो' होति; सिवीनं निवासो देसो सेब्बो; वासातो।

अदूर भवे

छट्ठियन्ता अदूरभवे देसे तन्नामे णो होति; विदिसाय अदूरभवं वेदिसं।

तेन निब्बते

ततियन्ता निब्बत्ते देसे तन्नामे णो होति; कुसम्बेन निब्बता कोसम्बी, नगरी; काकन्दी; माकन्दी; सहस्सेन निब्बता साहस्सी, परिखा। हेतुम्हि कत्तरि करणे च यथायोगं ततिया।

तमिधत्थि

तन्ति पठमन्ता इधाति, सत्तम्यत्थे देसे तन्नामे णो होति यन्तं पठमन्तमत्थि चे; उदुम्बरा अस्मिं देसे सन्तीति ओदुम्बरो; बादरो; बब्बजो।

तत्र भवे

सत्तम्यन्ता भवत्थे णो होति; उदके भवो ओदको ओरसो;जानपदो; मागधो; कापिलवत्थवो; कोसम्बो।

अज्जादीहि तनो

भवत्थे अज्जादीहि तनो होति; अज्जभवो अज्जतनो, स्वातनो;हिय्यतनो।

पुरातो णो च

पुरा इच्चस्मा भवत्थे णो होति तनो वा; पुराणो;पुरातनो।

अमात्वच्चो

अमा सद्दतो अच्चो होति भवत्थे; अमच्चो।

मज्झादित्विमो

मज्झादीहि सत्तम्यन्तेहि भवत्थे इमो होति; मज्झिमो; अन्तिमो। मज्झ अन्त हेट्ठा उपरि ओर पार पच्छा अब्भन्तर पच्चन्त।

कण्णेय्य णेय्य कयिया

सत्तम्यन्ता एते पच्चया होन्ति भवत्थे; कण् कुसिनारायं भवो कोसिनारको; मागधको; आरञ्ञको विहारो। णेय्य – गङ्गेय्यो; पब्बतेय्यो; वानेय्यो; मिथिलेय्यकोति। य– गम्मो;दिब्बो। इय – गामियो; उदरियो; दिवियो; पञ्चालियो; बोधपक्खियो; लोकियो।

णि को

सत्तम्यन्ता भवत्थे णिको होति; सारदिको दिवसो;सारदिका रत्ति।

तमस्स सिप्‍पं सीलं पण्णं पहरणं पयोजनं

पठमन्ता सिप्पादि वाचका अस्सेति छट्ठयत्थे णिको होति; बीणावादनं सिप्पमस्स वेणिको; मोदङ्गिको, वंसिको; पंसुकूल धारणं सीलमस्स पंसुकूलिको; तिचीवरिको, गन्धो पण्णमस्स गन्धिको; तेलिको, गोलिको; चापो पहरणमस्स चापिको; तोमरिको; मुग्गरिको, उपधिप्योजनमस्स ओपधिकं; सातिकं; साहस्सिकं।

तं हन्तरहति गच्छतुञ्छति चरति

दुतियन्ता हन्तीति एवमादिस्वत्थेसु णिको होति; पक्खीहि – पक्खिनो हन्तीति पक्खिको;साकुणिको;मायूरिको। मच्छेहि – मच्छिको, मेनिको। मिगेहि– मागविको, हारिणिको, सूकरिको, इको। सतमरहतीति सातिकं, सन्दिट्ठिकं; एहि पस्स विधिं अरहतीति, एहिपस्सिको; साहस्सिको(साहासिको– भ0 आ0 कौ0)– सहास्सियोतीध इयो; परदारं गच्छतीति पारदारिको; मग्गिको; पञ्ञासयोजनिको, बदरे उञ्छतीति बादरिको; सामाकिको; धम्मं चरतीति धम्मिको, अधम्मिको।

तेन कतं कीतं बद्धमभिसङ्खतं संसट्ठं हतं हन्ति जितं जयति दिब्बति खणति तरति चरति वहति जीवति

ततियन्ता कतादिस्वत्थेसु णिको होति; कायेन कतं कायिकं; वाचसिकं; मानसिकं; वातेन कतो आबाधो वातिको, सतेन कीतं सातिकं; साहस्सिकं – मूलतोवा; देवदत्तेन कीतोति न होति तदत्थाप्पतीतिया। वरत्ताय बद्धो वारत्तिको; आयसिको; पासिको। घतेन अभीसङ्खतं संसट्ठं वा घातिकं, गोळिकं; दाधिकं; मारीचिकं। जालेन हतो हन्तीति वा जालिको; बालिसिको। अक्खेहि जितमक्खिकं, सालाकिकं; अक्खेहि जयति दिब्बति वा अक्खिको – खणित्तिया खणतीति खणत्तिको; कुद्दालिको। देवदत्तेन जितमङ्गुल्या खणतीति न होति तदत्थानवगमा। उलुम्पेन तरतीति ओलुम्पिको; उलुम्पिको–इको गोपुच्छिको; नाविको। सकटेन चरतीति साकिटको, रथिको, परप्पिकोति इको। खन्धेन वहतीति खन्धिको; अंसिको; सीसिकोति इको। वेतनेन जीवतीति वेतनिको। भतिको, कयिको; विक्कयिको, कयविक्कयिको (कायविक्कयिकी– भ0 आ0 कौ0) – इको।

तस्स संवत्तति

चतुत्थ्यन्ता संवत्तति अस्मि अत्थे णिको होति; पुनब्भवाय संवत्ततीति पोनोभविको; इत्थियं – पोनोभविका; लोकाय संवत्ततीति लोकिको, सुट्ठु अग्गोति सग्गो, सग्गाय संवत्ततीति सोवग्गिको; सस्सोवक् 'तदमिनादीनि' पाठा। धनाय संवत्तीति धञ्ञं – यो।

ततो सम्भूतमागतं

पञ्चम्यन्ता सम्भूतमागतंति एतेस्वत्थेसु णिको होति; मातितो सम्भूतमागतं वा मत्तिकं; पेत्तिकं। ण्‍यरियण्‍रयापि दिस्सन्ति। सुरभितो सम्भूतं सोरभ्यं; थनतो सम्भूतं थञ्ञं; पितितो सम्भूतो पेत्तियो; मातियो, मत्तियो, मच्चो वा।

तत्थ वसति विदितो भत्तो नियुत्तो

सत्तम्यन्ता वसतीत्वमेवादिस्वत्थेसु णिको होति; रुक्खमूले वसतीति रुक्खमूलिको; आरञ्ञिको; सोसानिको लोके विदितो लोकिको – चतुमहाराजेसु भत्ता चातुम्म्हाराजिको, द्वारे नियुत्तो दोवारिको, दस्सोक् तदमिनादि पाठा। भण्डागारिको इको – नवकम्मिको। कियो – जातिकियो, अन्धकियो।

तस्सिदं

छट्ठियन्ता इदमिच्चास्मिं अत्थे णिको होति; सङ्घस्य इदं सङ्घिकं; पुग्गलिकं; सक्यपुत्तिको; नाथपुत्तिको, जेनदत्तिको। किये – सकियो;परकियो; तिये – अत्तनियं;के– सको; राजकं; भण्डं।

णे

छट्ठियन्ता इदमिच्चस्मिं अत्थे 'णो' होति; कच्चायनस्स इदं कच्चायनं व्याकरणं; सोगतं सासनं माहिसं मंसादि।

गवादीहि यो

गवादीहि छट्ठियन्तेहि इदमिञ्चस्मिं अत्थे यो होति; गुन्‍नं इदं गव्यं मंसादि, कब्यं, दब्बं।

पितितो भातरि रेय्यण्

पितु सद्दा तस्स भातरि रेय्यण् होति; पितु भाता पेत्तेय्यो।

मातितो च भगिनियं छो

मातितो पितितो च तेसं भगिनियं छो होति; मातु भगिनि मातुच्छा; पितु भगिनि पितुच्छा – कथंमातुलोति ? मातुलादित्वानी'ति निपातना।

माता पितुरस्वामहो

मातापितुहि तेसं मातापितुस्वामहो होति; मातु-माता मातामही; मातुपिता मातामहो पितुमाता, पितामही, पितु-पिता पितामहो। न यथासंख्यं पच्चेकाभिसम्बन्धा।

हेतेरेय्यण्

मातापितुहि हिते रेय्यण् होति; मत्तेय्यो, पेत्तेय्यो।

निन्दञ्ञातप्प पटिभागरस्स दयासञ्ञासु को

निन्दादिस्वत्थेसु नामस्मा को होति; निन्दायं मुण्डको समणको। अञ्ञाते– कस्सायं अस्सोति अस्सको; पयोगसामत्थिया सम्बन्धिविसेसानवगमोवगम्यते। अल्पत्थे – तेलकं, घतकं। पटिभागत्थे – हत्थी विय हत्थिको; अस्सको; बलिवद्दको। दयायं– पुत्तको, वच्छको। सञ्ञायं– मोरोविय मोरको।

तमस्स परिमाणं णिको च

पठमन्ता अस्सेति अस्मिं अत्थे णिको होति को च; तं चे पठमन्तं परिमाणं भवति परिमीयतेनेनेति परिमाणं। दोणो परिमाणमस्स दोणिको, वीहि खारसतिको, खारसहस्सिको आसीतिको वयोउपडढकायिकं बिम्बोहनं; पञ्चकं, छक्कं।

यतेतेहित्तको

यादीहि पठमन्तेहि अस्सेति छट्ठत्थे त्तको होति तं वे पथमन्तं परिमाणं भवति; यं परिमाणमस्स यत्तकं तत्तकं(तत्त– भ0 आ0 कौ0)एत्तकं। आवतके– यावतकोतावतको।

सब्बा चावन्तु

सब्बतो पठमन्तेहि यादीहि च अस्सेति छट्ठत्थे आवन्तु होति तं चे पठमन्तं परिमाणं भवति सब्बं परिमाणमस्स सब्बावन्तं यावन्तं, तावन्तं एतावन्तं।

किम्हा रतिरीवरीवतकरित्तका

किम्‍हा पठमन्ता अस्सेति छट्ठथे रतिरीवरीवतक रित्तका होन्ति तं चे पठमन्तं परिमाणं भवति किं संख्यानं परिमाणमेसं कति एते– कीवकीवतकं कित्तकं। रीवन्तो सभावतो असंख्यो।

सञ्जातं तारकादित्वितो

तारकादीहि पठमन्तेहि अस्सेति छट्ठत्थे इतो होति तेचे संजाता होन्ति। तारका संजाता अस्स तारकितं, गगनंपुप्फितो रुक्खो पल्लविता लता।

माने मत्तो

पठमन्ता मानुवुत्तितो अस्सेति अस्मिं अत्थे मत्तो होति; पलं पम्मानमस्स पलमत्तं हत्यो पमाणमस्स हत्थमत्तं सतंमानमस्स सतमत्तं दोणोपरिमाणमस्स

तग्घो चुद्धं

उद्धमानवुत्तितो अस्सेति छट्ठत्थे तग्घो होति मत्तो च जण्णुतग्घंजण्णुमत्तं।

णो च पुरिसा

पुरिसा पठमन्ता उद्धमानवुत्तितो णो होति मत्तादयो च

अयुभद्वितीहंसे

उभद्वितीहि अवयववुत्तीहि पठमन्तेहि अस्सेति छट्ठत्थे अयो होति; उभो अंसा अस्स उभयं; द्वयं; तयं।

संख्याय सच्चुतीसासदसन्ताधिकास्मिं सतसहस्से डो

सत्यन्ताय उत्यन्ताय; ईसन्ताय, आसन्ताय, दसन्ताय च संख्याय पठमन्ताय अस्मिंति सत्तम्यत्थे डो होति सा चे संख्या अधिका होति यदस्मिंति तं चे सतं सहस्सं सतहस्सं वा होति; वीसति अधिका अस्मिं सतेति वीसंसतं; एकवीसंसतं; सहस्सं सतसहस्सं वा। तिंसंसतं; एकतिंसंसतं। उत्यन्ताय– नवुतंसतं सहस्सं सतसहस्सं वा, ईसन्ताय-चत्तारीसं सतं सहस्सं सहसहस्सं वा आसन्ताय-पञ्ञाससतं सहस्सं सतसहस्सं वा। दसन्ताय एकादसं सतं सहस्सं सतसहस्सं वा। सच्चतीसासदसन्तेति किं ? छाधिका अस्मिं सते; अधिकेति किं ? पञ्चदस हीना अस्मिं सते; अस्मि ति किं ? वीसत्याधिका एतस्मास्ता; सतसहस्सेति किं ? एकादस अधिका अस्सं वीसतियं।

तस्स पूरणेकादसादितो वा

छट्ठियन्तायेकादसादिकाय संख्याय डो होति पूरणत्थे विभासा; सा संख्या पूरीयते येन तं पूरणं; एकादसन्नं पूरणो एकादसो, एकादसमो; वीसो, वीसतिमो; तिंसो, तिंसतिमो; चत्तालीसो, पञ्ञासो।

मपंचादि कतीहि

छट्ठियन्ताय पंचादिकाय संख्याय कतिस्मा च मो होति पूरणत्थे; पञ्चमो, सत्तमो, अट्ठमो, कतिमो, कतिमी। 

सतादीनमि च

सतादिकाय संख्याय छट्ठियन्ताय पूरणत्थे मो होति सतादीनमि चान्तादेसो; सतिमो; सहस्सिमो।

छा ठठमा

छ सद्दा ठठमा होन्ति तस्स पूरणत्थे; छठो, छठमो; इत्थियं– छठी, छठमी। कथं; दुतियं ततियं चतुत्थंति – दुतियस्स चतुत्थ ततियानंति – निपातना।

एका काक्यसहाये

एकस्मा असहायत्थे क, आकी होन्ति वा; एकको;एकाकी, एको।

वच्छादीहि तनुत्ते तरो

वच्छादीनं सभावस्स तनुत्ते गम्यमाने तरो होति; सुसुत्तस्स तनुत्ते– वच्छतरो;इत्थियं – वच्छतरी;योब्बनस्स तनुत्ते; ओक्खतरो; अस्स भावस्स तनुत्ते – अस्सतरो; सामत्थियस्स तनुत्ते– उसमतरो।

किम्हानिद्धारणे रतर रतमा

किं सद्दा निद्धारणे रतररतमा होन्ति; कतरो भवतं देवदत्तो; कतरं भवतं कठो; कतमो भवतं देवदत्तो; कतमो भवतं कठो; भारद्वाजानं कतमोसि ब्रह्मे।

तेन दत्ते लिया

ततियन्ता दत्तेभिधेये ल इया होन्ति; देवेन दत्तो देवलो; देवियो; ब्रह्मलो, ब्रह्मियो। सिवा – सिवलो;सीवियो।

तस्स भावकम्मेसु त्ततात्ततण्यणेय्यणियणिया

छट्ठियन्ता भावे कम्मे च त्तादयो होन्ति बहुलं, न च सब्बे सब्बतो होन्ति अञ्ञत्र त्त ताहि। भवन्ति एतस्मा बुद्धिसद्दाति भावो, सद्दस्स पवत्ति निमित्तं। नीलस्स पटस्स भावो नीलत्तं, नीलताति गुणो भावो नीलस्स गुणस्स भावो नीलतं नीलताति नीलगुणजाति; गोत्तं गोताति गोजाति। पाचकत्तं दण्डित्तं विसाणित्तं राजपुरिसत्तंति क्रियादिसम्बन्धित्तं। देवदत्तत्तं चन्दत्तं सुरियत्तंति तदवत्थाविसेससामञ्ञं। आकासत्तं अभावत्तंति उपचरितभेद सामञ्ञं। त्तन – पुथुजनत्तनं, वेदनत्तनं; जायत्तनं, जारत्तनं, ण्य – आलस्यं, ब्रह्मञ्ञं, चापल्यं, नेपुञ्ञं, पेसुञ्ञं रज्जं आधिपच्चं दायज्जं वेसम्मं; वेसमंतिकेचि; सख्यं वाणिज्जं। णेय्य– सोचेय्यं,आधिपतेय्यं। ण – गारवं,पाटवं, अज्जवं, मद्दवं। इय – अधिपतियं,पण्डितियं, बहुस्सुतियं, नग्गियं, सुरियं। णिय – आलसियं, कालुसियं, मन्दियं, दक्खियं, पोरोहितियं, वेय्यत्तियं। कथं – रामणियकंति? सकत्थे कन्ता णेन सिद्धं। कम्मं, क्रिया – तत्थ; आलसस्सकम्मं अलसत्तं, अलसता, अलसत्तनं, आलस्यं, आलसियं वा। सकत्थेति – सकत्थेपियथाभुच्चं कारुञ्ञं पत्तकल्लं आकासानञ्चं, कायपागुञ्ञता।

ब्य वद्धदासा वा

छट्ठियन्ता वद्धा; दासा च ब्यो वा होति भावकम्मेसु; वद्धब्यं; वद्धता; दासब्यं; दासता। कथं वद्धवन्तिणे वागमो।

नण् युवा बो वस्स

छट्ठियन्ता युवसद्दा भावकम्मेसु नण् वा होति वस्स बो च; योब्बन; वात्वेव – युवत्तं, युवता।

अण्वादित्विमो

अणु आदीहि छट्ठियन्तेहि भावे वा इमो होति; अणिमा, लघिमा; महिमा; कसिमा। वात्वेव – अणुत्तं, अणुता।

भावातेननिब्बत्ते

भाववाचका सद्दा तेन निब्बत्तेभिधेये इमो होति; पाकेन निब्बतं पाकिमं, सेकिमं।

तरतमिस्सिकियिट्ठातिसये

अतिसये वत्तमानतो होन्तेते पच्चया; अतिसयेन पापो पापतरो; पापतमो, पापिस्सिको, पापियो, पापिट्ठो। इत्थियं – पापतरा। अतिसयन्तापि अतिसयपच्चयो, अतिसयेन पापिट्ठो पापिट्ठतरो।

तन्निस्सिते ल्लो

दुतियन्ता ल्लप्पच्चयो होति निस्सितत्थे; वेदनिस्सितं वेदल्लं, दुटठुनिस्सितं दुटठुल्लं। इल्ले सङ्खारिल्लं।

तस्स विकारावयवेसुणणिकणेय्यमया

पकतिया उत्तरमवत्थन्तरं विकारो। छट्ठियन्ता नामस्मा विकारे' वयवे च णादयो होन्ति बहुलं; ण – आयसं, बन्धनं; ओदुम्बरं, पण्णं; ओदुम्बरं, भस्मं; कापोतं, अंसं; कापोतं, सत्थि। णिक– कप्पासिकं, वत्थं, णेय्य – एणेय्यं, मंसं; एणेय्यं सत्थि; कोसेय्यं, वत्थं। मय– तिणमयं;दारुमयं; नळमयं; मत्तिकामयं।अञ्ञस्मिंति गुन्नं करीसेपि मयो; गोमयं।

जतुतो स्सण वा

छट्ठियन्ता नामस्मा जतुतो विकारावयवेसु स्सण् वा होति; जतुनो विकारा जातुस्सं, जातुमयं। 'लोपो' ति बहुलं पच्चयलोपोपि फलपुप्फमूलेसु विकारावयवेसु; पियालस्स फलानि पियालानि; मल्लिकाय पुप्फानि मल्लिका; उसीरस्स मूलं उसीरं। तं सद्देन वा तदभिधानं।

समूहे कण्ण णिका

छट्ठियन्ता समूहे कण्ण णिका होन्ति; गोत्तप्पच्चयन्ता कण्– राञञ्ञकं, मानुस्सकं। उक्खादीहि– ओक्खकं(औक्खकं– भ0 आ0कौ0); ओट्ठकं; ओरब्भकं, राजकं; राजपुत्तकं; हत्थिकं, धेनुकं। ण – काकं, भिक्खं;णिक– अचित्ता, आपूपिकं; संकुलिकं।

जनादीहिता

जनादीहि छट्ठियन्तेहि समूहे ता होति; जनता, गजता, बन्धुता, गामता, सहायता, नागरता। तान्ता सभावतो इत्थिलिङ्गा। मदनीयन्ति; क्वरणेधिकरणे वा अनीयेन सिद्धं। धूमायितत्तंति– क्तान्ता नामधातु तो त्तेन सिद्धं।

इयो हिते

छट्ठियन्ता हिते इयो होति; उपादानियं। अञ्ञत्रापि, समानोदरे सयितो सोदरियो।

चक्खवदितो स्सो

छट्ठियन्तेहि चक्खु आदीहि हिते 'स्सो' होति; चक्खुस्सं, आयुस्सं।

ण्यो तत्थ साधु

सत्तम्यन्ता तत्थ साधूति अस्मिं अत्थे ण्यो होति, सब्भो; पारिसज्जो।साधूति – कुसलोयोग्गो हितो वा। अञ्ञत्रापि – रथं वहन्तीति रच्छा।

कम्मा नियञ्ञा

सत्तम्यन्ता कम्म सद्दा तत्थ साधूति अस्मिं अत्थे नियञ्ञा होन्ति; कम्मे सधु कम्मनीयं; कम्मञ्ञं।

कथादित्विको

कथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे इको होति; कथिको; धम्मकथिको; पवासिको; उपवासिको। 

पथादीहि णेय्यो

पथादीहि सत्तम्यन्तेहि तत्थ साधूति अस्मिं अत्थे णेय्यो होति; पाथेय्यं, सापतेय्यं।

दक्खिणायारहे

दक्खिणा सद्दतो अरहत्थे णेय्यो होति; दक्खिणं अरहतीति दक्खिणेय्यो।

रायोतुमन्ता

तुमन्ततो अरहत्थे रायो होति; घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं'।

तमेत्थस्सत्थीति मन्तु

पठमन्ता एत्थ अस्स अत्थीति एतेस्वत्थेसु मन्तु होति; गावो एत्थ देसे अस्स वा पुरिसस्स सन्तीति गोमा। अत्थीति वत्तमानकालोपादानतो भूताभि भविस्सन्तीति वा गोहि न गोमा; कथं; गोमा आसि गोमा भविस्सतीति, तदापि वत्तमानाहियेव गोहि गोमा, आसि भविस्सतीति पदन्तरा कालन्तरं इतिकरणतो विसयनियमो

पहूते च पसंसायं निन्दायञ्चातिसायने

निच्चयोगे च संसग्गे होन्तिमे मन्तु आदयो।

गो अस्सोति जाति सद्दानं दब्बाभिधान सामत्थिया मन्त्वादयो न होन्ति, तथा गुण सद्दानं सेतो पटोति, येसन्तु गुण सद्दानं दब्बाभिधान सामत्थियं नत्थि तेहि होन्तेव। बुद्धिमा; रूपवा रसवा गन्धवा फस्सवा सद्दवा; रसी रसिको; रूपी रूपिको; गन्धी गन्धिकोति।

वन्त्ववण्‍णा

पठमन्ततो अवण्णान्ता मन्त्वत्थे वन्तु होति; सीलवा; पञ्ञवा। अवण्णाति किं? सतिमा; बन्धुमा।

दण्डदित्विक ई वा

दण्डादिहि इक ई होन्ति वा मन्त्वत्थे; बहुलं विधाना कुतोचि द्वे होन्ति कुतो चेकमेकंव; दण्डिको, दण्डी दण्डवा; गन्धिको गन्धी गन्धवा; रूपिको रूपी रूपवा। उत्तमिणेव धना इको (21) धनिको; धनी धनवाञ्ञो, असन्निहिते अत्था (22) अत्थिको अत्थी– अञ्ञत्र अत्थवा। तदन्ता च (23) पुञ्ञत्थिको, पुञ्ञत्थी; वण्णन्ता ईयेव (24) ब्रह्मवण्णी देववण्णी– हत्थदन्तेहि जातियं (25) हत्थी, दन्ती – अञ्ञत्रहत्थवा दन्तवा – वण्णतोब्रह्मचारिम्हि (26) वण्णी ब्रह्मचारी – वण्खवाञ्ञो– पोक्खरादितो देसे (27) पोक्खरणी उप्पलिनी कुमुदिनि भिसिनी मुळालिनी सालुकिनी। क्वचादेसे पि (28) पदुमिनि पदुमिनीपण्णं– अञ्ञत्रपोक्खरवा हत्थी – नावयिको (29) नाविको, सिखी सिखावा; माली मालावा; सीली सीलवा; बली बलवा। सुखदुक्खाई (30) सुखी दुक्खी। बला बाहूरुपुब्बा च (31) बाहुबली; ऊरुबली।

तपादीहि स्सी

तपादितो मन्त्वत्थे वा स्सी होति; तपस्सी, यसस्सी, तेजस्सी, मनस्सी, पयस्सी। वात्वेव – यसवा।

मुखादितो रो

मुखादीहि मन्त्‍वत्थे रो होति, मुखरो, सुसिरो, ऊसरो, मधुरो, खरो, कुजरो, नगरो।

(32) दन्तस्सु च उन्नतदन्ते

दन्तुरो

तुण्डयादीहि भो

तुण्डि आदीहि मन्त्वत्थे भो वा होति; तुण्डिभो, साळिभो, वृळिभो, वात्वेव – तुण्डिमा।

सद्धादित्व

सद्धादीहि मन्त्वत्थे अ होति वा; सद्धो, पञ्ञो; इत्थियं– सद्धा, वात्वेव– पञ्ञवा।

णो तपा

तपा णो होति मन्त्वत्थे; तापसो; इत्थियं – तापसी।

आल्वभिज्झादीहि

अभिज्झादीहि आलु होति मन्त्वत्थे; अभिज्झालु, सीतालु, धजालु, दयालु – वात्वेव– दयावा।

पिच्छादित्विलो

पिच्छादीहि इलो होति वा मन्त्वत्थे; पिच्छिलो, पिच्छवा; फेणिलो, फेणवा; जटिलो, जटावा। कथं वाचालोति? निन्दायमिलस्सादि लोपे परो क्वचीति।

सीलादितो वो

सीलादीहि वो होति वा मन्त्वत्थे; सीलवो, सीलवा, केसवो, केसवा। अण्णानिच्चं (33)अण्णवो। गाण्डीव राजीहि सञ्ञायं (34), गाण्डीवं, धनुं; राजीवं, पङ्कजं।

माया मेधाहि वी

एतेहि द्वीहि वी होति मन्त्वत्थे, मायावी, मेधावी।

सिस्सरे आम्युवामी

स सद्दा आम्युवामी होन्तिस्सरेभिधेये मन्त्वत्थे; समस्सत्थीति सामी, सुवामी।

लक्ख्या णो अ च

लक्खी सद्दा णो होति मन्त्वत्थे अ चन्तस्स, णकारो वयवो; लक्खणो।

अङ्गा नो कल्याणे

कल्याणे गम्यमाने अङ्गस्मा नो होति मन्त्वत्थे; अङ्गना।

सो लोमा

लोमा सो होति मन्त्वत्थे; लोमसो; इत्थियं– लोमसा।

इमिया

मन्त्वत्थे इम इया होन्ति बहुलं; पुत्तिमो, कित्तिमो, पुत्तियो, कप्पियो, जटियो, हानभागियो, सेनियो। 

तो पञ्चम्या

पञ्चम्यन्ता बहुलं तो होति वा; गामतो आगच्छति, गामस्मा आगच्छति; चोरतो भायति, चोरेहि भायति; सत्थतो परिहीनो, सत्था परिहीनो।

इतोतेत्तो कुतो

तोम्हि इमस्स टि निपच्चते एतस्स ट एत् किं सद्दस्स कुत्तञ्च; इतो, इमस्मा; अतो, एत्तो, एतस्मा; कुतो, कस्मा।

अभ्यादीहि

अभि आदीहि तो होति; अभितो परितो, पच्छतो, हेट्ठतो।

आद्यादीहि

आदिप्पभूतीहि तो वा होति; आदो, आदितो; मज्झतो, अन्ततो, पिट्ठितो, पस्सतो, मुखतो। यतोदकं तदादित्तं, यं उदकं तदेवादित्तंति अत्थो।

सब्बादितो सत्तम्या त्रत्था

सब्बादीहि सत्तम्यन्तेहि त्रत्था वा होन्ति; सब्बत्र, सब्बत्थ, सब्बस्मिं; यत्र, यत्थ, यस्मिं। बहुलाधिकारा न तुम्हाम्हेहि।

कत्थेत्थकुत्रात्रक्वेहिध

एता सद्दा निपच्चन्ते; तस्मिं, कत्थ कुत्र, क्व, एतस्मिं, एत्थ, अत्र अस्मिं, इह, इध।

धी सब्बा वा

सत्तम्यन्ततो सब्बस्मा धी वा होति; सब्बधी; सब्बत्थ।

या हिं

सत्तम्यन्ता यतो हिं वा होति; यहिं, यत्र।

ता हं च

सत्तम्यन्ता ततो वा हं होति हिं च; तहं, तहिं, तत्र।

कुहिं कं हं

किं सद्दा सत्तम्यन्ता हिं हं निपच्चन्ते किस्स कुकाच; कुहिं, कहं। कथं कुहिञ्चनंति; चनं इति निपातन्तरं– कुहिञ्चिति एता चि सद्दो विय।

सब्बेकञ्ञयतेहि काले दा

एतेहि सत्तम्यन्तेहि वत्तमानेहि काले दा होति; सब्बस्मिं काले सब्बदा; एकदा, अञ्ञदा, यदा, तदा। कालेति किं ? सब्बत्थदेसे।

कदा कुदा सदाधुनेदानि

एते सद्दा निपच्चन्ते; कस्मिं काले कदा, कुदा; सब्बस्मिं काले सदा इमस्मिं काले अधुना, इदानि।

अज्जसज्जवपरज्जवेतरहिकरहा

एते सद्दा निपच्चन्ते; पकतिपच्चयो आदेसो काल विसेसोति सब्बमेतं निपातना लब्भति; इमस्स टो ज्जो चाहनि निपच्चते; अस्मि अहनि अज्ज। समानस्स सभावो ज्जु चाहनि। समाने अहनि सज्जु। अपरस्मा ज्जु। अपरस्मिं अहनि अपरज्जु। इमस्सेतो काले रहि च। इमस्मिं काले एतरहि। किं सद्दस्स को रह चानज्जतने। कस्मिं काले करह।

सब्बादीहि पकारे था

सामञ्ञस्स भेदको विसेसो पकारो, तत्थ वत्तमानेहि सब्बादीहि था होति; सब्बेन पकारेन सब्बथा; यथा, तथा।

कथमित्थं

एते सद्दा निपञ्चन्ते पकारे, किमिमेहिथं पच्चयो कइच्च तेसं यथाक्कमं; कथमित्थं।

धा सङ्ख्याहि

संख्यावाचीहि पकारे धा परो होति; द्विहि पकारेहि द्वे वा पकारे करोति द्विधा करोति, बहुधा करोति; एकं रासिं पञ्चप्पकारं करोति पञ्चधा करोति; पञ्चप्पकारमेकप्पकारं करोति एकधा करोति।

वेकाज्झं

एकस्मा पकारे ज्झं वा होति; एकज्झङ्करोति; एकधा करोति।

द्वितीहेधा

द्वितीहि पकारे एधा वा होति; द्वेधा, तेधा, द्विधा, तिधा।

तब्बति जातियो

पकारवति तंसामञ्ञवाचका सद्दा जातियो होति; पटुजातियो; मुदुजातियो।

वारसङ्खयाय क्खत्तुं

वारसम्बन्धिनिया संख्याय क्‍खत्तुं होति; द्वे वारे भुञ्जति द्विक्खत्तुं दिवसस्स भुञ्जति, वारग्गहणं किं ? पञ्चभुञ्जिते; संख्यायाति=किं ? पहूते वारे भुज्जति।

कतिम्हा

वारसम्बन्धिनिया कतिसंख्याय क्खत्तुं होति; कतिवारे भुञ्जति कतिक्खत्तुं भुञ्जति।

बहुम्हा धा च पच्चासत्तियं

वारसम्बन्धिनिया बहुसंख्याय धा होति क्खत्तुञ्च वारानञ्चे पच्चासत्ति होति; बहुधा दिवसस्स भुञ्जति, बहुक्खत्तुं। पच्चासत्तियन्ति किं ? बहुक्खत्तुं मासस्स भुञ्जति।

सकिं वा

एकं वारमिच्चस्मिं अत्थे सकिन्ति वा निपच्चते; एकं वारं भुञ्जति सकिं भुञ्जति। वाति किं ? एकक्खत्तुं भुञ्जति; सकिं भुञ्जति।

सो वीच्छाप्पकारेसु

वीच्छायं पकारे च सो होति बहुलं; वीच्‍छायं खण्डसो,विलसो; पकारे – पुथुसो सब्बसो।

अभूतब्भावे करासभूयोगे विकारो ची

अवत्थावतो वत्थन्तरेनाभूतस्स तायावत्थाय भावे करासभूहि सम्बन्धे सति विकारवाचका ची होति; अधवलं धवलं करोति धवली करोति, अधवलो धवलो सिया धवली सिया; अधवलो धवलो भवति धवली भवति। अभूततब्भावेति किं ? घटं करोति, दधि अत्थि, घटो भवति। करासभू योगेति किं ? अधवलो धवलो जायते। विकाराति किं ? पकतिया मा होतु; सुवण्णं कुण्डलं करोति।

दिस्सतञ्ञेपि पच्चया

बुत्ततोञ्ञेपि पच्चया दिस्सन्ति वुत्तावुत्तत्थेसु; विविधा मातरो विमातरो तासं पुत्ता वेमातिका – रिकण्; पथं गच्छन्ति पथाविनो – आवी;इस्सा अस्स अत्थीति इस्सुकी– उकी; धुरं वहतीति धोरय्हो– रहण्।

अञ्ञस्मिं

वुत्ततोञ्ञस्मिम्पि अत्थे वुत्तपच्चया दिस्सन्ति;मगधानं इस्सरो मागधो – णो;कासीति सहस्सं तमग्घतीति कासियो – इयो।

सकत्थे

सकत्थेपि पच्चया दिस्सन्ति; हीनको, पोतको; किच्चयं।

लोपो

पच्चयानं लोपोपि दिस्सति; बुद्धे रतनं पणीतं, चक्‍खुं सुञ्ञं अत्तेन वा अत्तनियेन वाति भावप्पच्चय लोपो।

सरानमादिस्सायुवण्णस्साएओ णानुबन्धे

सरानमादिभूता ये अकारिवण्णु वण्णा तेसं आ ए ओ होन्ति यथाक्कमं णानुबन्धे; राघवो, वेनतेय्यो, मेनीको, ओलुम्पिको, दोभग्गं णानुबन्धेति किं ? पुरातनो।

संयोगे क्वचि

सरानमादिभूता ये अयुवण्णा तेसं आ ए ओ होन्ति क्वचिदेव संयोग विसये णानुबन्धे; देच्चो, कोण्डञ्ञो। क्वचीति किं – कत्तिकेय्यो।

मज्झे

मज्झे वत्तमानम्पि अयुवण्णानं आ ए ओ होन्ति क्वचि;अड्ढतेय्यो, वासेट्ठो।

कोसज्जाज्जव पारिसज्ज सुहज्ज मद्दवारिस्सासभाजञ्ञथेय्य बाहुसच्चा

एते सद्दा निपच्चन्ते णानुबन्धे; कुसीतस्स भावो कोसज्जं, उजुनो भावो अज्जवं (अज्जचं – भ0 आ0 कौ0) परिसासु साधु पारिसज्जो; सुहदयोव सुहज्जो; तस्सपन भावो सोहज्जं; मुदुनो भावो मद्दवं; इसिनो इदं भावो वा अरिस्सं, उसभस्स इदं भावो वा आसभं; आजानीयस्स भावो सो एव वा आजञ्ञं; थेनस्स भावो। कम्मं वा थेय्यं, बहुसुतस्स भावो बाहुसच्चं। एतेसु यमलक्खणिकं तं निपातना।

मनादीनं सक्

मनादीनं सक् होति णानुबन्धे? मनसि भवं मानसं;दुम्मनसो भावो दोमनस्सं; सोमनस्सं।

उवण्णस्सावङ् सरे

सरादो णानुबन्धे उवण्णस्सावङ् होति; राघवो, जाम्बवं।

यम्हि गोस्स च

यकारादो पच्चये गोस्सुवण्णस्स अवङ् होति; गब्यं,भातव्यो।

लोपोवण्णिवण्णानं

यकारादो पच्चये अवण्णिवण्णानं लोपो होति; दायज्जं,कारुञ्ञं, आधिपच्चं, देप्पं। बहुलं विधानाक्वचि न होति, किच्चयं।

रानुबन्धेन्तसरादिस्स

अन्तो सरो आदि यस्सावयस्स तस्स लोपो होति रानुबन्धे;कित्तकं, पेत्तेय्यं।

किसमहतमिमे कस्महा

किसस्स महतो इमे कस्महा होन्ति यथाक्कमं; कसिमा,महिमा।

आयुस्सायस् मन्तुम्हि

आयुस्स आयसादेसा होति मन्तुम्हि; आयस्मा।

जोबुद्धस्सियिट्ठेसु

बुद्धस्स जो होति इय इट्ठेसु; जेय्यो, जेट्ठो।

बाळहन्तिकपसत्थानं साधनेदसा

इय इट्ठेसु बाळहन्तिक पसत्थानं साधनेदसा होन्ति यथाक्कमं; साधियो, साधिट्ठो; नेदियो, नेदिट्ठो; सेय्यो, सेट्ठो।

कण्कनाप्प युवानं

इय इट्ठेसु अप्पयुवानं कण्कना होन्ति यथाक्कमं;कणियो, कणिट्ठो, कनियो, कनिट्ठो।

लोपो वीमन्तुवन्तूनं

वीमन्तुवन्तूनं लोपो होति इय इट्ठेसु; अतिसयने मेधावी मेधियो, मेधिट्ठो; अतिसयेन सतिमा सतियो, सतिट्ठो (संतिट्ठो– भ0 आ0 कौ0); अतिसयेन गुणवा गुणियो, गुणिट्ठो।

डे सतिस्स तिस्स

डे परे सत्यन्तस्स तिकारस्स लोपो होति; वीसंसतं, तिसं सतं।

एतस्सेट त्तके

त्तके परे एतस्स एट् होति, एत्तकं।

णिकस्सियो वा

णिकस्स वा इयो होति; सक्यपुत्तियो, सक्यपुत्तिको।

अधातुस्स केस्यादितो घे स्सि

घे परे अधातुस्स यो ककारो ततो पुब्बस्स अकारस्स बहुलं इ होति सचे घो न स्यादितो परो होति; बालिका; कारिका। अधातुस्साति किं ? सका केति किं, नन्दना अस्यादितोति किं ? बहुपरिब्बाजका, मधुरा। बहुचम्मिकाति सकारेन स्यादितो व्यवहितत्ता सिद्धं। घेति किं ? बालको; अस्साति किं ? बहुकत्तुका; साला।