तिजमानेहि खसा खमावीमंसासु

खत्तियं तिजा वीमंसायं माना च खसपच्चया होन्ति यथाक्कमिं; तितिक्खा, वीमंसा – तितिक्खति, वीमंसति। खमावीमंसासूति किं ? तेजनं, तेजो; तेजयति; माननं, मानो; मानेति। 

किता तिकिच्छा संयेसु छो

तिकिच्छायं संसये च वत्तमाना 'किता' छो होति, तिकिच्छा, विचिकिच्छा– तिकिच्छति विचिकिच्छति। अञ्ञत्र; निकेतो, संकेतो, केतनं, केतो, केतयति।

निन्दायं गुपवधा बस्स भो च

निन्दायं वत्तमानेहि गुप बधेहि छो होति बस्स भो च; जिगुच्छा, बिभच्छा– जिगुच्छति, बिभच्छति। अञ्ञत्र; गोपनं, गोपो; गोपेति; बधको।

तुं स्मा लोपो विच्छायं ते

तुमन्ततो इच्छायमत्थे ते खसछा होन्ति वहलुं लोपो च तुं पच्चयस्स होति सुतत्ता – बुभुक्खा, जिगिंसा, जिघच्छा, बुभुक्खति जिगिंसति, जिघच्छति। इध कस्मा न होति ? भोत्तुमिच्छतीति पदन्तरेनाभिद्याना। तुंस्माति किं ? भोजनमिच्छति। इच्छायंति किं ? भुञ्जितुं गच्छति। कथं कूलं पिपतिसतीति ? यथा कुलं पतितुमिच्छतीति वाक्यं होति; एवं वुत्तिपि हेस्सति; वाक्यमेव चरहि कथं होति ? लोकस्स तथा वचनिच्छाय।

ईयो कम्मा

इच्छाकम्मतो इच्छायमत्थे ईयपच्चयो होति। पुत्तमिच्छति पुत्तीयति।कम्माति किं ? असिनेच्छति; इध कस्मा न होति ? रञ्ञो पुत्तमिच्छतीति सापेक्खत्ता; न हि अञ्ञमपेक्खमानो अञ्ञेन सहेकत्थिभावमनुभवीतुं सक्कोति इधापि चरहि न सिया अत्तनो पुत्तमिच्छतीति नेवेत्थ भवितब्बं न हि भवति अत्तनो पुत्तीयतीति; कथं चरहि पुत्तस्स अत्तनियतावगम्यते। अञ्ञस्सासुतत्ता इच्छाय च तब्बिसयत्ता।

उपमानाचारे

कम्मतो उपमाना आचारत्थे ईयो होति; पुत्तमिवाचरति पुत्तीयति माणवकं; उपमानाति किं ? पुत्तमाचरति। 

आधारा

आधारतुपमाना आचारत्थे ईयो होति; कुटियमिवाचरति कुटीयति पासादे, पासादीयति कुटियं।

कत्तुतायो

कत्तुतुपमाना आचारत्थे आयो होति; पब्बतो वा चरति पब्बतायति।

च्यत्थे

कत्तुतो अभूततब्भावे आयो होति बहुलं; भुसायति, पटपटायति, लोहितायति। कत्तुतोत्वेव – भुसंकरोतीति, इध कस्मा न होति ? भुसीभवतीति वुत्तत्थताय।

सद्दादीनि करोति

सद्दादीहि दुतियन्तेहि करोतीति अस्मिं अत्थे आयो होति; सद्दायति, वेरायति, कलहायति, धूपायति। 

नमोत्वस्सो

नमो इच्चस्मा करोतीति अस्मिं अत्थे अस्सो होति; नमस्सति तथागतं।

धात्वत्‍थे नामस्मि

नामस्मा धात्वत्थे बहुलमि होति; हत्थिना अतिक्कमति अतिहत्थयति; वीणाय उपगायति उपवीणयति; दळहं करोति विनयं दळहयति; विसुद्धा होति रत्ति विसुद्धयति; कुसलं पुच्छति कुसलयति।

सच्चादीहापि

सच्चादीहि धात्वत्थे आपि होति; सच्चापेति, अत्थापेति, वेदापेति, सुक्खापेति, सुखापेति, दुक्खापेति।

क्रियत्था

अयमधिकारो आसत्थ परिसमत्तिया। क्रिया अत्थो यस्स सो क्रियत्थो धातु।

चुरादितो णि

चुरादीहि क्रियत्थेहि सकत्थे णि परो होति बहुलं; णकारो बुद्धयत्थो। एवमञ्ञत्रापि। चोरयति, लाळयति; कथं – रज्जंकारेति ? योग– विभागतो।

पयोजकव्यापारे णापि च

कत्तारं यो पयोजयति तस्स व्यापारे क्रियत्था णि णापि होन्ति बहुलं; कारेति, कारापेति। ननु च कत्तापि करणादीनं पयोजकोति तब्यापारेपि णि णापि पापुणन्ति, पयोजकग्गहणसामत्थिया न भविस्सन्ति चुरादीहि विसुं वचनसामत्थिया च। आतो भीय्यो णापियेव णियेवुवण्णतो द्वयमेवञ्ञेहि।

क्यो भावकम्मेस्वपरोक्खेसु मानन्तत्यादिसु

भावकम्मविहितेसु परोक्खावज्जितेसु मानन्तत्यादिसु परेसु क्यो होति क्रियत्था। न्तग्गहणमुत्तरत्थं; ककारो अबुद्धयत्थो; एवमुत्तरत्रापि। ठीयमानं, ठीयते; सूयमानं, सूयते। अपरोक्खेसु मानन्तत्यादिसूति किं ? बभूव देवदत्तेन, बिभिदकुसूलो, भिज्जते कुसूलो सयमेवति भिज्जतेति सवना कम्मतावगम्यते सयमेवाति सवनतो कत्तुता; कत्तुतावचनिच्छायन्तु भिन्दति कुसूलो अत्तानंति भवति; एवमञ्ञम्पि यथागममनुगन्तब्बं "अपरोक्खेसु मानन्तत्यादिसू" ति अयमधिकारो आ "तनादित्वो"। अपि च एते त्यादयो त्यादिसु परभूतेसु कत्तुकम्मभावविहितेसु क्यलादीनं विधानतो तेस्वेव विञ्ञायन्तीति – अकम्केहि धातुहि कत्तुभावेसु सकम्मकेहि कत्तुकम्मेसु कम्मावचनिच्छायं भावे च भवन्तीति वेदितब्बा। यस्स पन धातुस्स क्रियाकम्ममपेक्खते सो सकम्मको; यस्स तु क्रिया कत्तुमत्तमपेक्खते स्वाकम्मकोति ञातब्बं।

कर्त्तार लो

क्रियत्थतो अपरोक्खेसु कत्तुविहितमानन्तत्यादिसु 'लो' होति; लकारो "ञि लस्सेति" विसेसनत्था – पचमानो, पचन्तो; पचति।

मं च रुधादीनं

रुधादितो कत्तुविहितमानादिसु लो होति मं चान्तसरा परो; मकारोनुबन्धो, अकारो उच्चारणत्थो; रुन्धमानो, रुन्धन्तो, रुन्धति।

णि णाप्यापीहि वा

णि णाप्यापीहि कत्तुविहितमानादिसु लो होति विभासा; चोरयन्तो, चोरेन्तो; कारयन्तो, कारेन्तो; कारापयन्तो, कारापेन्तो; सच्चापयन्तो, सच्चापेन्तो; चोरयति, चोरेति; कारयति, कारेति; कारापयति, कारापेति; सच्चापयति, सच्चापेति। ववत्थित विभासत्थोयं वा सद्दो तेन माने निच्चं; चोरयमानो, कारयमानो, कारापयमानो, सच्चापयमानो।

दिवादीहि यक्

दिवादीहि ल विसये यक् होति; दिब्बन्तो; दिब्बति।

तुदादीहि को

तुदादीहि ल विसये को होति; तुदमानो, तुदन्तो; तुदति।

ज्यादीहि क्ना

जि आदीहि ल विसये क्ना होति; जिनन्तो, जिनातो। कथं; जयन्तो जयतीति? भुवादि पाठा।

क्यादीहि क्णा

की आदीहि ल विसये क्णो होति; किणन्तो, किणाति।

स्वादीहि क्णो

सु आदीहि लविसये क्णो होति; सुणमानो, सुणन्तो, सुणोति। कथं सुणातीति? क्यादि पाठा।

तनादित्वो

तनादिनो लविसये ओ होति; तनोति।

भावकम्मेसु तब्बानीया

तब्ब अनीया क्रियत्था परे भावकम्मेसु बहुलं भवन्ति; कत्तब्बं, करणीयं, कत्तब्बो कटो; करणीयो। बहुलाधिकारा करणादिसुपि भवन्ति। सिनानीयं, चुण्णं; दानीयो, ब्राह्मणो; सन्मावत्तनीयो, गुरु; पवचनीयो, उपज्झायो; उपट्ठानीयो, सिस्सो।

घ्यण्

भावकम्मेसु क्रियत्था परो घ्यण् होति बहुलं; वाक्यं, कारियं,चेय्यं,जेय्यं।

आस्से च

आ तो घ्यण् होति भावकम्मेसु आस्स ए च; देय्यं।

वदादीहि यो

वदादीहि क्रियत्थेहि यो होति बहुलं भावकम्मेसु; वज्जं, मज्जं, गम्मं।

(35) भुजान्ने

भोज्जो, ओदनो; भोज्जो, यागु; भोग्गमञ्ञं।

किच्च घच्च भच्च भब्ब लेय्या

एते सद्दा यप्पच्चयन्ता निपच्चन्ते।

गुहादीहि यक्

गुहादीहि क्रियत्थेहि भावकम्मेसु यक् होति; गुय्हं, दुय्हं, सिस्सो; सिद्धा एवेते तब्बादयो पेसातिसग्गपत्तकालेसुपि गम्यमानेसु सामञ्ञेन विधानतो। भोता खलु कटो कत्तब्बो; करणीयो, कारियो, किच्चो – एवंत्वया कटो कत्तब्बो; भोता कटो कतब्बो; भोतो हि पत्तो कालो कटकरणे। एवं उद्धुमुहुत्तिकेपि वत्तमानतो पेसादिसु सिद्धा एव। तथा अरहे कत्तरि सत्तिविसिट्ठे च पतीयमाने आवस्सकाधमिणता विसिट्ठे च भावादो सिद्धा। – भोता कटो कत्तब्बो, भोता रज्जं कातब्बं, भवं अरहो, भोता भारो वहितब्बो, भवं सत्तो, भोता अवस्सं कटो कत्तब्बो; भोता निक्खो दातब्बो।

कत्तरि ल्तुणका

कत्तरि कारको क्रियत्था ल्तुणका होन्ति; पठिता, पाठको बहुलमित्वेव – पादेहि हरीयतीति पादहारको; गले चुप्पतीति गलेचोपको। सिद्धो एव ल्तु अरहे सीलसाधु धम्मेसु च सामञ्ञविहितत्ता; भवं खलु कञ्ञाय परिग्गहिता, भवमेतं अरहति; सीलादिसु– खल्वपि उपादाता कुमारके; गन्ताखेलो; मुण्डयितारो साविट्ठायना वधुं कतपरिग्गहं।

आवी

क्रियत्था आवी होति बहुलं कत्तरि; भयदस्सावी। अप्पविसयता ञापनत्थं भिन्नयोगकरणं; सामञ्जविहितत्ता सीलादिसु च होतेव।

आसिंसायमको

आसिंसायं गम्यमानायं क्रियत्था अको होति कत्तरि; जीवतूति, जीवको; नन्दतूति नन्दको; भवन्तूति भवको।

कराणनो

करतो कत्तरि णनो होति; करोतीति कारणं; कत्तरीति किं ? करणं।

हातो वीहिकालेसु

हातो विहिस्मिं काले च ण नो होति कत्तरि; हायना नाम वीहयो; हायनो संवच्छरो; वीहिकालेसूति किं ? हाता।

विदा कू

विदस्मा कू होति कत्तरि; विदू, लोकविदू।

वितो ञातो

विपुब्बा ञा इच्चस्मा कू होति कत्तरि; विञ्जू; वितोति किं ? पञ्ञो।

कम्मा

कम्मतो परा ञा इच्चस्मा कू होति कत्तरि; सब्बञ्ञू; कालञ्ञू।

क्वचण्

कम्मतो परा क्रियत्था क्वचि अण् होति कत्तरि; कुम्भकारो, सरलावो, मन्तज्झायो। बहुलाधिकारा इध न होति; आदिच्चं पस्सति, हिमवन्तं सुणोति, गामं गच्छति। क्वचीति किं – कम्मकरो।

गमा रू

कम्मतो परा गमा रू होति कत्तरि; वेदगू, पारगू।

समानञ्ञ भवन्तयादितूपमाना दिसा कम्मे री रिक्खका

समानादीहि यादीहि चोपमानेहि परा दिसा कम्मकारके रीरिक्खका होन्ति; समानो विय दिस्सतीति सदी, सदिक्खो, सदिसो; अञ्ञादी, अञ्ञादिक्खो, अञ्ञादिसो; भवादी, भवादिक्खो, भवादिसो; यादी, यादिक्खो, यादिसो; त्यादी, त्यादिक्खो, त्यादिसो। समानादीहीति किं ? रुक्खो विय दिस्सति; उपमानाति किं? सो विय दिस्सति; कम्मेति किं? सो विय पस्सति। रकारा अन्तसरादिलोपत्था; ककारो एकाराभावत्थो।

भावकारकेस्वघण् घका

भावे कारके च क्रियत्था अघण् घका होन्ति बहुलं; अपग्गहो, निग्गहो, करो, गरो; चयो, जयो, रचो, भवो, पचो, वचो, अन्नदो, पुरिन्ददो, ईसक्करो, दुक्करो, सुकरो। घण्– भावे– पाको,चागो, भावो; कारके पि सञ्ञायं ताव– पज्जतेनेनेति पादो; रुजतीति रोगो; विसतीति वेसो; सरति कालंतरेति सारो, थिरद्धो; दरीयन्ते एतेहीति दारा; जीरन्ति एतेनाति जारा। असञ्ञायम्पि– दायो, दत्तो; लाभो, लद्धो।घ– वको,निपको। क– पियो,खिपो, भुजो, आयुध।

दाधात्वि

दाधाहि बहुलमि होति भावकारकेसु; आदि, निधि, बालधि।

वमादीहथु

वमादीहि भावकारकेस्वथु होति; वमथु, वेपथु।

क्वि

क्रियत्था क्वि होति बहुलं भावकारकेसु। ककारो कानुबन्ध कारियत्थो। अभिभू, सयम्भू, भत्तग्गं, सलाकग्गं, सभा, पभा।

अनो

क्रियत्था भावकारकेस्वनो होति; गमनं, दानं, सम्पादनं, अपादानं, अधिकरणं चलनो, जलनो, कोधनो, कोपनो, मण्डनो, भूसनो।

इत्थियमणक्तिक यक् या च

इत्थिलिंगे भावे कारके च क्रियत्था अ आदयो होन्तनो च बहुलं। अ– तितिक्खा, वीमंसा, जिगुच्छा, पिपासा, पुत्तीया, ईहा, भिक्खा, आपदा, मेधा, गोधा। ण– कारा, हारा, तारा, धारा,आरा। क्ति– इट्ठि,सिट्ठि, भित्ति, भत्ति, तन्ति, भूति। क – गुहा, रुजा, मुदा। यक्– विज्जा, इज्जा। य– सेय्या,समज्जा, पब्बज्जा, परिचरिया, जागरिया। – करणा,हारणा, वेदना, वन्दना, उपासना।

जाहाहि नि

जाहा इच्चेतेहि नि होतित्थियं; जानि, हानि।

करा रिरियो

वरतो रिरियो होति त्थियं; करणं किरिया। कथं क्रियाति

इकिती सरूपे

क्रियथस्स सरूपेभिधेये क्रियत्था परे इकिती होन्ति; वचि, युधि, पचति। 'अकारो' 'ककारो' आदिसु कार सद्देन समासो यथा एवकारोति।

सीलाभीक्खञ्ञा वस्सकेसु णी

क्रियत्था णी होति सीलादिसु पतीयमानेसु; उण्हभोजी, खीरपायी, अवस्सकारी, सतन्दायी।

थाव रित्तर भंगुर भिदुर भासुरभस्सरा

एते सद्दा निपच्चन्‍ते सीले गन्यमाने।

कत्तरि भूते क्तवन्तु क्तावी

भूतत्थे वत्तमानतो क्रियत्था क्तवन्तुक्तावी होन्ति कत्तरि, विजितवा, विजितावी; भूतेति अधिकारो याव आहारत्थाति।

क्तो भावकम्मेसु

भावे कम्मे च भूते क्तो होति; आसितं भवता; कतो कटो भवता।

कत्तरि चारम्भे

क्रियारम्भे कत्तरि कतो होति यथापत्तञ्च; पकतो भवं कटं, पकतो कटो भवता।

ठास वस सिलिससिरुहजरजनीहि

ठादीहि कत्तरि क्तो होति यथापत्तञ्च; उपट्ठितो गुरुम्भवं, उपट्ठितो गुरु भोता; उपसितो गुरुम्भवं, उपासितो गुरु भोता; अनुवुसितो गुरुम्भवं, अनुवुसितो गुरु भाता, आसिलिट्ठो गुरुम्भवं, आसिलिट्ठो गुरु भोता; अधिसयितो खटोपिकं भवं, अधिसयिता खटोपिका भोता; अनुजिण्णो वसलिं देवदत्तो, अनुजिण्णा वसली देवदत्तेन, अनुजातो माणवको माणविकं, अनुजाता माणविका माणवकेन।

गमनत्थाकम्माकाधारे च

गमनत्थतो अकम्मकतो च क्रियत्था आधारे क्तो होति कत्तरि च यथा– पत्तञ्च; इदमेसं यानं, इह ते याता, इह तेहि यातं, अयं तेहि यातो पथो; इदमेसमासितं; इह ते आसिता, इह तेहि आसितं; देवो चे वट्ठो सम्पन्ना सालि यो ति– कारणसामग्गिसम्पत्ति एत्थाभिमता।

आहारत्था

अज्झोहारत्था आधारे क्तो होति यथापत्तञ्च, इदमेसं भुत्तं, इदमेसं पीतं, इह तेहि भुत्तं, इध तेहि पीतं, ओदनो तेहि भुत्तो, पीतमुदकं। अकत्तत्थो योगविभागा; कथं ? पीता गावोवि पीतमेसं विज्जतीति पीता बाहुलकावा। पस्सिन्नोति या एत्थ भूतकालता तत्र क्तो; एवं रञ्ञम्मतो रञ्ञमिट्ठो रञ्ञम्बुद्धो, रञ्ञं पूजितो। एवं सीलितो, रक्खितो, खन्तो, आकुट्ठो, रुट्ठो, रुसितो, अभिब्याहटो, दयितो, हट्ठो, कंतो संयतो, अमतो। कट्ठन्ति– भूततायमेव हेतुनो फलं त्वत्र भावी।

तुं ताये तवे भावे भवस्सति क्रियायं तदत्थायं

भविस्सति अत्थे वत्तमानतो क्रियत्था भावे तुंताये तवे होन्ति क्रियायं तदत्थायं पतीयमानायं; कातुं गच्छति। कत्ताय गच्छति; कातवे गच्छति। इच्छति भोत्तुं, कामेति भोत्तुंति – इमिनावसिद्धं। पुनब्बिधानेत्विहापि सिया इच्छन्तो करोतीति। एवं सक्कोति भोत्तुं, जानाति भोत्तुं, मिलायति भोत्तुं, घटते भोत्तुं, आरभते भोत्तुं, लभते भोत्तुं, पक्कमति भोत्तुं, उस्सहति भोत्तुं, अरहति भोत्तुं, अत्थि भोत्तुं, विज्जति भोत्तुं, वट्टति भोत्तुं, कप्पति भोत्तुंति। तथा पारयति भोत्तुं, पहु भोत्तुं, समत्थो भोत्तुं, परियत्तो भोत्तुं, अलं भोत्तुंति – भवतिस्स सब्बत्थ सम्भवा। तथा कालो भोत्तुं, समयो भोत्तुं वेला भोत्तुंति। यथा– भोत्तुमनो, सोतुं सोतो, दट्ठुं चक्खु युज्झितुं धनु वत्तुं जळो, गन्तुं मनो, कत्तुमलसोति। उच्चारणन्तु वत्तायत्तं। भावेति किं ? करिस्सामीति गच्छति; क्रियायन्ति किं ? भिक्खिस्सं इच्चस्स जटा; तदत्थायन्ति किं ? गच्छिस्सतो ते भविस्सति भत्तं भोजनाय।

पटिसेधेलं खलूनं तुनकत्वानकत्वा वा

अलं खलु सद्दानं पटिसेधत्थानं पयोगे तुनादयो वा होन्ति भावे; अलं सोतून, खलु सोतून; अलं सुत्वान, खलु सुत्वान; अलं सुत्वा, खलु सुत्वा; अलं सुतेन, खलु सुतेन। अलं खलूनंति किं ? मा होतु; पटिसेधेति किं ? अलङ्कारो।

पुब्बेक कत्तुकानं

एको कत्ता येसं व्यापारानं तेसु यो पुब्बो तदत्थतो क्रियत्था तूनादयो होन्ति भावे; सोतून याति, सुत्वान सुत्वा वा। एक कत्तुकानंति किं? भुत्तस्मिं देवदत्ते यञ्ञदत्तो वजति; पुब्बाति किं ? भुञ्जति च पचति च– अप्पत्वा नदिं पब्बतो,अतिक्कम्म पब्बतं नदीति। भू धातुस्स सब्बत्थ सम्भवा एककत्तुकता पुब्बकालतो च गम्यते। भुत्वा भुत्वा गच्छतीति– इमिनाव सिद्धमाभिक्खञ्ञन्तु दिब्बचनाव गम्यते। कथं, जीवगाहं अगाहसि? कायप्प चालकं गच्छन्तीति? घणन्तेनक्रिया विसेसनेन सिद्धं, यथा ओदनपाकं सयतीति।

न्तो कत्तरि वत्तमाने

वत्तमानत्थे वत्तमानतो क्रियत्था 'न्तो' होति कत्तरि; तिट्ठन्तो।

मानो

वत्तमानत्थे वत्तमानतो क्रियत्था मानो होति कत्तरि; तिट्ठमानो।

भावकम्मेसु

वत्तमानत्थे वत्तमानतो क्रियत्था भावे कम्मे च मानो होति; ठीयमानं, पच्चमानो, ओदनो।

ते स्सपुब्बानागते

अनागतत्थे वत्तमानतो क्रियत्था तेन्तमाना स्सपुब्बा होन्ति; ठस्सन्तो, ठस्समानो, ठीयिस्समानं, पच्चिस्समानो ओदनो।

ण्वादयो

क्रियत्था परे बहुलं ण्वादयो होन्ति; चारु, दारु।

खछसानमेकस्सरोदि द्वे

खछस पच्चयन्तानं क्रियत्थानं पठममेकस्सरं सद्दरूपं द्वे भवति; तितिक्खा, जिगुच्छा, वीमंसा।

परोक्खायञ्च

परोक्खायं पठममेकस्सरं सद्दरूपं द्वे भवति; जगाम। चकारो अवुत्तसमुच्चयत्थो तेनञ्ञत्रापि यथागमं; जहाति, जहितब्बं, जहितुं, दद्दल्लति, चङ्कमति। लोलुपो मोमुहोति – ओत्तं'तदमिनादि' पाठा।

आदिस्मा सरा

आदिभूता सरा परमेकस्सरं द्वे होति; असिसिसति। आदिस्माति किं?जजागार; सरात किं ?पपाच।

न पुन

यं द्विभूतं न तं पुन द्वित्तमापज्जते; तितिक्खिसति, जिगुच्छिसति।

यथिट्ठं स्यादि नो

स्याद्यन्तस्स यथिट्ठमेकस्सरमादिभूतमञ्ञं वा यथागमं द्वित्तमापज्जते; पुपुत्तीयिसति, पुतित्तीयिसति, पुत्तीयियिसति।

रस्सो पुब्बस्स

द्वित्ते पुब्बस्स सरो रस्सो होति; ददाति।

लोपो नादिव्यञ्जनस्स

द्वित्ते पुब्बस्सादिणतो'ञ्ञस्स ब्यञ्जनस्स लोपो होति; असिसिसति।

खछसेस्वस्सि

द्वित्ते पुब्बस्स अस्स इ होति खछसेसु; पिपासति। खछसेसूति किं ?जहाति; अस्साति किं ?वुभुक्खति।

गुपिस्सुस्स

द्वित्ते पुब्बस्स गुपिस्स उस्स इ होति खछसेसु; जिगुच्छति।

चतुत्थ दुतियानं ततियपठमा

द्वित्ते पुब्बेसं चतुत्थदुतियानं ततियपठमा होन्ति; बुभुक्खति, चिच्छेद।

कवग्गहानं चवग्गजा

द्विते पुब्बेसं कवग्गहानं चवग्गजा होन्ति यथाक्कमं; चुकोप, जहाति।

मानस्स वी परस्स च मं

द्विते पुब्बस्स मानस्स वी होति परस्स च मं, वीमंसति।

कितस्सासंसये ती वा

संसयतो ञ्ञस्मिं वत्तमानस्स द्वित्ते पुब्बस्स कितस्स वा ति होति; तिकिच्छति, चिकिच्छति। असंसयेति किं ? विचिकिच्छति।

युवण्णानमे ओ पच्चये

इवण्णुवण्णन्‍तानं क्रियत्थानं ए ओ होन्ति यथाक्कमं पच्चये; चेतब्बं, नेतब्बं, सोतब्बं, भवितब्बं।

लहुस्सुपन्तस्स

लहुभूतस्स उपन्तस्स युवण्णस्स ए ओ होन्ति यथाक्कमं (पच्चये); एसितब्बं, कोसितब्बं। लहुस्साति किं; धूपिता; उपन्तस्साति किं ? रुन्धति।

अस्सा णानुबन्धे

णकारानुबन्धे पच्चये परे उपन्तस्स अकारस्स आ होति; कारको।

न ते कानुबन्धनागमेसु

ते ए ओ आ कानुबन्धे नागमे च न होन्ति; चितो, सुतो, दिट्ठो, पुट्ठो। नागमे क्नादिना। चिनितब्बं, चिनितुं, सुणितब्बं, सुणितुं, पापुणितब्बं, पापुणितुं, धुनितब्बं, धुनितुं, धुननं, धुनयितब्बं, धुनापेतब्बं, धुनयितुं, धुनापेतुं, धुनयनं, धुनापनं, धुनयति, धुनापेति, पीनेतब्बं, पीनयितुं, पीननं, पीनितुं, पीनयति; सुणोति, सिनोति; दुनोति, हिनोति, पहिणितब्बं, पहिणितुं; पहिणनं।

वा क्वचि

ते क्वचि वा न होन्ति कानुबन्धनागमेसु; मुदितो, मोदितो, रुदितं, रोदितं।

अञ्ञत्रापि

कानुबन्धनागमतो' ञ्ञस्मिम्पि ते क्वचि न होन्ति; खिपको, पनूदनं, वधको।

प्ये सिस्सा

सिस्स आ होति प्यादेसे; निस्साय।

ए ओनमयवा सरे

सरे परे ए ओनमयवा होन्ति; जयो, भवो। सरेतिकिं ? जेति;अनुभोति।

आया वा णानुबन्धे

ए ओनमाया वा होन्ति सरादो णानुबन्धे; नाययति, भावयति। सयापेत्वाति– आदिसु रस्सत्तं।

आस्साणा पिम्हि युक्

आकारन्तस्स क्रियत्थस्स युक् होति णापितो'ञ्ञस्मिं णानुबन्धे; दायको– णानुबन्धेत्वेव– दानं;अणापिम्हीति किं? दापयति।

पदादीनंक्वचि

पदादीनं युक् होति क्वचि; निपज्जितब्बं, निपज्जितुं, निपज्जनं; पमज्जितब्बं, पमज्जितुं, पमज्जनं। क्वचीति किं ? पादो।

मं वा रुधादीनं

रुधादीनं क्वचि मं वा होति; रुन्धितुं, रुज्झितुं। क्वचीत्वेव – निरोधो।

क्विम्हि लोपोन्तब्यञ्जनस्स

अन्तब्यञ्जनस्स लोपो होति क्विम्हि; 'भत्तं घसन्ति गण्हन्ति वा एत्था'ति भत्तग्गं।

पररूपमयकारे ब्यञ्जने

क्रियत्थानमन्तब्यञ्जनस्स पररूपं होति यकारतो'ञ्ञस्मि ब्यञ्जने; भेत्तब्बं; ब्यञ्जनेति किं ? भिन्दितब्बं; अयकारेति– किं?भिज्जति।

मनानं निग्गहीतं

ओकारनकारन्तानं क्रियत्थानं निग्गहीतं होतयकारे ब्यञ्जने; गन्तब्बं, जङ्घा। ब्यञ्जनेत्वेव – गमनं;अयकारेत्वेव– गम्यते।

न ब्रूस्सो

ब्रूस्स ओ न होति ब्यञ्जने; ब्रूमि। ब्यञ्जनेत्वेव – अब्रवि।

कगा चजानं घानुबन्धे

घानुबन्धे चकारजकारन्तानं क्रियत्थानं कगा होन्ति यथाक्कमं; वाक्यं, भाग्यं।

हनस्स घातो णानुबन्धे

हनस्स घातो होति णानुबन्धे; आघातो।

क्विम्हि घो परिपच्च समोहि

पयादीहि परस्स हनस्स घो होति क्विम्हि; पलिघो, पटिघो अघं– रस्सत्तंनिपातना, सङ्घो, ओघो।

परस्स घं से

द्वित्ते परस्स हनस्स घं होति से; जिघंसा।

जिहरानं गिं

द्वित्ते परेसं जिहरानं गिं होति से; विजिगिंसा, जिगिंसा।

धास्स हो

द्वित्ते परस्स धास्स ह होति; दहति।

णिम्हि दीघो दुसस्स

दुसस्स दीघो होति णिम्हि; दूसितो। णिम्हिति किं ?दुट्ठो।

गुहिस्स सरे

गुहिस्स दीघो होति सरे; निगूहनं। सरेति किं ?गुय्हं।

मुहबहानञ्चतेकानुबन्धेत्वे

मुहबहानं गुहिस्स च दीघो होति तकारादो कानुबन्धे त्वान त्वावज्जिते; मूळहो, बाळहो, गूळहो। तेति किं ? मुय्हति; कानुबन्धेति किं? मुय्हितब्बं; अत्वेति किं ? मुय्हित्वान, मुय्हित्वा; कानुबन्धेत्वेति, अयमधिकारो याव "सासस्स सिस्वे" (5. 117) ति।

वहस्सुस्स

वहस्स उस्स दीघो होति ते कानुबन्धे त्वानत्वाज्जिते, वूळहो।

धास्स हि

धा=धारणेतिमस्स हि होति ते कानुबन्धे त्वानत्वावज्जिते; निहितो, निहितवा।

गमादिरानं लोपो' न्तस्स

गमादीनं रकारन्तानं चान्तस्स लोपो होति ते कानुबन्धे त्वानत्वा वज्जिते; गतो, खतो, हतो, मतो, ततो, सञ्ञतो, रतो, कतो। तेत्वेव – गम्यते।कानुबन्धेत्वेव– गन्तब्बं;अत्वेत्वेव – गन्त्वान,गन्त्वा।

वचादीनं वस्सुट् वा

वचादीनं वस्स वा उट् होति कानुबन्धेत्वे; उत्तं, वुत्तं, उत्थं, वुत्थं; अत्वेत्वेव – वत्वान, वत्वा।

अस्सु

वचादीनमस्स उ होति कानुबन्धेत्वे; वुत्तं, वुत्थं।

बद्धस्स वा

वद्धस्स अस्स वा उ होति कानुबन्धेत्वे; वुद्धो, वद्धो। अत्वेत्वेव वद्धित्वान, वद्धित्वा; कथं वुत्तीति: वुत्तिमत्तेति निपातना, वत्तीति, होतेव यथालक्खणं।

यजस्स यस्स टि यि

यजस्स यस्स टि यि होन्ति कानुबन्धे' त्वे; इट्ठं, यिट्ठं; अत्वेत्वेव यजित्वान, यजित्वा।

ठास्सि

ठास्सि होति कानुबन्धे' त्वे; ठितो। अत्वेत्वेव – ठत्वान,ठत्वा।

गापानमी

गापानमी होति कानुबन्धे' त्वे; गीतं, पीतं; अत्वेत्वेव– गायित्वा,निच्चं यागमो; पास्स तु पीत्वाति –बहुलाधिकारा।

जनिस्सा

जनिस्स आ होति कानुबन्धे'त्वे; जातो। अत्वेत्वेव – जनित्वा।

सासस्स सिस्वा

सासस्स वा सिस् होति कानुबन्धे'त्वे; सिट्ठं, सत्थं, सिस्सो, सासियो। अत्वेत्वेव– अनुसासित्वान। 

करस्सा तवे

करस्स आ होति तवे; कातवे।

तुं तूनतब्बेसु वा

तुमादिसु वा करस्सा होति; कातुं, कत्तुं, कातून, कत्तून; कातब्बं, कत्तब्बं।

ञास्स ने जा

ञधातुस्स जा होति नकारे; जानितुं, जानन्तो; नेति किं ?ञातो।

सकापानं कुक्कु णे

सक आपानं कुक्कु इच्चेते आगमा होन्ति णकारे; सक्कुणन्तो, पापुणन्तो, सक्कुणोति, पापुणोति; णेति किं ?सक्कोति, पापेति।

नितो चिस्स छो

निस्मा परस्स चिस्स छो होति; निच्छयो।

जरसदानमीम वा

जरसदानमन्तसरा परो ईम् होती विभासा; जीरणं, जीरति, जीरापेति, निसीदितब्बं, निसीदनं, निसीदितुं, निसीदति। वाति किं?जरा, निसज्जा; ईम वेति – योगविभागा अञ्ञेसम्पि; अभीरथ "संयोगादिलोपो"त्थस्स।

दिसस्स पस्स दस्स दस् ददक्खा

दिसस्स पस्सादयो होन्ति विभासा; विपस्सना, विपस्सितुं, विपस्सति; सुदस्सी, पियदस्सी, धम्मदस्सी; सुदस्सनं, दस्सनं, दस्सेति; दट्ठब्बं, दट्ठा; दट्ठुं; दुद्दसो, अद्दस; अद्दा; अद्दखि, दक्खिस्सति, – वात्वेव;दिस्सन्ति बाला।

सामाना रो रीरिक्खकेसु

समान सद्दतो परस्स दिसस्स र होति वा रीरिक्खकेसु; सरी, सदी, सरिक्खो सदिक्खो, सरिसो, सदिसो।

दहस्स दस्स डो

दहस्स दस्स डो होति वा; डाहो, दाहो; डहति, दहति।

अनघण्स्वापरोहि ळो

अपरीहि परस्स दहस्स दस्स ळो होतनघणसु; आळाहनं, परिळाहो।

अत्यादिन्तेस्वत्थिस्स भू

त्यादिन्तवज्जितेसु पच्चयेसु अस=भुविचस्स भू होति; भवितब्बं।

आदेस विधानमसस्साप्पयोगत्थमेतस्मिं विसये। एतेन कत्थचि कस्सचि धातुस्साप्पयोगोपि ञापितो होति। अत्यादिन्तेसूति किं अत्थि, सन्तो; अत्थिस्साति किं ?अस्स तिस्स मा होतु।

अ आस्सा आदिसु

अ आदो आ आदो स्सादो च अत्थिस्स भू होति, बभूव, अभवा, अभविस्सा, भविस्सति।

न्तमानन्ति यि युं स्वादि लोपो

न्तादिस्वत्थिस्सादि लोपो होति; सन्तो, समानो; सन्ति, सन्तु, सिया, सियुं। एतेस्विति किं ?अत्थि।

पादितो ठास्स वा ठहो क्वचि

पादीहि क्रियाविसेसजोतकेहि सद्देहि परस्स ठास्स क्वचि ठहो वा होति; सण्‍ठहन्तो, सन्तिट्ठन्तो, सण्ठहति, सन्तिट्ठति। प परा अप सं अनु अव ओ नि दु वि अधि अपि अति सु उ अभि पति परि उप आ पादी; क्वचीति किं ?सण्ठिति।

दास्सियङ्

पादितो परस्स दास्स इयङ् होति क्वचि; अनादियित्वा, समादियति, क्वचीत्वेव – आदाय।

करोतिस्स खो

पादितो परस्स करस्स क्वचि ख होति; सङ्खारो; सङ्खरीयति। करस्‍साति अवत्त्वा करोतिस्साति वचनं तिम्हि च विकरणुप्पत्ति ञापेतुं।

पुरस्मा

पुर इच्चस्मा निपाता करस्स ख होति; पुरक्‍खत्वा, पुरेक्‍खारो एत्तं तदमिनादि पाठा।

नितो कमस्स

निस्मा परस्स कमस्स क्वचि ख होति; निक्खमति; क्वचीत्वेव, निक्कमो।

युवण्णानमियङुवङ् सरे

इवण्णुवण्णन्तानं क्रियत्थानमियङुवङ् होन्ति सरे क्वचि; वेदयिति, ब्रुवन्ति; सरेति – किं?निवेदेति, ब्रूति; क्वचित्वे – जयति, भवति।

अञादिस्सास्सी क्ये

ञादितो'ञ्ञस्स आकारन्तरस्स क्रियत्थस्स ई होति क्ये; दीयति; अञादिस्साति किं ?जायति, तायति।

तनस्सा वा

तनस्स आ होति वा क्ये; तायते, तञ्ञते।

दीघो सरस्स

सरन्तस्स क्रियत्थस्स दीघो होति क्ये; चीयते, सूयते।

सानन्तरस्स तस्स ठो

सकारन्ततो क्रियत्था परस्सानन्तरस्स तकारस्स 'ठो' होति; तुट्ठो, तुट्ठवा, तुट्ठब्बं, तुट्ठि; अनन्तरस्साति किं ? तुस्सित्वा।

कसससिम् च वा

कसस्मा परस्सानन्तरस्स तस्स ठ होति कसस्स वा इम् च; किट्ठं, कट्ठं। अनन्तरस्सात्वेव – कसितब्बं।

धस्तोत्रस्ता

एते सद्दा निपच्चन्ते।

पुच्छादितो

पुच्छादीहि क्रियत्थेहि परस्सानन्तरस्स तकारस्स 'ठ' होति; पुट्ठो, भट्ठो, यिट्ठो। अनन्तरस्सात्वेव – पुच्छित्वा।

सासवससं सससा थो

एतेहि परस्सानन्तरस्स तस्स 'थ' होति; सत्थं, वुत्थं, पसत्थं, सत्थं। कथमनुसिट्ठोति; "तथनरानं टठणला" ति (1.52)। ठो अनन्तरस्सात्वेव – सासितुं।

धो धहभेहि

धकार हकार भकारन्तेहि क्रियत्थेहि परस्सानन्तरस्स तस्स ध होति; बुद्धो, दुद्धं, लद्धं।

दहा ढो

दहा परस्सानन्तरस्स तस्स ढ होति; दड्ढो।

बहस्सुम् च

बहा परस्सानन्तरस्स तस्स ढो होति बहुस्सुम् च ढ सन्नियोगेन; बुड्ढो।

रुहादीहि हो ळ च

रुहादीहि परस्सानन्तरस्स तस्स ह होति ळो चान्तस्स; आरूळहो, गूळहो, वूळहो, वाल्हो; अनन्तरस्सात्वेव – आरोहितुं।

मुहा वा

मुहा परस्सानन्तरस्स तस्स होति वा ळो चान्तस्स हसन्तियोगेन; मूल्हो, मुद्धो।

भिदादितो नो क्तक्तवन्तूनं

भिदादितो परेसं क्त क्तवन्तूनं तस्स नो होति; भिन्नो, भिन्नवा; छिन्नो, छिन्नवा; छन्नो, छन्‍नवा; खित्तो, खित्तवा; उप्पन्नो, उप्पन्नवा; सिन्नो, सिन्नवा, सन्नो, सन्नवा; पीनो, पीनवा; सूनो, सूनवा; दीनो, दीनवा; डीनो, डीनवा; लीनो, लीनवा; लूनो, लूनवा; क्तक्तवन्तूनं ति किं ?भित्ति, छित्ति, भोत्तुं, छेत्तुं।

दात्‍विन्नो

दातो परेसं क्तक्तवन्तूनं तस्स इन्नो होति; दिन्नो, दिन्नवा।

किरादीहि णो

किरादीहि परेसं क्तक्तवन्तूनं तस्सानन्तरस्स ण होति; किण्‍णो, किण्‍णवा, पुण्‍णो, पुण्णवा, खीणो, खीणवा।

तरादीहि रिण्णो

तरादीहि परेसं क्तक्तवन्‍तूनं तस्स रिण्णो होति; तिण्णो, तिण्णवा, जिण्णो, जिण्णवा, चिण्णो, चिण्णवा।

गो भञ्जादीहि

भञ्ञादीहि परेसं क्तक्तवन्तूनं तस्सानन्तरस्स ग होति; भग्गो, भग्गवा, लग्गो, लग्गवा, निमुग्गो, निमुग्गवा, संविग्गो, संविग्गवा।

सुसा खो

सुसा परेसं क्तक्तवन्तूनं तस्स खो होति; सुक्खो, सुक्खवा।

पचा को

पचा परेसं क्तक्तन्तूनं तस्स को हाति; पक्को, पक्कवा।

मुचा वा

मुचा परेसं क्तक्तवन्तूनं तस्स को वा होति; मुक्को, मुत्तो, मुक्कवा, मुत्तवा। सक्कोति–ण्वादिसु सिद्धं। क्तक्तवन्तुसु सत्तो सत्तवा त्वेव होति।

लोपो वड्ढा क्तिस्स

वड्ढा परस्स क्तिस्स तस्स लोपो होति; वड्ढी।