Central Sanskrit University

Programmes & Activities


Reports
  • Transforming Sanskrit Libraries in the Context of NEP 2020 for Viksit Bharat @2047 - त्रिदिवसीय कार्यशाला का भव्य उद्घाटन new
    26/03/2025
  • भारतीयज्ञानपरम्परासम्बद्धकार्यशालायाः उद्धाटनसत्रम् new
    25/03/2025
  • अखिलभारतीयशास्त्रोत्सवस्य समापनसमारोहः new
    23/03/2025
  • योगभूमौ सर्वेषां सम्माननम् new
    19/03/2025
  • द्विषष्टितमी अखिलभारतीयशास्त्रीयप्रतियोगिता ( शास्त्रोत्सवः )new
    18/03/2025
  • शास्त्रोत्सव - ६२वाँ अखिल भारतीय शास्त्रीय प्रतियोगिता (शास्त्र परम्परा का वैश्विक संवर्धन). new
    15/03/2025
  • शास्त्रपद्धतेः (कन्नडानुवादस्य) लोकार्पणम् new
    12/03/2025
  • पाद्म-मात्स्य-वायव्यपुराणान्तर्गत-श्रीप्रयागक्षेत्रमाहात्म्यसारसङ्ग्रहःnew
    01/02/2025
  • रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् 2025 new
    26/01/2025
  • शिक्षामन्त्रालयस्यापरसचिवेन विहितं केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुणोत्कर्षनिरीक्षणम्
    18/11/2024
  • अखिलभारतीयप्राच्यविद्यासम्मेलनम् (24/10/2024 तः 26/10/2024 पर्यन्तम् )
    29/10/2024
  • आस्ट्रेलिया - संस्कृतसङ्गोष्ठ्यां संस्कृतराजदूतोपाधिः
    19/09/2024
  • संस्कृतसप्ताहस्य समुद्घाटनकार्यक्रमः (१६/०८/२०२४ तः २२/०८/२०२४)
    16/08/2024
  • स्वतन्त्रतादिवससमारोहः 2024
    15/08/2024
  • जगद्गुरौ षष्ठः दीक्षान्तसमरोहः 2024
    27/07/2024
  • सरस्वती श्रुतिमहतां महीयताम्
    16/07/2024
  • अन्ताराष्ट्रिययोगदिवसे कुलपतीनाम् मुख्यातिथीनां चोद्बोधनम्।
    21/06/2024
  • शास्त्रप्रशिक्षणवर्गस्य समापनसमारोहः १९/०६/२४, कुलपतीनाम् आभासीयभाषणम्
    19/06/2024
  • प्रकाशनविषयकम् उपवेशनम्
    14/06/2024
  • विश्वपुस्तकदिवससमारोहः
    23/04/2024
  • एकषष्टितमी अखिभारतीयशास्त्रीयस्पर्धा - २०२३- २४, अयोध्याधाम, उत्तरप्रदेशराज्यम्
    23/03/2024
  • President of India Graces First Convocation of Central Sanskrit University, Delhi.
    15/03/2024
  • Central Sanskrit University, A Progressive Journey towards Excellence since 2020.
    14/03/2024
  • अखिलभारतीयशास्त्रीयस्पर्धाः अयोध्यायां भविष्यन्ति
    23/01/2024
  • केन्द्रीयसंस्कृतविश्वविद्यालये विवेकानन्दजयन्त्युत्सवः समाचरितः
    12/01/2024
  • शैक्षिकगुणोत्कर्षः - Workshop on Excellence in Education Quality (22/11/23 - 28/11/23) 28/10/2023
  • कुलसचिवानां प्रो. रणजित कुमार बर्मनवर्याणां सौप्रस्थानिकपर्व।
    31/10/2023
  • स्थापनादिवसः - Establishment Day Celebration.
    16/10/2023
  • मुक्तस्वाध्यायपीठस्य आन्तर्जालिकानाम् अभिनवपाठ्यक्रमाणाम् उद्घाटनसमारोहः (०९/०९/२०२३)
    09/09/2023
  • उद्घाटनसमारोहः मालवीय मिशन - शिक्षकप्रशिक्षणकार्यक्रमः 05/09/2023.
    05/09/2023
  • संस्कृतदिवसाङ्गतया आयोजितस्य विशिष्टकार्यक्रमस्य (31/08/23) प्रतिवेदनम्।
    01/09/2023
  • केन्द्रीयसंस्कृतविश्वविद्यालये समायोजितस्य गुरुपूर्णिमाकार्यक्रमस्य (03/07/2023) सचित्रं प्रतिवेदनम्
    03/07/2023
  • विश्वपर्यावरणदिवसस्य सचित्रं प्रतिवेदनम्
    06/06/2023